सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> चीनस्य षट् सर्वाधिक आशाजनकाः प्रान्ताः नवीनाः मालवाहनधमनयः च भविष्ये अवसराः चुनौतयः च

चीनस्य षट् अत्यन्तं संघर्षशीलाः प्रान्ताः नूतनाः मालवाहनधमनयः च : भविष्यस्य अवसराः आव्हानानि च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एतेषु षट् प्रान्तेषु प्रत्येकस्य अद्वितीयाः औद्योगिकलाभाः विकासस्य आवश्यकताः च सन्ति । विनिर्माण-उद्योगेषु प्रसिद्धेषु प्रान्तेषु कच्चामालस्य, भागानां च परिवहनस्य समयसापेक्षतायाः विषये अत्यन्तं उच्चा आवश्यकता भवति

आधुनिकमालवाहनपद्धतीनां विशेषतः विमानयानस्य वेगस्य, सेवायाः गुणवत्तायाः च दृष्ट्या महत्त्वपूर्णाः लाभाः सन्ति । विमानयानस्य माध्यमेन उच्चमूल्यं, नाशवन्तं, तात्कालिकं आवश्यकं च मालं शीघ्रं स्वगन्तव्यस्थानेषु वितरितुं शक्यते । औद्योगिकप्रतिस्पर्धां वर्धयितुं विपण्यमागधां पूरयितुं च एतत् महत्त्वपूर्णम् अस्ति ।

परन्तु वायुमार्गेण मालवाहनस्य अपि केचन आव्हानाः सन्ति । अधिकव्ययः महत्त्वपूर्णः कारकः अस्ति, यत् केषुचित् क्षेत्रेषु तस्य व्यापकप्रयोगं सीमितं करोति । तत्सह, आधारभूतसंरचनायाः सिद्धतायाः प्रमाणं, मार्गजालस्य विन्यासः, अन्यैः परिवहनविधानैः सह सम्पर्कः च सर्वेषां प्रभावः विमानयानस्य, मालवाहनस्य च विकासे भवति

एतेषु षट् प्रान्तेषु केचन पूर्वमेव सक्रियरूपेण आधुनिकवायुमालकेन्द्राणि निर्मान्ति येन आन्तरिकविदेशीयविपण्यैः सह सम्पर्कः सुदृढः भवति । मार्गानाम् अनुकूलनं कृत्वा विमानस्थानकसुविधासु सेवास्तरं च सुधारयित्वा वयं परिवहनव्ययस्य न्यूनीकरणाय परिवहनदक्षतां च सुधारयितुम् प्रयत्नशीलाः स्मः।

परन्तु एतेषां प्रान्तैः सह विमानयानस्य मालवाहनस्य च गहनं एकीकरणं प्राप्तुं नीतिसमर्थने, प्रौद्योगिकीनवाचारे, प्रतिभाप्रशिक्षणे च अधिकं निवेशस्य आवश्यकता वर्तते नीतेः दृष्ट्या उद्यमानाम् विमानपरिवहनं स्वीकुर्वितुं प्रोत्साहयितुं वायुमालवाहनमूलसंरचनानां योजनां निर्माणं च सुदृढं कर्तुं प्राधान्यनीतयः प्रवर्तन्ते प्रौद्योगिकी नवीनतायाः दृष्ट्या वयं रसदस्य सूचनाकरणं बुद्धिमत्तां च प्रवर्धयामः तथा च मालवाहनस्य अनुसरणस्य प्रबन्धनस्य च सटीकतायां कार्यक्षमतायां च सुधारं कुर्मः। प्रतिभाप्रशिक्षणं व्यावसायिकवायुमालज्ञानेन सह प्रतिभानां संवर्धनं प्रबन्धनक्षमता च केन्द्रीक्रियते।

सारांशेन एतेषां षट् प्रान्तानां विमानपरिवहनमालसहितं एकीकरणं प्रतिज्ञाभिः परिपूर्णं क्षेत्रं किन्तु आव्हानैः अपि परिपूर्णम् अस्ति । तेषां स्वस्वलाभानां पूर्णं क्रीडां दत्त्वा कठिनतां पारयित्वा एव वयं साधारणविकासं प्राप्तुं शक्नुमः, चीनस्य अर्थव्यवस्थायाः निरन्तरवृद्धौ नूतनं गतिं च प्रविशितुं शक्नुमः |.