सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> ३१ प्रान्तेषु आर्थिकवृद्धेः आधुनिकरसदउद्योगस्य च समन्वितः विकासः

३१ प्रान्तेषु आर्थिकवृद्धेः आधुनिकरसदउद्योगस्य च समन्वितविकासः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकरसदव्यवस्थायाः महत्त्वपूर्णभागत्वेन वायुमालवाहनं कुशलं द्रुतं च भवति तथा च क्षेत्रीय अर्थव्यवस्थायाः विकासाय महत् महत्त्वं वर्तते । अपेक्षाकृतं द्रुतगतिना आर्थिकविकासयुक्तान् क्षेत्रान् उदाहरणरूपेण गृहीत्वा, तीव्रगत्या वर्धमानेन उपभोक्तृमागधा, औद्योगिक उन्नयनेन च उच्चस्तरीयस्य, समयसंवेदनशीलस्य मालवाहनस्य माङ्गल्यं वर्धितम् वायुमालः एतासां आवश्यकतानां पूर्तये, मालस्य परिसञ्चरणं त्वरितुं, आपूर्तिशृङ्खलायाः कार्यक्षमतां च सुधारयितुं शक्नोति ।

तस्मिन् एव काले उत्तमाः वायुमालवाहनसुविधाः सेवाः च अधिकनिवेशं उद्यमं च आकर्षयितुं शक्नुवन्ति यत्र निवसितुं शक्यन्ते । केषुचित् उच्चप्रौद्योगिकी-उद्योगेषु उच्च-स्तरीय-निर्माण-उद्योगेषु च कच्चामालस्य उत्पादस्य च परिवहनस्य समयसापेक्षतायाः विषये अत्यन्तं उच्चाः आवश्यकताः सन्ति । विकसितवायुमालजालजालयुक्तेषु क्षेत्रेषु निवेशं आकर्षयितुं अधिकलाभाः भवन्ति, येन उद्योगस्य अनुकूलनं उन्नयनं च प्रवर्तयितुं साहाय्यं भवति ।

अपरपक्षे, तुल्यकालिकरूपेण पश्चात्तापी आर्थिकविकासयुक्ताः प्रदेशाः अपि वायुमालस्य विकाससहितं रसदस्थितौ सुधारं कृत्वा विकासस्य अटङ्कं भङ्गयितुं सक्रियरूपेण प्रयतन्ते अन्यैः क्षेत्रैः सह आर्थिकसम्बन्धं सुदृढं कृत्वा उन्नतप्रौद्योगिक्याः प्रबन्धनस्य च अनुभवस्य परिचयं कृत्वा तस्य प्रतिस्पर्धां वर्धयन्तु।

परन्तु वायुमालस्य विकासः सुचारुरूपेण न अभवत् । आधारभूतसंरचनानिर्माणे उच्चनिवेशः, परिचालनव्ययस्य दबावः, जटिलमार्गनियोजनं प्रबन्धनं च सर्वाणि तस्य विकासाय चुनौतीः सन्ति ।

वायुमालस्य, क्षेत्रीय अर्थव्यवस्थायाः च समन्वितं विकासं प्रवर्धयितुं सर्वकाराणां उद्यमानाञ्च मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते । सर्वकारेण योजनां नीतिमार्गदर्शनं च सुदृढं कर्तव्यं, आधारभूतसंरचनानिर्माणे निवेशं वर्धयितुं, वायुमालवाहनस्य विकासवातावरणं अनुकूलनं च कर्तव्यम्। उद्यमाः परिचालनप्रतिमानानाम् नवीनतां निरन्तरं कर्तुं, सेवागुणवत्तायां सुधारं कर्तुं, विपण्यमागधानुकूलतायै व्ययस्य न्यूनीकरणं च अवश्यं कुर्वन्ति ।

संक्षेपेण, वर्षस्य प्रथमार्धे ३१ प्रान्तानां सकलराष्ट्रीयउत्पादस्य प्रदर्शनं स्थानीय अर्थव्यवस्थानां जीवनशक्तिं क्षमतां च प्रतिबिम्बयति, यस्मिन् वायुमालस्य अपरिहार्यभूमिका भवति, द्वयोः समन्वितः विकासः भविष्यस्य आर्थिकवृद्धौ नूतनं गतिं प्रविशति .