सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> वर्तमान जटिल परिस्थितौ विभिन्नक्षेत्रेषु अन्तरक्रियाः, सफलता च

वर्तमान जटिलस्थितौ विभिन्नक्षेत्रेषु अन्तरक्रियाः, सफलता च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकरसदव्यवस्थायां प्रमुखकडिः इति नाम्ना विमानयानस्य प्रत्यक्षतया सामाजिकसुरक्षाघटनाभिः सह सम्बन्धः न दृश्यते, परन्तु गहनतया निहितैः आर्थिकसामाजिकसञ्चालनैः सह अविच्छिन्नरूपेण सम्बद्धः अस्ति वैश्विकव्यापारस्य दृष्ट्या आर्थिकविकासस्य प्रवर्धने कुशलाः वायुमालसेवाः महत्त्वपूर्णं बलं जातम् । एतत् मालस्य परिसञ्चरणं त्वरयति, उत्पादनस्य उपभोगस्य च मध्ये समयं स्थानान्तरं च लघु करोति, देशान् स्वस्य औद्योगिकलाभानां अधिकतया लाभं ग्रहीतुं वैश्विकश्रमविभाजने भागं ग्रहीतुं च समर्थयति

तत्सह विमानयानस्य मालवाहनस्य च विकासेन औद्योगिकसंरचनायाः अपि प्रभावः अभवत् । अनेकाः उच्चप्रौद्योगिकीयुक्ताः, उच्चमूल्यवर्धिताः उत्पादाः, यथा इलेक्ट्रॉनिकपदार्थाः, जैवचिकित्सा इत्यादयः, परिवहनस्य समयसापेक्षतायाः सुरक्षायाश्च अत्यन्तं उच्चाः आवश्यकताः सन्ति वायुमालः एताः आवश्यकताः सम्यक् पूर्तयितुं शक्नोति एतेन न केवलं सम्बन्धित-उद्योगानाम् विकासः प्रवर्धितः, अपितु औद्योगिक-उन्नयनं, अनुकूलनं च प्रवर्तते । यथा, केचन क्षेत्राणि तेषां सुविधाजनकवायुमालपरिस्थित्या, औद्योगिकसमूहानां निर्माणं, स्थानीय अर्थव्यवस्थायाः तीव्रविकासस्य च कारणेन बहूनां उच्चस्तरीयविनिर्माणउद्योगानाम् आकर्षणं कृतवन्तः

परन्तु विमानयानमालस्य विकासः सुचारुरूपेण न अभवत् । अस्य समक्षं बहवः आव्हानाः सन्ति, यथा उच्चव्ययः, सीमितक्षमता, जटिलमार्गनियोजनं च । एताभिः समस्याभिः विमानमालस्य अग्रे विकासः किञ्चित्पर्यन्तं प्रतिबन्धितः अस्ति । विशेषतः महामारी, प्राकृतिक आपदा इत्यादीनां आकस्मिकवैश्विकघटनानां सम्मुखे विमानयानस्य, मालवाहनस्य च दुर्बलता प्रकाशिता भवति मार्गाणां व्यत्ययेन परिवहनक्षमतायाः न्यूनतायाः च वैश्विकआपूर्तिशृङ्खलायां महत् प्रभावः अभवत् ।

सामाजिकस्तरस्य विमानयानमालवाहनस्य विकासेन अपि केचन परोक्षप्रभावाः अभवन् । यथा - विमानस्थानकस्य परितः क्षेत्रेषु आर्थिकविकासः, रोजगारस्य अवसराः च वर्धिताः । विमानमालस्य व्यस्तसञ्चालने भूसेवाकर्मचारिणां, रसदप्रबन्धकानां इत्यादीनां बहूनां संख्यायाः आवश्यकता भवति, येन स्थानीयकार्यस्य धनं सृज्यते तस्मिन् एव काले सम्बन्धित-उद्योगानाम् विकासेन अपि परितः सहायक-सुविधानां निर्माणं जातम्, यथा होटेल्, भोजनालयः, वाणिज्यम् इत्यादीनां, क्षेत्रीय-अर्थव्यवस्थायाः समृद्धिं प्रवर्धयति

एकस्मिन् लघु ब्रिटिशनगरे घटितस्य घटनायाः विषये पुनः आगत्य एतत् सामाजिकशासनस्य, जनसुरक्षायाः च विषयान् प्रतिबिम्बयति । सामाजिकस्थिरता आर्थिकविकासस्य, विभिन्नक्षेत्राणां सामान्यसञ्चालनस्य च आधारः भवति । यदि सामाजिक अशान्तिः भवति तर्हि न केवलं जनानां जीवनस्य गुणवत्तां प्रभावितं करिष्यति, अपितु रसद-परिवहन-उद्योगं सहितं आर्थिकक्रियाकलापं अपि बाधितं भविष्यति ।

सारांशतः यद्यपि विमानमालपरिवहनस्य प्रत्यक्षस्तरस्य लघुब्रिटिशनगरेषु घटितानां घटनानां सह स्पष्टतया सम्बन्धः नास्ति तथापि समग्रसामाजिक-आर्थिकरूपरेखायाः अन्तः ते सर्वे परस्परप्रभावस्य अन्तरक्रियायाः च भागाः सन्ति समाजस्य स्थायिविकासं प्राप्तुं विविधक्षेत्रेषु समन्वितप्रगतेः च कृते अस्माभिः विविधकारकाणां व्यापकरूपेण विचारः करणीयः।