सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> अमेरिकी-चिन्तन-समूह-योजनायाः विमान-परिवहन-उद्योगस्य च गुप्त-कडिः

अमेरिकी-चिन्तन-समूह-योजनायाः विमानयान-उद्योगस्य च गुप्त-सम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकरसदव्यवस्थायाः महत्त्वपूर्णभागत्वेन वायुपरिवहन-उद्योगः उच्चदक्षतायाः वेगेन च वैश्विकव्यापारे प्रमुखां भूमिकां निर्वहति । यद्यपि "२०२५ योजना" नीति-रणनीतिक-नियोजनेषु केन्द्रीभूता अस्ति तथापि तया प्रेरितानां राजनैतिक-आर्थिक-उतार-चढावानां श्रृङ्खला विमानपरिवहन-उद्योगं परोक्षरूपेण प्रभावितं कर्तुं शक्नोति

आर्थिकदृष्ट्या “२०२५ योजनायां” व्यापारनीतिषु धारणानि समायोजनानि च अन्तर्राष्ट्रीयव्यापारस्य प्रतिमानं प्रवाहं च परिवर्तयितुं शक्नुवन्ति । यथा, यदि योजनायाः कारणात् कतिपयेषु देशेषु व्यापारबाधाः वर्धन्ते तर्हि पारम्परिकव्यापारमार्गाः पुनः मार्गं स्थापयितुं शक्नुवन्ति, येन वायुमालवाहनमार्गाः, मालवाहनप्रवाहाः च प्रभाविताः भवन्ति अनेन केचन मूलतः व्यस्तमार्गाः निर्जनाः भवितुम् अर्हन्ति, केचन नूतनाः मार्गाः उद्भवन्ति ।

राजनैतिकमोर्चे योजनायाः कारणात् अन्तर्राष्ट्रीयराजनैतिकसम्बन्धेषु परिवर्तनं विमानयान-उद्योगे अपि अनिश्चिततां आनयिष्यति । यथा, यदि संयुक्तराज्यसंस्थायाः अन्यदेशानां च मध्ये राजनैतिकतनावः तीव्रः भवति तर्हि तस्य परिणामः विमानप्रतिबन्धः, सुरक्षापरीक्षा च वर्धते, येन विमानमालस्य व्ययः समयः च वर्धते

तदतिरिक्तं "२०२५ योजनायां" प्रौद्योगिकीविकासस्य निवेशदिशायाः च ध्यानं वायुपरिवहन-उद्योगे प्रौद्योगिकी-नवीनीकरणं परोक्षरूपेण अपि प्रवर्धयितुं शक्नोति यथा, यदि योजना नूतनऊर्जा, स्मार्टनिर्माणादिक्षेत्रेषु निवेशं वर्धयति तर्हि विमानस्य ईंधनदक्षतां सुधारयितुम्, उत्सर्जनस्य न्यूनीकरणाय, मालवाहनस्य निबन्धनस्य, अनुसरणं च प्रणाल्याः सुधारार्थं वा विमानयानस्य क्षेत्रे प्रासंगिकाः प्रौद्योगिकी-सफलताः प्रयुक्ताः भवेयुः

संक्षेपेण, यद्यपि "२०२५ योजना" प्रत्यक्षतया विमानपरिवहन-उद्योगाय न लक्षिता, तथापि तया उत्पद्यमानः तरङ्ग-प्रभावः सर्वेषु पक्षेषु उद्योगं प्रभावितं कर्तुं शक्नोति, अस्मान् स्मारयति यत् अवलोकन-विश्लेषण-काले अस्माकं व्यापकदृष्टिकोणं गहन-अवगमनं च भवितुमर्हति | उद्योगस्य विकासः।