सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> अमेरिकी व्यापारस्य नवीनस्थितेः अन्तर्गतं चीनीयविनिर्माणं वैश्विकं आपूर्तिश्रृङ्खला च

अमेरिकीव्यापारस्य नूतनस्थितेः अन्तर्गतं चीनीयविनिर्माणं वैश्विकं आपूर्तिशृङ्खला च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशे निर्मितानाम् अमेरिकनध्वजानां बहूनां संख्यायां अमेरिकादेशात् आयातस्य घटना चीनस्य निर्माणोद्योगस्य प्रबलं बलं दर्शयति। चीनस्य विनिर्माण-उद्योगः स्वस्य कुशल-उत्पादन-व्यवस्था, उच्च-गुणवत्ता-उत्पाद-गुणवत्ता, प्रतिस्पर्धात्मक-मूल्यानि च इति कारणेन वैश्विक-बाजारे महत्त्वपूर्णं स्थानं धारयति

परन्तु अमेरिकादेशस्य व्यापारसंरक्षणवादीनां उपायानां, यथा कतिपयानां उत्पादानाम् आयातं प्रतिबन्धयितुं विशिष्टविधेयकानाम् पारितीकरणं, वैश्विकआपूर्तिशृङ्खलायां प्रभावं कृतवान् एतेन न केवलं चीन-अमेरिका-देशयोः व्यापारसम्बन्धः प्रभावितः भवति, अपितु वैश्विक-अर्थव्यवस्थायाः स्थिरतायाः विकासस्य च आव्हानानि अपि भवन्ति ।

अद्यतनस्य वैश्विक-आर्थिक-एकीकरणस्य जगति अन्तर्राष्ट्रीय-व्यापारे विमानयानस्य महती भूमिका अस्ति । एतेन विश्वे मालस्य शीघ्रं कुशलतया च प्रवाहः भवति तथा च देशान्तरेषु आर्थिकविनिमयं सहकार्यं च प्रवर्धयति ।

विमानयानस्य कार्यक्षमतायाः कारणात् उद्यमानाम् कृते सूचीव्ययस्य न्यूनीकरणं भवति तथा च विपण्यप्रतिक्रियावेगः सुधरति । इलेक्ट्रॉनिक-उत्पादानाम्, फैशन-वस्त्राणां च इत्यादीनां उच्च-मूल्य-वर्धितानां, समय-संवेदनशील-वस्तूनाम् कृते विमानयानस्य लाभाः विशेषतया स्पष्टाः सन्ति । द्रुतपरिवहनस्य माध्यमेन कम्पनयः समये उपभोक्तृणां आवश्यकतानां पूर्तये, विपण्यस्य अवसरान् च ग्रहीतुं शक्नुवन्ति ।

परन्तु तत्सहकालं विमानयानमालस्य अपि केषाञ्चन आव्हानानां सम्मुखीभवति । उच्चपरिवहनव्ययः केषाञ्चन न्यूनमूल्यवर्धितवस्तूनाम् चयनं सीमितं करोति, विमानविलम्बः, मालवाहनहानिः इत्यादीनि जोखिमानि अपि उद्यमानाम् उपरि किञ्चित् परिचालनदबावम् आनयन्ति

अमेरिकीव्यापारसंरक्षणवादस्य विषये प्रत्यागत्य विमानपरिवहन-मालवाहक-उद्योगे तस्य प्रभावः उपेक्षितुं न शक्यते । व्यापारस्य बाधानां वर्धनेन मालवाहनस्य मात्रायां न्यूनता भवितुम् अर्हति, येन विमानसेवानां परिचालनं, अर्जनं च प्रभावितं भवति ।

एतासां आव्हानानां निवारणाय विश्वस्य देशाः व्यापाराः च मिलित्वा कार्यं कर्तुं प्रवृत्ताः सन्ति । अन्तर्राष्ट्रीयसहकार्यं सुदृढं करणं, व्यापारोदारीकरणं प्रवर्धयितुं, विमानपरिवहनस्य मालवाहनस्य च परिचालनप्रतिरूपस्य अनुकूलनं, सेवागुणवत्तायां सुरक्षायाश्च सुधारः च सर्वे वैश्विक आर्थिकविकासस्य व्यापारविनिमयस्य च प्रवर्धनार्थं महत्त्वपूर्णाः उपायाः सन्ति

संक्षेपेण, वर्तमानजटिल-नित्य-परिवर्तमान-अन्तर्राष्ट्रीय-आर्थिक-वातावरणे वैश्विक-अर्थव्यवस्थायाः स्थायि-विकासं प्राप्तुं विविध-व्यापार-नीतिषु परिवर्तनं, विमान-परिवहन-मालवाहन-इत्यादिषु प्रमुखेषु क्षेत्रेषु तेषां प्रभावं च प्रति ध्यानं दातव्यम् |.