सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "एयर कार्गो तथा अमेरिकी मध्यमवर्गीय शिक्षाव्ययः परिवर्तने संतुलनम्"

"अमेरिकायां वायुमालवाहनस्य मध्यमवर्गीयशिक्षाव्ययः च: परिवर्तनशीलः संतुलनः" ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विमानपरिवहनमालवाहक-उद्योगस्य विकासः वैश्विक-आर्थिक-स्थित्या महत्त्वपूर्णतया प्रभावितः अस्ति । यदा अर्थव्यवस्था प्रफुल्लिता भवति तदा व्यापारिकक्रियाकलापाः बहुधा भवन्ति, विमानमालस्य माङ्गल्यं च महतीं वर्धते प्रत्युत माङ्गल्यं न्यूनीभवति । माङ्गल्याः एषः उतार-चढावः प्रत्यक्षतया सम्बन्धितकम्पनीनां संचालनं लाभप्रदतां च प्रभावितं करोति, क्रमेण च अभ्यासकानां आयं प्रभावितं करोति ।

उपभोगस्य अवनतिस्य पृष्ठभूमितः अमेरिकादेशस्य मध्यमवर्गीयपरिवाराः स्वचिन्तानां भविष्यस्य अपेक्षां च प्रतिबिम्बयितुं स्वशिक्षाव्ययस्य समायोजनं कृतवन्तः आर्थिकदबावस्य सम्मुखे अपि अधिकांशः द्वय-आय-परिवाराः अद्यापि स्वबालानां शिक्षायां उच्चस्तरस्य व्ययस्य निर्वाहार्थं प्रयतन्ते, शिक्षायाः माध्यमेन स्वसन्ततिनां कृते उत्तमं भविष्यं प्राप्तुं आशां कुर्वन्ति

अतः, अमेरिकादेशे मध्यमवर्गीयपरिवारानाम् शिक्षाव्ययस्य समायोजनस्य च विमानमालपरिवहनस्य आन्तरिकसम्बन्धः कः? प्रथमं आर्थिकदृष्ट्या वायुमालवाहक-उद्योगस्य समृद्धिः अथवा अवसादः समग्र-अर्थव्यवस्थायाः क्रियाकलापं किञ्चित्पर्यन्तं प्रतिबिम्बयति आर्थिक-उतार-चढावः मध्यमवर्गीय-अमेरिकन-परिवार-सहितं जीवनस्य सर्वेषु क्षेत्रेषु रोजगारं, आयं च प्रभावितं करिष्यति । यदा वायुमालस्य माङ्गल्यं प्रबलं भवति तथा च तत्सम्बद्धाः उद्योगाः प्रफुल्लिताः भवन्ति तदा अभ्यासकानां आयः तुल्यकालिकरूपेण स्थिरः उच्चः च भवति, येन परिवारानां शिक्षायां निवेशस्य निश्चिता आर्थिकप्रतिश्रुतिः प्राप्यते प्रत्युत यदा वायुमालवाहक-उद्योगः मन्दतां गच्छति तदा कर्मचारिणां आयस्य न्यूनतायाः अथवा बेरोजगारी-रोगस्य अपि जोखिमः भवितुम् अर्हति, पारिवारिक-आर्थिक-स्थितयः प्रभाविताः भविष्यन्ति, शिक्षा-व्ययः अपि प्रभावितः भवितुम् अर्हति

द्वितीयं, आपूर्तिशृङ्खलायाः दृष्ट्या वैश्विकआपूर्तिशृङ्खलायां विमानपरिवहनमालस्य प्रमुखा भूमिका अस्ति । अनेकाः उच्चप्रौद्योगिकीयुक्ताः उत्पादाः, ताजाः खाद्याः अन्ये च समयसंवेदनशीलाः वस्तूनि विमानयानस्य उपरि अवलम्बन्ते । यदा आपूर्तिशृङ्खला बाधिता भवति, यथा प्राकृतिकविपदाः, राजनैतिक-अशान्तिः, वायुमालवाहनं बाधितं महामारी वा तदा तत्सम्बद्धानां उद्योगानां उत्पादनं विक्रयं च प्रभावितं भवितुम् अर्हति एतेन न केवलं निगमलाभः प्रभावितः भविष्यति, अपितु कर्मचारिणां आयस्य लाभस्य च हानिः अपि भवितुम् अर्हति, यत् ततः मध्यमवर्गीयानाम् अमेरिकनपरिवारानाम् शिक्षाव्ययनिर्णयान् प्रभावितं करिष्यति

अपि च अन्तर्राष्ट्रीयव्यापारस्य दृष्ट्या वायुमालस्य सुचारुप्रवाहः देशान्तरव्यापारं प्रभावितं करोति । व्यापारनीतिषु समायोजनं, विनिमयदरस्य उतार-चढावः, व्यापारघर्षणं च इत्यादीनां कारकानाम् प्रभावः वायुमालवाहनस्य मात्रायां भवितुम् अर्हति । विश्व-अर्थव्यवस्थायां महत्त्वपूर्णः भागीदारः इति नाम्ना अमेरिका-देशस्य अन्तर्राष्ट्रीय-व्यापार-स्थितौ परिवर्तनं प्रत्यक्षतया वा परोक्षतया वा घरेलु-आर्थिक-स्थितिं, कार्य-विपण्यं च प्रभावितं करिष्यति यदा मध्यमवर्गीयपरिवाराः अन्तर्राष्ट्रीयव्यापारवातावरणस्य अनिश्चिततां अनुभवन्ति तदा ते शिक्षायां निवेशं कर्तुं अधिकं सावधानाः भवेयुः, सीमितसंसाधनेन च उत्तमं विकल्पं कर्तुं प्रयतन्ते च

तदतिरिक्तं विमानयानस्य मालवाहनस्य च विकासेन प्रौद्योगिकी नवीनतां औद्योगिक उन्नयनं च प्रवर्धितम् अस्ति । नवीनप्रौद्योगिकीनां प्रयोगेन परिवहनदक्षतायां सुधारः अभवत्, व्ययस्य न्यूनता च अभवत्, परन्तु तस्य कारणेन केषाञ्चन पारम्परिकपदानां उन्मूलनं नूतनपदानां च उद्भवः अपि भवितुम् अर्हति एतदर्थं श्रमिकाणां कौशलं गुणं च निरन्तरं सुधारयितुम् आवश्यकं भवति, एतासां क्षमतां प्राप्तुं शिक्षा प्रमुखः उपायः अभवत् । भविष्ये कार्यविपण्ये स्वसन्ततिं प्रतिस्पर्धां कर्तुं अमेरिकादेशस्य मध्यमवर्गीयपरिवाराः शिक्षायाः गुणवत्तायां प्रासंगिकतायां च अधिकं ध्यानं दत्त्वा कतिपयेषु क्षेत्रेषु शिक्षायां निवेशं वर्धयितुं शक्नुवन्ति

परन्तु अस्माभिः एतदपि द्रष्टव्यं यत् अमेरिकादेशे मध्यमवर्गीयपरिवारानाम् विमानयानमालस्य शिक्षाव्ययस्य समायोजनस्य च सम्बन्धः प्रत्यक्षः रेखीयश्च नास्ति, अन्येषां बहूनां कारकानाम् संयुक्तप्रभावेन अपि प्रभावितः अस्ति यथा प्रादेशिक आर्थिकविकासः विषमः, गृहऋणस्य स्थितिः, सामाजिकसुरक्षाव्यवस्थायाः सिद्धतायाः प्रमाणम् इत्यादयः । परन्तु वैश्वीकरणस्य आर्थिकपरिदृश्ये विभिन्नक्षेत्राणां मध्ये अन्तरक्रियाः अधिकाधिकं समीपस्थाः भवन्ति इति अनिर्वचनीयम् अस्ति यत् एतेषां असम्बद्धप्रतीतानां क्षेत्राणां सम्भाव्यसहसंबन्धानां विषये ध्यानं दत्त्वा अर्थव्यवस्थायाः समाजस्य च संचालनं अधिकव्यापकरूपेण अवगन्तुं साहाय्यं कर्तुं शक्यते व्यक्तिगतं पारिवारिकं च निर्णयं कर्तुं सन्दर्भः।

सारांशेन, वायुयानमालवाहक-उद्योगस्य गतिशीलतायाः, मध्यमवर्गीय-अमेरिकन-परिवारेषु शिक्षा-व्ययस्य समायोजनस्य च मध्ये अविच्छिन्नः सम्बन्धः अस्ति नित्यं परिवर्तमानस्य आर्थिकवातावरणे अधिकसूचितनिर्णयान् कर्तुं परिवारानां स्थायिविकासं समाजस्य स्थिरप्रगतिः च प्राप्तुं जनानां एतेषां सम्बन्धानां विषये गहनतया अवगतस्य आवश्यकता वर्तते।