सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "अन्तर्राष्ट्रीयव्यापारस्थितौ परिवहनोद्योगे परिवर्तनम्"

"अन्तर्राष्ट्रीयव्यापारस्थितौ परिवहनोद्योगे परिवर्तनम्" ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अर्धचालक-उद्योगे निर्यात-प्रतिबन्धेन देशानाम् व्यापारसम्बन्धेषु तनावः जातः । एतेन न केवलं सम्बन्धित-उद्योगानाम् प्रत्यक्ष-विकासः प्रभावितः भवति, अपितु परिवहन-उद्योगः अपि परोक्षरूपेण प्रभावितः भवति । यथा, केचन निर्माणोद्योगाः ये अर्धचालकउत्पादानाम् उपरि अवलम्बन्ते, तेषां मालवाहनस्य माङ्गल्यं न्यूनीकृतम्, यस्य परिणामेण केषुचित् पारम्परिकपरिवहनरेखासु व्यापारस्य परिमाणे न्यूनता अभवत्

तथापि स्थितिः सर्वथा नकारात्मका नास्ति । कठिनतानां मध्ये परिवहन-उद्योगः अपि सक्रियरूपेण परिवर्तनं नवीनतां च अन्वेषयति । यथा, अनिश्चिततायाः सामना कर्तुं परिवहनकम्पनयः आपूर्तिशृङ्खलानां लचीलतां सुदृढां कृतवन्तः, परिवहनमार्गनियोजनं अनुकूलितवन्तः, परिवहनदक्षता च सुधारं कृत्वा व्ययस्य जोखिमस्य च न्यूनीकरणं कृतवन्तः

विमानयानं कुशलयानमार्गत्वेन अपि अस्मिन् परिवर्तनेन प्रभावितम् अस्ति । अर्धचालकसम्बद्धानां उत्पादानाम् परिवहनमागधायां समायोजनस्य कारणात् वायुमालस्य व्यापारविन्यासे परिवर्तनं जातम् । केचन मूलतः लोकप्रियाः मार्गाः व्यापारस्य परिमाणस्य न्यूनतायाः कारणेन निर्जनाः भवितुम् अर्हन्ति, यदा तु केचन उदयमानाः विपणयः मार्गाः च क्रमेण ध्यानं प्राप्नुवन्ति

तस्मिन् एव काले विमानपरिवहनकम्पनयः सेवागुणवत्तायां प्रौद्योगिक्याः स्तरे च निरन्तरं सुधारं कुर्वन्ति । तेषां मालवाहकविमानेषु निवेशः वर्धितः, परिवहनस्य सुरक्षां समयसापेक्षतां च सुधारयितुम् मालवाहकनियन्त्रणं गोदामसुविधा च सुदृढं कृतम् अस्ति अङ्कीकरणस्य दृष्ट्या ग्राहकानाम् अधिकसटीकसेवाः प्रदातुं विमानव्यवस्थां मालवस्तुनिरीक्षणं च अनुकूलितुं बृहत्दत्तांशस्य कृत्रिमबुद्धेः च उपयोगः भवति

तदतिरिक्तं अन्तर्राष्ट्रीयव्यापारतनावैः विमानपरिवहन-उद्योगः अन्यैः परिवहनविधैः सह सहकार्यं सुदृढं कर्तुं अपि प्रेरितम् अस्ति । यथा, ग्राहकानाम् अधिकव्यापकं लचीलं च परिवहनसमाधानं प्रदातुं रेलमार्गेण, समुद्रपरिवहनेन इत्यादिभिः सह बहुविधपरिवहनं निर्मातुम् अर्हति

सामान्यतया यद्यपि अन्तर्राष्ट्रीयव्यापारस्थित्या विमानपरिवहन-उद्योगाय बहवः आव्हानाः आगताः तथापि तया नवीनतायाः विकासस्य च प्रेरणा अपि प्राप्ता भविष्ये विमानपरिवहन-उद्योगः परिवर्तनस्य अनुकूलतां निरन्तरं करिष्यति, निरन्तरं स्वस्य अनुकूलनं करिष्यति, वैश्विकव्यापारे च अधिका महत्त्वपूर्णां भूमिकां निर्वहति ।