सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "बहुराष्ट्रीय औषधकम्पनीनां समन्वितः विकासः तथा चीनस्य जैव-नवीन-औषध-उद्योगः"

"बहुराष्ट्रीय औषधकम्पनीनां समन्वितः विकासः तथा च चीनस्य जैव-नवीन-औषध-उद्योगः"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य जैवौषध-उद्योगः अन्तिमेषु वर्षेषु तीव्रगत्या विकसितः अस्ति, येन अनेकेषां बहुराष्ट्रीयकम्पनीनां ध्यानं आकृष्टम् अस्ति । उदयमानक्षेत्रत्वेन mRNA जैवप्रौद्योगिक्याः विशालक्षमता व्यापकप्रयोगसंभावना च अस्ति । बहुराष्ट्रीयकम्पनीनां सहभागिता न केवलं धनं प्रौद्योगिकी च आनयति, अपितु चीनस्य जैवौषध-उद्योगस्य अन्तर्राष्ट्रीयकरणप्रक्रियाम् अपि प्रवर्धयति तस्मिन् एव काले अभिनव-औषध-सेवा-मञ्चस्य उन्नयनेन औद्योगिक-विकासाय अधिकं समर्थनं प्राप्तम् ।

परन्तु उद्योगस्य विकासे अपि अनेकानि आव्हानानि सन्ति । यथा, उच्चनिवेशः, प्रौद्योगिकीसंशोधनविकासस्य दीर्घचक्रं, बौद्धिकसम्पत्त्याधिकारस्य रक्षणं च इत्यादयः विषयाः सन्ति तदतिरिक्तं तीव्रविपण्यप्रतियोगितायाः कृते उद्यमानाम् अपि निरन्तरं नवीनतां कर्तुं, स्वप्रतिस्पर्धायाः उन्नतिं च आवश्यकम् अस्ति । अस्मिन् क्रमे प्रभावी विपण्यपरिवेक्षणं नीतिसमर्थनं च महत्त्वपूर्णम् अस्ति ।

अधिकस्थूलदृष्ट्या जैवऔषधउद्योगस्य विकासः अन्यैः उद्योगैः सह अपि अन्तरक्रियां करोति । रसद-उद्योगं उदाहरणरूपेण गृहीत्वा जैव-औषध-उत्पादानाम् समये वितरणार्थं कुशल-परिवहन-सेवाः महत्त्वपूर्णाः सन्ति । विशेषतः विमानयानं द्रुतं सटीकं च भवति तथा च जैवचिकित्सापदार्थानाम् परिवहनस्थितीनां कठोरआवश्यकतानां पूर्तिं कर्तुं शक्नोति । यथा, केचन जैविककारकाः येषां क्रायोजेनिक-भण्डारणस्य आवश्यकता भवति, तेषां गन्तव्यस्थानं वायुयानद्वारा अल्पकाले एव वितरितुं शक्यते, येन औषधानां गुणवत्ता, प्रभावशीलता च सुनिश्चिता भवति

तदतिरिक्तं जैवचिकित्सा-उद्योगस्य विकासेन सम्बन्धित-सहायक-उद्योगानाम् अपि समृद्धिः अभवत् । यथा जैवचिकित्सा-उद्योगस्य आवश्यकतायाः कारणात् कच्चामालस्य आपूर्तिः, उपकरणनिर्माणम् इत्यादीनि क्षेत्राणि विकसितानि सन्ति । क्रमेण एतेषां सहायक-उद्योगानाम् प्रगतेः कारणात् जैव-औषध-उद्योगस्य कृते अधिकं समर्थनं प्राप्तम् अस्ति ।

भविष्यं दृष्ट्वा विज्ञानस्य प्रौद्योगिक्याः च निरन्तरं उन्नतिः, विपण्यस्य निरन्तरविस्तारः च बहुराष्ट्रीय-उद्यमानां चीनस्य जैव-औषध-उद्योगस्य च सहकार्यं समीपं भविष्यति |. पूरकलाभानां माध्यमेन वयं संयुक्तरूपेण उद्योगस्य अभिनवविकासं प्रवर्धयितुं मानवस्वास्थ्ये अधिकं योगदानं दातुं शक्नुमः।