समाचारं
समाचारं
Home> उद्योगसमाचारः> चीनसञ्चारनिर्माणकम्पनी लिमिटेड स्थिरवृद्धिं निर्माति परिवहन उद्योगस्य विकासस्य समन्वयं च करोति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतेन न केवलं चीनसञ्चारनिर्माणकम्पन्योः आधारभूतसंरचनानिर्माणक्षेत्रे दृढशक्तिः प्रदर्शिता, अपितु समग्ररूपेण मम देशस्य परिवहन-उद्योगस्य प्रबलविकासः अपि प्रतिबिम्बितः |. विशालव्यवस्थारूपेण परिवहन-उद्योगे विविधाः परिवहन-विधाः सन्ति, येषु विमानयानस्य महत्त्वपूर्णः भागः अस्ति ।
आधुनिकरसदव्यवस्थायां अन्तर्राष्ट्रीयव्यापारे च उच्चदक्षतायाः वेगस्य च कारणेन वायुयानस्य प्रमुखा भूमिका अस्ति । चीनसञ्चारनिर्माणकम्पनीद्वारा प्रतिनिधित्वं कृत्वा स्थलसमुद्रादिपरिवहननिर्माणैः सह मिलित्वा कुशलं व्यापकपरिवहनजालं निर्मातुं सहकार्यं करोति
रसदक्षेत्रे विमानयानेन उच्चमूल्यकं, कालसंवेदनशीलं मालम्, यथा इलेक्ट्रॉनिकसाधनं, ताजाः उत्पादाः इत्यादयः शीघ्रं परिवहनं कर्तुं शक्यन्ते । चीनसञ्चारनिर्माणस्य राजमार्गे, रेलमार्गे, बन्दरगाहनिर्माणे च निवेशेन मालवितरणस्य स्थानान्तरणस्य च सुविधाजनकाः परिस्थितयः प्रदत्ताः सन्ति । रसदस्य कार्यक्षमतां सेवागुणवत्तां च प्रभावीरूपेण सुधारयितुम् तौ परस्परं सहकार्यं कुर्वतः ।
आर्थिकविकासस्य दृष्ट्या चीनसञ्चारनिर्माणस्य बृहत्परियोजनानिर्माणेन क्षेत्रीयआर्थिकविकासः प्रवर्धितः अस्ति । अनेन विमानयानयात्रायां अधिकाः यात्रिकाः मालाः च आगताः, विमानयानविपणनस्य विस्तारः अपि प्रवर्धितः । तस्मिन् एव काले विमानयानस्य विकासेन अधिकं निवेशः औद्योगिकविन्यासः च आकृष्टः, येन क्षेत्रीय-अर्थव्यवस्थायाः समृद्धिः अधिका अभवत्
प्रौद्योगिकी नवीनतायाः दृष्ट्या चीनसञ्चारनिर्माणं नवीननिर्माणसामग्रीणां निर्माणप्रौद्योगिकीनां च अन्वेषणार्थं अनुसन्धानविकासनिधिषु निवेशं निरन्तरं कुर्वन् अस्ति विमानयानस्य क्षेत्रं मार्गनियोजनस्य अनुकूलनं, विमानस्य कार्यक्षमतायाः उन्नयनम् इत्यादीनां प्रौद्योगिकी-नवीनीकरणस्य अपि सक्रियरूपेण कार्यं कुर्वन् अस्ति । एते प्रौद्योगिकीनवाचाराः न केवलं स्वस्वक्षेत्रेषु परिचालनदक्षतां सुरक्षां च सुधारयन्ति, अपितु सम्पूर्णस्य परिवहन-उद्योगस्य विकासे नूतनं गतिं अपि प्रविशन्ति |.
तदतिरिक्तं चीनसञ्चारनिर्माणस्य विमानपरिवहनस्य च विकासे नीतिवातावरणस्य महत्त्वपूर्णः प्रभावः अपि भवति । आधारभूतसंरचनानिर्माणस्य विमानन-उद्योगस्य विकासस्य च समर्थनाय सर्वकारेण नीतीनां श्रृङ्खला जारीकृता, येन तेभ्यः उत्तमविकासस्य अवसराः, नीतिप्रतिश्रुतिः च प्राप्यन्ते
सारांशतः, चीनसञ्चारनिर्माणकम्पन्योः स्थिरवृद्धिः तथा विमानपरिवहनस्य मालवाहनपरिवहनस्य च अन्यपरिवहनविधेः च परस्परं प्रचारं करोति तथा च समन्वितेरूपेण विकासं करोति, संयुक्तरूपेण मम देशस्य परिवहनउद्योगस्य प्रगतेः प्रवर्धनं करोति, आर्थिकसामाजिकयोः च महत्त्वपूर्णं योगदानं ददाति विकासः।