सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> चीनस्य विदेशं गच्छन्तीनां विद्युत्वाहनानां वायुमालवाहनस्य च सम्भाव्यसम्बन्धः

विदेशं गच्छन्तीनां चीनस्य विद्युत्वाहनानां वायुमालवाहनस्य च सम्भाव्यसम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वायुमालस्य उच्चवेगस्य उच्चसमयानुकूलतायाः च लाभाः सन्ति, उच्चमूल्यानां, समयसंवेदनशीलानाम् विद्युत्वाहनानां, तेषां भागानां च परिवहनार्थं महत्त्वपूर्णम् अस्ति यदा चीनीयविद्युत्वाहनकम्पनयः विदेशेषु विपण्यविस्तारं कुर्वन्ति तदा तेषां कृते कुशलरसदसमर्थनस्य आवश्यकता भवति यत् उत्पादाः समये सुरक्षितरूपेण च स्वगन्तव्यस्थानेषु वितरितुं शक्यन्ते इति सुनिश्चितं भवति। यथा, नूतनमाडलस्य आदर्शरूपं प्रमुखघटकं च प्रायः वायुमालमार्गेण शीघ्रं विदेशेषु परिवहनं करणीयम्, येन अनुसन्धानविकासस्य, उत्पादनस्य, विपणनस्य च आवश्यकताः पूर्यन्ते

तस्मिन् एव काले वायुमालजालजालं विस्तृतपरिधिं व्याप्नोति, विश्वस्य प्रमुखनगराणि आर्थिककेन्द्राणि च संयोजयितुं शक्नोति । एतेन चीनीयविद्युत्वाहनकम्पनीनां कृते विभिन्नदेशानां क्षेत्राणां च विपण्येषु प्रवेशस्य सुविधा भवति । उत्तर-अमेरिकायां, यूरोपे वा एशिया-देशे वा, हवाई-माल-वाहनेन द्रुत-माल-नियोजनं परिवहनं च प्राप्तुं शक्यते, येन कम्पनीः विपण्य-परिवर्तनस्य शीघ्रं प्रतिक्रियां दातुं, विपण्य-भागं च जप्तुं च साहाय्यं कुर्वन्ति

तदतिरिक्तं विद्युत्वाहनप्रौद्योगिक्याः निरन्तरविकासेन बुद्धिः, परस्परसंयोजनं च महत्त्वपूर्णप्रवृत्तयः अभवन् । वाहनस्य कार्यात्मकं अखण्डतां, उपयोक्तृअनुभवं च सुनिश्चित्य हवाईमालमार्गेण प्रासंगिकसॉफ्टवेयरप्रणाली, इलेक्ट्रॉनिकसाधनम् इत्यादीनि अपि समये एव वितरितुं आवश्यकानि सन्ति

परन्तु विमानमालस्य अपि केषाञ्चन आव्हानानां सीमानां च सामना भवति । अधिकव्ययः अस्य महत्त्वपूर्णसमस्यासु अन्यतमः अस्ति । अन्येषां परिवहनविधानानां तुलने विमानमालवाहनं तुल्यकालिकरूपेण महत् भवति, येन कम्पनीनां व्ययनियन्त्रणे किञ्चित् दबावः भवति । विशेषतः विद्युत्वाहनानां बृहत्-परिमाणेन सामूहिक-उत्पादनार्थं यदि विमानमालवाहनस्य व्यापकरूपेण उपयोगः भवति तर्हि परिवहनव्ययस्य महती वृद्धिः भवितुम् अर्हति, अतः उत्पादस्य अन्तिममूल्यं विपण्यप्रतिस्पर्धा च प्रभाविता भवति

तदतिरिक्तं वायुमालवाहनक्षमतायाः अपि केचन सीमाः सन्ति । परिवहनस्य शिखरकाले अथवा विशेषपरिस्थितौ परिवहनक्षमता कठिना भवितुम् अर्हति, यस्य परिणामेण मालवाहनस्य विलम्बः भवति । विद्युत्वाहन-उद्योगस्य कृते, यः अत्यन्तं समय-संवेदनशीलः अस्ति, एतेन उत्पादन-विक्रययोः अनिश्चितता आनेतुं शक्यते ।

एतासां चुनौतीनां सामना कर्तुं चीनीयविद्युत्वाहनकम्पनीभिः वायुमालवाहक-उद्योगेन च मिलित्वा अभिनवसहकार्यप्रतिमानानाम् समाधानानाञ्च अन्वेषणस्य आवश्यकता वर्तते। एकतः उद्यमाः आपूर्तिशृङ्खलाप्रबन्धनस्य अनुकूलनं कर्तुं, परिवहनस्य आवश्यकतानां तर्कसंगतरूपेण योजनां कर्तुं, मालभारस्य दक्षतायां सुधारं कर्तुं, यूनिटपरिवहनव्ययस्य न्यूनीकरणं च कर्तुं शक्नुवन्ति अपरपक्षे, वायुमालवाहककम्पनयः परिवहनक्षमतायां निवेशं वर्धयितुं, परिचालनदक्षतां सुधारयितुम्, विद्युत्वाहन-उद्योगस्य विशेष-आवश्यकतानां पूर्तये अधिकलक्षित-रसद-सेवा-उत्पादानाम् विकासं कर्तुं च शक्नुवन्ति

सारांशतः चीनस्य विद्युत्वाहनानां विदेशगमनस्य नूतना प्रवृत्तिः विमानयानेन मालवाहनेन च निकटतया सम्बद्धा अस्ति । कठिनतां दूरीकर्तुं, साधारणविकासं प्राप्तुं, वैश्विकहरितयात्रायां आर्थिकविकासे च योगदानं दातुं उभयपक्षयोः मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते।