समाचारं
समाचारं
Home> उद्योगसमाचारः> चीनस्य चैम्बर आफ् कॉमर्स फ़ॉर् मशीनरी एण्ड इलेक्ट्रॉनिक्स इत्यस्य शि योङ्गहोङ्ग इत्यस्य विवादः यूरोपीयआयोगस्य प्रारम्भिकनिर्णयस्य च मध्ये विवादः : गहनविश्लेषणं उद्योगस्य दृष्टिकोणं च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विश्व अर्थव्यवस्थायां महत्त्वपूर्णः भागीदारः इति नाम्ना चीनदेशः अन्तर्राष्ट्रीयव्यापारे न्यायस्य, मुक्ततायाः, सहकार्यस्य च सिद्धान्तान् सर्वदा समर्थितवान् अस्ति । परन्तु यूरोपीय-आयोगस्य प्रारम्भिक-निर्णयस्य गलत-निर्धारणेन प्रासंगिक-चीनी-कम्पनीभ्यः पर्याप्ताः कष्टानि, आव्हानानि च आगतानि सन्ति । शि योन्घोङ्गः चीन-वाणिज्यसङ्घस्य कृते उद्योगस्य वैध-अधिकारस्य हितस्य च दृढतया रक्षणार्थं अग्रे गतः।
गहनतया दृष्ट्या अयं विवादः विश्वव्यापारसंस्थायाः नियमानाम् वास्तविककार्यन्वयने कष्टानि, आव्हानानि च प्रतिबिम्बयति । यद्यपि विश्वव्यापारसंस्थायाः नियमानाम् उद्देश्यं वैश्विकव्यापारस्य उदारीकरणं निष्पक्षतां च प्रवर्धयितुं भवति तथापि विशिष्टप्रकरणेषु प्रायः देशेषु भिन्नहितानाम् भिन्नानां च नियमानाम् अवगमनानां प्रयोगानां च कारणेन असहमतिः विवादाः च उत्पद्यन्ते एतदर्थं सर्वेषां पक्षेभ्यः वैश्विकव्यापारव्यवस्थायाः स्थिरतां स्वस्थविकासं च निर्वाहयितुम् नियमानाम् आदरस्य आधारेण समानसंवादेन परामर्शेन च विषयाणां समाधानं करणीयम्।
वैश्विक आर्थिकसमायोजनस्य सन्दर्भे अन्तर्राष्ट्रीयव्यापारस्य सुचारुप्रवाहः विभिन्नदेशानां आर्थिकविकासाय महत्त्वपूर्णः अस्ति । वायुमालवाहनपरिवहनं कुशलं सुलभं च परिवहनं कृत्वा अन्तर्राष्ट्रीयव्यापारे निर्णायकं भूमिकां निर्वहति । एतेन मालवाहनस्य समयः लघुः भवति, परिवहनव्ययः न्यूनीकरोति, व्यापारदक्षतां वर्धयति, देशान्तरेषु आर्थिकविनिमयं सहकार्यं च प्रवर्धयति
विमानयानस्य, मालवाहनस्य च तीव्रविकासेन तत्सम्बद्धानां उद्योगानां समृद्धिः अपि अभवत् । उदाहरणार्थं, विमाननिर्माण-उद्योगः विमानस्य मालवाहकक्षमतायां ईंधनदक्षतायां च सुधारं कर्तुं नूतनानां विमानानाम् आरम्भं निरन्तरं कुर्वन् अस्ति . एतेषां उद्योगानां समन्वितः विकासः अन्तर्राष्ट्रीयव्यापारस्य वृद्ध्यर्थं दृढं समर्थनं ददाति ।
परन्तु विमानयानमालवाहनस्य विकासकाले अपि केचन आव्हानाः समस्याः च सन्ति । उदाहरणार्थं, उच्चपरिवहनव्ययः केषाञ्चन कम्पनीनां उपयोगं सीमितं करोति यथा विमानविलम्बः, नष्टः मालः च परिवहनस्य विश्वसनीयतां प्रभावितं करोति; एतेषां आव्हानानां निवारणाय सर्वेषां पक्षेषु मिलित्वा तेषां समाधानार्थं प्रभावी उपायाः करणीयाः ।
विमानसेवानां रसदकम्पनीनां च प्रौद्योगिकी-नवीनीकरणं प्रबन्धन-अनुकूलनं च कर्तुं, परिवहन-व्ययस्य न्यूनीकरणाय, परिवहन-दक्षतायां सुधारं कर्तुं च सर्वकारः प्रासंगिकनीतिः प्रवर्तयितुं शक्नोति तत्सह, पर्यवेक्षणं सुदृढं कुर्वन्तु, विपण्यक्रमस्य मानकीकरणं कुर्वन्तु, मालवाहनस्य सुरक्षां समये आगमनं च सुनिश्चितं कुर्वन्तु। उद्यमानाम् सहकार्यं सुदृढं कर्तव्यं, संसाधनानाम् एकीकरणं करणीयम्, संयुक्तरूपेण च कुशलं आपूर्तिशृङ्खलाव्यवस्था निर्मातव्या। तदतिरिक्तं हरित-निम्न-कार्बन-दिशि विमानयानस्य मालवाहनस्य च विकासं प्रवर्धयितुं पर्यावरण-अनुकूल-प्रौद्योगिकीनां अनुसन्धान-विकासयोः निवेशः वर्धनीयः |.
चीन-यान्त्रिक-विद्युत्-वाणिज्य-सङ्घस्य शी योङ्गहोङ्ग्-इत्यस्य विवादस्य यूरोपीय-आयोगस्य प्रारम्भिक-निर्णयस्य च विषये पुनः आगत्य वयं पश्यामः यत् एतादृशानां व्यापार-विवादानाम् समाधानं विमानयानस्य मालवाहनस्य च स्थिर-विकासस्य निर्वाहार्थं महत् महत्त्वपूर्णम् अस्ति |. निष्पक्षं, पारदर्शकं, स्थिरं च व्यापारवातावरणं विमानयानस्य मालवाहनस्य च उत्तमविकासस्य परिस्थितयः प्रदातुं शक्नोति तथा च अन्तर्राष्ट्रीयव्यापारस्य समृद्धिं प्रवर्धयितुं शक्नोति।
संक्षेपेण अन्तर्राष्ट्रीयव्यापारस्य महत्त्वपूर्णभागत्वेन विमानपरिवहनमालवाहनस्य व्यापकविकाससंभावनाः सन्ति, परन्तु कठिनतानां निवारणाय, आव्हानानां सामना कर्तुं, स्थायिविकासं प्राप्तुं च सर्वेषां पक्षानां संयुक्तप्रयत्नाः अपि आवश्यकाः सन्ति सर्वेषां पक्षानां संयुक्तप्रयत्नेन विमानयानं मालवाहनं च वैश्विक-अर्थव्यवस्थायाः विकासे अधिकं योगदानं दास्यति इति विश्वासः अस्ति ।