सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> गुआङ्गडोङ्ग सिक्योरिटीजस्य आर्थिकस्थितेः विमानपरिवहनउद्योगस्य च मध्ये गुप्तः कडिः

गुआङ्गडोङ्ग सिक्योरिटीजस्य आर्थिकस्थितेः विमानपरिवहन-उद्योगस्य च मध्ये गुप्तः कडिः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन विमानयानस्य उच्चदक्षता, गतिः च आर्थिकविकासे प्रबलं प्रेरणाम् अयच्छत् । एतत् न केवलं समयस्य अन्तरिक्षस्य च दूरं लघु करोति, मालस्य भौगोलिकप्रतिबन्धान् अल्पकाले एव पारं कर्तुं शक्नोति, अपितु वैश्विकव्यापारस्य निकटसम्बन्धं प्रवर्धयति अद्यतनवैश्वीकरणीय-आर्थिकव्यवस्थायां विमानयान-उद्योगस्य भूमिका अधिकाधिकं महत्त्वपूर्णा अभवत् ।

गुआंगडोङ्ग सिक्योरिटीजस्य मुख्य अर्थशास्त्रज्ञस्य लुओ झीहेङ्गस्य विश्लेषणं उदाहरणरूपेण गृह्यताम्, आर्थिकस्थितेः विषये तेषां निर्णयः, शोधः च वास्तवतः परोक्षरूपेण विमानपरिवहन-उद्योगस्य सम्भाव्यप्रभावं प्रतिबिम्बयति। यदा आर्थिकस्थितिः सुधरति, व्यापारिकक्रियाकलापाः च अधिकाः भविष्यन्ति तदा विमानयानस्य माङ्गल्यं स्वाभाविकतया वर्धते, येन विमानयान-उद्योगस्य समृद्धिः प्रवर्धते तद्विपरीतम् आर्थिकस्थितौ उतार-चढावः विमानयानस्य व्यापारस्य परिमाणं परिचालनदक्षतां च प्रभावितं करिष्यति ।

७३० स्थिरवृद्धिं प्रवर्धयितुं, संरचनां समायोजयितुं, जोखिमान् निवारयितुं च सुधारस्य उपयोगं चालकशक्तिरूपेण पोलिट्ब्यूरो-समागमे कृतः निर्णयः विमानपरिवहन-उद्योगसहितानाम् अनेकानाम् उद्योगानां कृते दिशां सूचितवान् सुधारस्य उन्नतिः आर्थिकसंरचनायाः अनुकूलनं, परिवर्तनं, उन्नयनं च इति अर्थः, यस्य वायुयान-उद्योगस्य कृते अपि महत् महत्त्वम् अस्ति ।

एकतः सुधारेण आनितं औद्योगिकं उन्नयनं विमानयानस्य माध्यमेन अधिकाधिकमूल्यवर्धितानां समयसंवेदनशीलानाम् उत्पादानाम् प्रसारणं प्रवर्धयिष्यति, अतः वायुमालस्य विपण्यमागधा मूल्यं च वर्धयिष्यति। अपरपक्षे आर्थिकसंरचनायाः समायोजनेन क्षेत्राणां मध्ये आर्थिकसम्बन्धाः व्यापारप्रतिमानाः च परिवर्तयितुं शक्यन्ते, येन विमानयानस्य मार्गविन्यासः व्यावसायिककेन्द्रीकरणं च अधिकं प्रभावितं भवति

वर्तमान आर्थिकवातावरणे विमानयान-उद्योगः अपि अनेकानां आव्हानानां सम्मुखीभवति । यथा - ईंधनस्य मूल्येषु उतार-चढावः, पर्यावरणसंरक्षणस्य उपरि दबावः वर्धमानः, विपण्यप्रतिस्पर्धायाः तीव्रता च । परन्तु एतानि आव्हानानि उद्योगे नवीनतायाः विकासस्य च अवसरान् अपि प्रददति ।

ईंधनमूल्ये उतार-चढावस्य प्रतिक्रियारूपेण विमानसेवाः ईंधनस्य दक्षतां सुधारयितुम् मार्गनियोजनं, उड्डयनप्रौद्योगिक्याः च अनुकूलनं निरन्तरं कुर्वन्ति । तस्मिन् एव काले पर्यावरणसंरक्षणस्य आवश्यकताभिः वायुपरिवहन-उद्योगः नूतन-ऊर्जायाः, स्थायि-प्रौद्योगिकीनां च अनुसन्धान-विकासयोः निवेशं वर्धयितुं प्रेरितवान्, येन उद्योगस्य हरित-निम्न-कार्बन-दिशि परिवर्तनं प्रवर्धितम् विपण्यप्रतिस्पर्धायाः दृष्ट्या विमानसेवाः सेवागुणवत्तां वर्धयित्वा, मार्गजालस्य विस्तारं कृत्वा, रसदकम्पनीभिः सह सहकार्यं सुदृढं कृत्वा स्वप्रतिस्पर्धां वर्धयन्ति

अधिकस्थूलदृष्ट्या विमानपरिवहन-उद्योगस्य विकासः क्षेत्रीय-अर्थव्यवस्थायाः सन्तुलितसमन्वयित-विकासे महत्त्वपूर्णां भूमिकां निर्वहति विकसितं विमानपरिवहनजालं क्षेत्राणां मध्ये संसाधनप्रवाहं औद्योगिकसहकार्यं च प्रवर्धयितुं, क्षेत्रीयविकासस्य अन्तरं संकीर्णं कर्तुं, समग्रसमन्वित आर्थिकविकासं च प्रवर्धयितुं शक्नोति

संक्षेपेण यद्यपि विमानयान-उद्योगः स्वतन्त्रः इव भासते तथापि वस्तुतः सः आर्थिकस्थितिः नीतिनिर्णयः इत्यादिभिः अनेकैः कारकैः परस्परं सम्बद्धः अस्ति, प्रभावितः च अस्ति आर्थिकविकासस्य प्रवृत्तिग्रहणाय, उचित औद्योगिकनीतीनां निर्माणाय च अस्य सम्बन्धस्य सम्यक् अवगमनस्य महत्त्वम् अस्ति ।