सम्पर्कसङ्ख्याः १.0755-27206851

मुखपृष्ठ> उद्योगसमाचारः> "स्टारबक्स-हिल्टनतः मालवाहन-रसदं प्रति उच्चस्तरीय-बाजार-रणनीतयः मानचित्रणं दृष्ट्वा"

"स्टारबक्स् तथा हिल्टनतः मालवाहनरसदं प्रति उच्चस्तरीयविपणनरणनीतयः मानचित्रणं दृष्ट्वा"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमं स्टारबक्स्, हिल्टन च द्वौ अपि उच्चगुणवत्तायुक्तानां उत्पादानाम् सेवानां च कृते प्रसिद्धौ स्तः । स्टारबक्सः उपभोक्तृभ्यः अद्वितीयं कॉफी-अनुभवं प्रदातुं कॉफी-बीन्स्-इत्यस्य चयनं तथा च कॉफी-निर्माण-प्रौद्योगिक्याः विषये केन्द्रितः अस्ति; गुणवत्तायाः एषः निरन्तरः अनुसन्धानः विमानयानस्य मालवाहनस्य च कार्ये अपि महत्त्वपूर्णः अस्ति । वायुमालस्य मालस्य सुरक्षा, समयपालनं, अखण्डता च सुनिश्चितं कर्तुं आवश्यकता वर्तते, यत् मालस्य पैकेजिंग्, लोडिंग् च आरभ्य परिवहनप्रक्रियायाः निगरानीयतापर्यन्तं प्रत्येकं लिङ्कं उच्चगुणवत्तामानकानां पूर्तिं कर्तुं आवश्यकम् अस्ति

अपि च, ब्राण्ड् इमेज बिल्डिंग् अपि स्टारबक्स्, हिल्टन इत्येतयोः सफलतायाः प्रमुखकारकेषु अन्यतमम् अस्ति । स्टारबक्स् इत्यनेन स्वस्य अद्वितीयभण्डारस्य डिजाइनस्य, आरामदायकस्य वातावरणस्य, व्यक्तिगतसेवानां च माध्यमेन उष्णं फैशनयुक्तं च ब्राण्ड्-प्रतिबिम्बं स्थापितं अस्ति; विमानयानस्य मालवाहनस्य च क्षेत्रे उत्तमः ब्राण्ड्-प्रतिबिम्बः अपि अधिकान् ग्राहकानाम् आकर्षणं कर्तुं शक्नोति । सुप्रतिष्ठायुक्ता वायुमालवाहककम्पनी ग्राहकानाम् चयनकाले अधिकं आत्मविश्वासं अनुभविष्यति, तस्मात् विपण्यभागः वर्धते।

तदतिरिक्तं ग्राहकानाम् अनुभवस्य अनुकूलनं अपि एकः पक्षः अस्ति यस्य अवहेलना कर्तुं न शक्यते । स्टारबक्स्, हिल्टन च द्वौ अपि ग्राहकैः सह अन्तरक्रियायां संचारं च केन्द्रीक्रियते, ग्राहकानाम् आवश्यकताः अवगच्छन्ति, व्यक्तिगतसेवाः च प्रदास्यन्ति । विमानमालवाहनस्य कृते ग्राहकानाम् अनुभवः अपि तथैव महत्त्वपूर्णः अस्ति । समये मालवाहकनिरीक्षणसूचना, सुविधाजनकः रसदप्रश्नप्रणाली, कुशलग्राहकसेवा च सर्वे विमानमालसेवाभिः ग्राहकसन्तुष्टिं सुधारयितुं शक्नुवन्ति

परन्तु विमानमालवाहनस्य अपि स्वकीयाः लक्षणानि, आव्हानानि च सन्ति । स्टारबक्स्, हिल्टन इत्येतयोः विपरीतम्, विमानमालवाहनं बहुभिः बाह्यकारकैः प्रभावितं भवति, यथा मौसमस्य स्थितिः, विमानयानस्य नियमाः, ईंधनस्य मूल्ये उतार-चढावः इत्यादयः एतेषां कारकानाम् कारणेन विमानविलम्बः, मार्गसमायोजनं च भवितुम् अर्हति, येन मालस्य परिवहनसमयः, मूल्यं च प्रभावितं भवति । अतः विमानमालवाहककम्पनीषु विभिन्नानां आपत्कालानां निवारणाय सुदृढा अनुकूलता, जोखिमप्रबन्धनक्षमता च आवश्यकी भवति ।

तत्सह विमानयानस्य मालवाहनस्य च विपण्यस्पर्धा अपि अतीव तीव्रा अस्ति । पारम्परिकविमानसेवानां मध्ये स्पर्धायाः अतिरिक्तं अन्येभ्यः परिवहनविधेभ्यः यथा रेलमार्गेभ्यः, मार्गेभ्यः च आव्हानानां सामनां करोति । प्रतियोगितायां विशिष्टतां प्राप्तुं विमानमालवाहककम्पनीनां सेवाप्रतिमानानाम् निरन्तरं नवीनीकरणं, परिवहनदक्षतायां सुधारः, परिवहनव्ययस्य न्यूनीकरणं च आवश्यकम् यथा उन्नत-रसद-प्रौद्योगिकीम् अङ्गीकुर्वन्, मार्ग-जालस्य अनुकूलनं, अपस्ट्रीम-डाउनस्ट्रीम-उद्यमैः सह सहकार्यं सुदृढं करणं इत्यादयः ।

भविष्ये विकासे वैश्विक-आर्थिक-एकीकरणस्य त्वरणेन, ई-वाणिज्यस्य प्रबल-विकासेन च विमान-परिवहन-मालवाहनस्य माङ्गल्यं निरन्तरं वर्धते |. स्टारबक्स्, हिल्टन इत्येतयोः सफलानुभवाः विमानमालवाहककम्पनीनां कृते उपयोगिनो पाठं प्रददति । वायुमालवाहककम्पनयः स्वस्य गुणवत्ताप्रबन्धनात्, ब्राण्डनिर्माणात्, ग्राहकसेवासंकल्पनात् च शिक्षितुं शक्नुवन्ति, तान् स्वस्य लक्षणैः सह संयोजयितुं शक्नुवन्ति, तथा च विपण्यपरिवर्तनानां आवश्यकतानां च अनुकूलतायै स्वस्य प्रतिस्पर्धायां निरन्तरं सुधारं कर्तुं शक्नुवन्ति

संक्षेपेण, यद्यपि स्टारबक्स्, हिल्टन च विमानपरिवहनात् मालवाहनात् च भिन्न-उद्योगेषु सन्ति तथापि व्यावसायिक-प्रबन्धने तेषां सफल-रणनीतयः विमान-परिवहन-मालवाहनयोः कृते महत्त्वपूर्णं सन्दर्भ-महत्त्वं धारयन्ति विमानपरिवहन-मालवाहककम्पनयः एतेभ्यः अनुभवेभ्यः सक्रियरूपेण शिक्षितुं शक्नुवन्ति तथा च सततं नवीनतां सुधारं च कुर्वन्तु येन स्थायिविकासः प्राप्तुं शक्यते।