सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> वाङ्ग यिलिन् इत्यस्य अनुशासनस्य कानूनस्य च उल्लङ्घनस्य उद्योगस्य विकासस्य च गुप्तसम्बन्धः

वाङ्ग यिलिन् इत्यस्य अनुशासनस्य उल्लङ्घनस्य तथा कानूनस्य उद्योगविकासस्य च गुप्तसम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन विमानपरिवहनमालवाहनस्य आर्थिकविकासे प्रमुखा भूमिका भवति । महत्त्वपूर्ण ऊर्जासंसाधनत्वेन तैलस्य आपूर्तिः मूल्यस्य च उतार-चढावः विमानयानस्य परिचालनव्ययस्य प्रत्यक्षतया प्रभावं करोति । तैल-उद्योगे वाङ्ग यिलिन् इत्यस्य उल्लङ्घनानि विमानयान-मालवाहन-सम्बद्धानि लिङ्कानि परोक्षरूपेण प्रभावितं कर्तुं शक्नुवन्ति । यथा, अस्थिरतैलस्य आपूर्तिः विमानन-इन्धनस्य मूल्येषु उतार-चढावं जनयितुं शक्नोति, यत् क्रमेण विमानसेवानां व्ययनियन्त्रणं मार्गनियोजनं च प्रभावितं करोति ।

अन्यदृष्ट्या विमानयानस्य मालवाहनस्य च कुशलविकासेन तैल-उद्योगस्य कृते अपि अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति । विमानयानस्य माङ्गं पूर्तयितुं तैलकम्पनीभिः तैलपदार्थानाम् गुणवत्तायां, आपूर्तिस्थिरतायां च निरन्तरं सुधारः करणीयः । परन्तु वाङ्ग यिलिन् इत्यस्य अनुशासनात्मकं अवैधव्यवहारं च कम्पनीयाः अन्तः सामान्यप्रबन्धनं निर्णयनिर्माणतन्त्रं च नष्टं कृतवान् स्यात्, कम्पनीयाः विपण्यमागधायाः प्रतिक्रियां दातुं क्षमता प्रभाविता अभवत्, अतः विमानपरिवहनस्य मालवाहनस्य च सुचारुविकासाय सम्भाव्यबाधाः आनिताः स्यात्

निगमशासनस्य दृष्ट्या वाङ्ग यिलिन् इत्यस्य प्रकरणेन सर्वेभ्यः कम्पनीभ्यः जागरणं ध्वनितम् अस्ति । उद्योगस्य स्थायिविकासाय स्वस्थं मानकीकृतं च निगमशासनसंरचना महत्त्वपूर्णा अस्ति। विमानयानस्य मालवाहककम्पनीनां च कृते उत्तमं आन्तरिकप्रबन्धनं कुशलं सुरक्षितं च परिचालनं सुनिश्चितं कर्तुं शक्नोति, तस्मात् ग्राहकानाम् गुणवत्तापूर्णसेवाः प्राप्यन्ते । यदि तैलकम्पनयः अराजकप्रबन्धनस्य अनुभवं कुर्वन्ति, कानूनविधानानाम् उल्लङ्घनं च कुर्वन्ति तर्हि तेषां न केवलं स्वयं क्षतिः भविष्यति, अपितु विमानयानयानम्, मालवाहनम् इत्यादीनां सम्बन्धित-उद्योगानाम् अपि प्रभावः भवितुम् अर्हति

तदतिरिक्तं नीतिवातावरणस्य वायुपरिवहनमालस्य, तैल-उद्योगस्य च विकासे अपि महत्त्वपूर्णः प्रभावः भवति । सर्वकारेण जारीकृतानां प्रासंगिकनीतीनां उद्देश्यं विपण्यव्यवस्थायाः नियमनं, निष्पक्षप्रतिस्पर्धा सुनिश्चिता च भवति । वाङ्ग यिलिन् इत्यस्य अनुशासनात्मकः अवैधव्यवहारः नीतेः मूल-आशयस्य उल्लङ्घनं करोति तथा च विपण्य-क्रमे तर्कहीन-संसाधन-विनियोगं अराजकतां च जनयितुं शक्नोति, यत् क्रमेण वायुयानस्य मालवाहनस्य च विकास-वातावरणे नकारात्मकं प्रभावं जनयिष्यति

सारांशतः वाङ्ग यिलिन् इत्यस्य अनुशासनात्मकाः अवैधघटनाश्च तैल-उद्योगे एव सीमिताः इति भासते, परन्तु वस्तुतः ते विमानयानस्य मालवाहनस्य च अन्येषां तत्सम्बद्धानां उद्योगानां विकासेन सह अविच्छिन्नरूपेण सम्बद्धाः सन्ति एतेन अस्माकं स्मरणं भवति यत् आर्थिकविकासस्य प्रवर्धनस्य प्रक्रियायां अस्माभिः उद्यमानाम् मानकीकृतशासनस्य, नीतीनां प्रभावी कार्यान्वयनस्य च विषये ध्यानं दातव्यं येन विभिन्नानां उद्योगानां स्वस्थः, स्थिरः, स्थायिविकासः च सुनिश्चितः भवति |.