सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "व्याजदरे वृद्धि तथा तुलनपत्रक न्यूनीकरण अन्तर्गत वायुपरिवहन उद्योग की नई स्थिति"

"व्याजदरवृद्धेः तुलनपत्रस्य न्यूनीकरणस्य च अन्तर्गतं वायुयान-उद्योगस्य नूतना स्थितिः"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं व्याजदराणि वर्धयित्वा कम्पनीनां ऋणव्ययस्य वृद्धिः भविष्यति। विमानसेवानां कृते नूतनविमानक्रयणं, मार्गविस्तारं च इत्यादीनां प्रमुखनिवेशपरियोजनानां कृते प्रायः महतीं आर्थिकसमर्थनस्य आवश्यकता भवति । व्याजदरवृद्धेः अनन्तरं ऋणव्ययस्य वृद्ध्या विमानसेवाः एतान् निवेशनिर्णयान् कर्तुं अधिकं सावधानाः अभवन् । केचन मूलतः योजनाकृताः विस्तारपरियोजनाः वर्धितायाः व्ययस्य कारणेन स्थगिताः वा रद्दाः वा भवितुम् अर्हन्ति, अतः विमानयान-उद्योगस्य विकासस्य गतिः प्रभाविता भवति

तुलनपत्रस्य संकोचनस्य अर्थः अस्ति यत् विपण्यां धनस्य आपूर्तिः न्यूनीभवति । एतेन समग्ररूपेण आर्थिकक्रियाकलापस्य मन्दता भविष्यति तथा च जनानां यात्रायाः आग्रहः दमितः भवितुम् अर्हति । व्यापारिक-विहार-यात्रायाः आवृत्तिः न्यूनीभवति, तस्मात् विमानयानयात्रिकाणां संख्या न्यूनीभवति । तत्सह, धनप्रदायस्य न्यूनतायाः कारणेन उद्यमानाम् लाभः अपि संपीडितः भवितुम् अर्हति, येन तेषां विमानयानव्यवस्थायां निवेशः प्रभावितः भवितुम् अर्हति ।

परन्तु व्याजदरवृद्ध्या, तुलनपत्रस्य न्यूनीकरणेन च विमानपरिवहन-उद्योगे पूर्णतया नकारात्मकः प्रभावः न अभवत् । किञ्चित्पर्यन्तं ते विमानयान-उद्योगे आन्तरिक-अनुकूलनं समायोजनं च प्रेरयन्ति । वर्धमानव्ययस्य दबावेन विमानसेवाः अधिकयात्रिकान् आकर्षयितुं परिचालनदक्षतासुधारं, मार्गविन्यासस्य अनुकूलनं, ईंधनस्य उपभोगं न्यूनीकर्तुं, सेवागुणवत्तासुधारं च अधिकं ध्यानं दास्यन्ति

मार्गविन्यासस्य दृष्ट्या विमानसेवाः लोकप्रियेषु लाभप्रदमार्गेषु अधिकं ध्यानं दातुं शक्नुवन्ति तथा च अस्थिरमागधायुक्तानि वा न्यूनलाभयुक्तानि वा केचन मार्गाः न्यूनीकर्तुं शक्नुवन्ति । तस्मिन् एव काले विपण्यमागधायां परिवर्तनस्य प्रतिक्रियायै विमानसेवाः आर्थिकअस्थिरतायाः कालखण्डे आन्तरिकयात्राम् इच्छन्तः जनानां आवश्यकतानां पूर्तये आन्तरिकमार्गानां विकासं अनुकूलनं च वर्धयितुं शक्नुवन्ति

तदतिरिक्तं व्याजदरवृद्धिः, तुलनपत्रस्य न्यूनीकरणं च विमानपरिवहन-उद्योगे प्रौद्योगिकी-नवीनीकरणं प्रवर्धयितुं शक्नोति । व्ययस्य न्यूनीकरणाय विमानसेवाः ईंधनस्य उपयोगे सुधारं कर्तुं नूतनानां ऊर्जा-बचत-विमानानाम् अनुसन्धानं विकासं च प्रवर्तनं च वर्धयिष्यन्ति |. तस्मिन् एव काले विमाननरसदस्य दृष्ट्या वयं परिवहनदक्षतां वर्धयितुं परिचालनव्ययस्य न्यूनीकरणाय च अधिककुशलपरिवहनविधिनां तकनीकीसाधनानाञ्च सक्रियरूपेण अन्वेषणं करिष्यामः।

संक्षेपेण, जापानस्य बैंकस्य व्याजदरवृद्धिः, तुलनपत्रकक्षयस्य उपायाः च विमानपरिवहन-उद्योगे जटिलः प्रभावं कृतवन्तः । विमानपरिवहन-उद्योगस्य अस्मिन् आर्थिक-वातावरणे परिवर्तनस्य लचील-प्रतिक्रिया, अवसरान् ग्रहीतुं, आव्हानानि अतितर्तुं, स्थायि-विकासः प्राप्तुं च आवश्यकता वर्तते |.