सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> वायुपरिवहनं मालवाहकं च : परिवर्तनस्य पृष्ठतः नवीनाः बलाः चुनौतयः च

वायुपरिवहनमालम् : परिवर्तनस्य पृष्ठतः नवीनशक्तयः आव्हानानि च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विमानयानस्य मालवाहनस्य च तीव्रविकासः वैश्विकव्यापारस्य निरन्तरगहनतायाः विस्तारस्य च कारणेन अस्ति । यथा यथा विभिन्नदेशानां अर्थव्यवस्थाः निकटतया सम्बद्धाः सन्ति तथा तथा उच्चमूल्यानां, कालसंवेदनशीलानाम् वस्तूनाम् परिवहनस्य माङ्गलिका तीव्ररूपेण वर्धिता अस्ति यथा - इलेक्ट्रॉनिक-उत्पादानाम्, चिकित्सा-सामग्रीणां इत्यादीनां परिवहनवेगस्य गुणवत्तायाः च अत्यन्तं उच्चा आवश्यकता भवति, विमानयानं च तेषां प्राधान्यविधिः अभवत्

तस्मिन् एव काले प्रौद्योगिक्याः उन्नतिः विमानयानव्यवस्थायां मालवाहने च महतीं परिवर्तनं कृतवती अस्ति । उन्नतविमाननिर्माणप्रौद्योगिक्याः कारणात् मालवाहकविमानाः बृहत्तरं मालवाहकक्षमतां वहन्ति, दूरं उड्डीयन्ते, अधिकं ईंधनदक्षतां च प्राप्नुवन्ति । अपि च, रसदसूचनाप्रौद्योगिक्याः अनुप्रयोगेन मालस्य अनुसरणं प्रबन्धनं च अधिकं सटीकं कुशलं च भवति ।

परन्तु विमानमार्गेण मालवाहनस्य अपि केषाञ्चन आव्हानानां सम्मुखीभवति । उच्चयानव्ययः तेषु अन्यतमः अस्ति । अन्येषां परिवहनविधानानां तुलने विमानयानस्य बहु इन्धनस्य उपभोगः भवति तथा च परिचालनस्य, अनुरक्षणस्य च व्ययः अधिकः भवति, यस्य परिणामेण मालवाहनव्ययः अधिकः भवति तथा च केषाञ्चन मालानाम् चयनं सीमितं भवति

तदतिरिक्तं विमानयानस्य मालम् अपि नीतिविनियमैः प्रभावितं भवति । विभिन्नेषु देशेषु क्षेत्रेषु च विमानपरिवहननीतिषु व्यापारनीतिषु च भेदाः जटिलमालपरिवहनप्रक्रियाः, बोझिलप्रक्रियाः च जनयितुं शक्नुवन्ति

एतासां आव्हानानां सामना कर्तुं विमानयानस्य मालवाहक-उद्योगस्य च निरन्तरं नवीनतां अनुकूलनं च करणीयम् । एकतः मार्गनियोजनस्य अनुकूलनं कृत्वा विमानस्य उपयोगे सुधारं कृत्वा व्ययः न्यूनीकरोति । अपरपक्षे अस्माभिः सर्वकारीयविभागैः सह संचारं सहकार्यं च सुदृढं कर्तव्यं, नीतिसमन्वयं एकीकरणं च प्रवर्तयितव्यं, परिवहनप्रक्रियाः सरलीकर्तव्याः च।

सामान्यतया विमानयानं मालवाहनं च आर्थिकविकासे महत्त्वपूर्णां भूमिकां निर्वहति, परन्तु स्थायिविकासं प्राप्तुं विकासे विविधाः कष्टानि, आव्हानानि च निरन्तरं पारयितुं आवश्यकता वर्तते