सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> यूरोपे चीनीयकारकम्पनीनां व्यापारस्थितेः मालवाहनउद्योगस्य च सम्भाव्यसम्बन्धः

यूरोपे चीनीयकारकम्पनीनां व्यापारस्थितेः मालवाहन-उद्योगस्य च सम्भाव्यः सम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिकक्रियाकलापानाम् महत्त्वपूर्णसमर्थनरूपेण मालवाहन-उद्योगस्य विकासः वैश्विकव्यापार-स्थित्या गहनतया प्रभावितः अस्ति । यूरोपीयसङ्घस्य विपण्यां चीनीयकारकम्पनीनां स्थितिः किञ्चित्पर्यन्तं मालवाहनस्य विषये व्यापारनियमानां नीतीनां च परोक्षप्रभावं प्रतिबिम्बयति । यथा, यदा यूरोपीयसङ्घः चीनीयकारकम्पनीनां विरुद्धं प्रतिकारात्मकं अन्वेषणं कार्यान्वितं करोति तथा च अतिरिक्तशुल्कं आरोपयितुं शक्नोति तदा न केवलं प्रत्यक्षतया वाहनउत्पादानाम् आयातनिर्यातव्ययः परिमाणं च प्रभावितं करिष्यति, अपितु परोक्षरूपेण सम्बन्धितभागानाम् परिवहनस्य आवश्यकताः पद्धतयः च परिवर्तयिष्यति तथा च कच्चा मालम् ।

व्यापारिकघर्षणस्य सन्दर्भे परिवहनकम्पनीभ्यः परिवहनमार्गाणां पद्धतीनां च पुनः योजनां कर्तुं आवश्यकता भवितुम् अर्हति येन व्ययस्य जोखिमस्य च न्यूनीकरणं भवति । मूलतः समुद्रपरिवहनस्य उपरि अवलम्बितानां वाहनानां बहूनां संख्यायां शुल्कस्य वर्धनस्य कारणेन अधिकलचीलं किन्तु तुल्यकालिकरूपेण उच्चलाभयुक्तं विमानपरिवहनं प्रति स्विच् कर्तुं शक्यते एतेन न केवलं परिवहनव्ययस्य वितरणं परिवर्तनं भविष्यति, अपितु परिवहनकम्पनयः द्रुततरस्य कुशलस्य च परिवहनस्य विपण्यमाङ्गं पूर्तयितुं विमानपरिवहनसुविधासु प्रौद्योगिक्यां च निवेशं वर्धयितुं प्रेरयितुं शक्नुवन्ति।

तस्मिन् एव काले व्यापारनीतेः अनिश्चितता कम्पनीनां उत्पादनं, इन्वेण्ट्री-रणनीतिं च प्रभावितं करिष्यति । सम्भाव्यव्यापारप्रतिबन्धानां सामना कर्तुं चीनीयकारकम्पनयः पूर्वमेव सूचीं वर्धयितुं शक्नुवन्ति, येन मालवाहनस्य समयसापेक्षतायाः क्षमतायाश्च अधिकानि आवश्यकतानि स्थापयन्ति द्रुतगत्या कुशललक्षणैः सह विमानयानस्य एतस्य आपत्कालीनपरिवहनमागधस्य पूर्तये अद्वितीयाः लाभाः सन्ति ।

अपरपक्षे यूरोपीयसङ्घस्य चीनीयकारकम्पनीनां अनुभवानां सम्पूर्णा आपूर्तिशृङ्खलायां अपि नक-ऑन्-प्रभावः भविष्यति । वितरणस्य समयसापेक्षतां स्थिरतां च सुनिश्चित्य आपूर्तिकर्ताः भागानां समये आपूर्तिं सुनिश्चित्य विमानमालवाहनस्य उपरि अधिकं अवलम्बितुं शक्नुवन्ति । एतेन वायुमालविपणनस्य विकासः अधिकं प्रवर्धितः भविष्यति, विमानसेवाः मार्गजालस्य अनुकूलनं, उड्डयनस्य आवृत्तिवर्धनं, सेवागुणवत्ता च सुधारयितुम् प्रेरिताः भविष्यन्ति

परन्तु विमानमालस्य आव्हानानि विना नास्ति । अस्य उच्चव्ययः केषाञ्चन न्यूनमूल्यवर्धितानां वाहनभागानाम् कृते महत् भारं भवितुम् अर्हति । तदतिरिक्तं विमानमालपरिवहनक्षमता सीमितं भवति, बृहत्परिमाणस्य परिवहनमागधायाः सम्मुखे अपर्याप्तपरिवहनक्षमता अपि भवितुम् अर्हति अस्य कृते आपूर्तिशृङ्खलायाः सुचारुसञ्चालनं सुनिश्चित्य पूरकपरिवहनव्यवस्थायाः निर्माणार्थं बहुविधपरिवहनपद्धतीनां व्यापकप्रयोगः आवश्यकः

सामान्यतया यद्यपि यूरोपीयसङ्घस्य चीनीयकारकम्पनीनां व्यापारस्य स्थितिः मुख्यतया वाहन-उद्योगे केन्द्रीभूता अस्ति तथापि मालवाहन-उद्योगे विशेषतः विमान-माल-वाहने अनवधानेन नूतनाः अवसराः, आव्हानानि च आनयत् मालवाहककम्पनीनां सम्बद्धानां च व्यवसायिनां कृते एतेषु परिवर्तनेषु निकटतया ध्यानं दत्त्वा रणनीतयः लचीलेन समायोजनं च जटिलव्यापारवातावरणे पदस्थापनस्य विकासस्य च कुञ्जी भविष्यति।

अद्यत्वे यथा यथा वैश्वीकरणं गभीरं भवति तथा तथा विभिन्नानां उद्योगानां मध्ये सम्बन्धाः अधिकाधिकं समीपस्थाः भवन्ति । एकस्मिन् उद्योगे लघुपरिवर्तनानि अन्येषु क्षेत्रेषु श्रृङ्खलाप्रतिक्रियाः प्रेरयितुं शक्नुवन्ति । यूरोपीयसङ्घस्य चीनीयकारकम्पनीनां अनुभवः एकं विशिष्टं उदाहरणम् अस्ति यत् एतत् न केवलं वाहन-उद्योगस्य विकासेन सह सम्बद्धम् अस्ति, अपितु विमानयान-माल-वाहन-इत्यादीनां सम्बन्धित-उद्योगानाम् अपि नूतन-चिन्तनस्य विकास-दिशाश्च आनयति |.