सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "वायुपरिवहनं मालवाहनं च: उदयस्य पृष्ठतः शक्तिः चुनौतयः च"

"वायुपरिवहनमालम् : उदयस्य पृष्ठतः शक्तिः चुनौती च" ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमं प्रौद्योगिक्याः निरन्तरं उन्नतिः विमानयानमालस्य दृढं समर्थनं प्राप्तवान् । आधुनिकविमानानाम् मालवाहनक्षमता अधिका भवति, दीर्घदूरपर्यन्तं च भवति ।

द्वितीयं, वैश्विक-आर्थिक-एकीकरणस्य प्रवृत्तिः उद्यमानाम् आपूर्ति-शृङ्खलानां गति-विश्वसनीयतायाः च अधिकानि आवश्यकतानि अग्रे स्थापयितुं प्रेरितवती अस्ति । वायुमालवाहनपरिवहनं शीघ्रमेव उच्चमूल्यं, समयसंवेदनशीलं मालं स्वगन्तव्यस्थानेषु वितरितुं शक्नोति, यत् तीव्रविपण्यप्रतिस्पर्धायां उद्यमानाम् आवश्यकतां पूरयितुं शक्नोति

परन्तु वायुमार्गेण मालवाहनस्य अपि केचन आव्हानाः सन्ति । उच्चव्ययः अस्य विकासं सीमितं कुर्वन् महत्त्वपूर्णः कारकः अस्ति । ईंधनस्य मूल्येषु उतार-चढावः, विमानस्य अनुरक्षणव्ययः, विमानस्थानकस्य उपयोगशुल्कं च सर्वे विमानमालस्य तुल्यकालिकं महत्त्वं ददति ।

अपि च, विमानयानस्य क्षमता सीमितं भवति, चरमपरिवहनकाले अपर्याप्तक्षमता अपि भवितुम् अर्हति । अपि च, वायुमालः मौसमस्य अन्येषां प्राकृतिकस्थितीनां प्रति संवेदनशीलः भवति, दुर्गतेः कारणात् विमानविलम्बः वा रद्दीकरणं वा भवितुम् अर्हति, येन मालस्य समये वितरणं प्रभावितं भवति ।

तदतिरिक्तं पर्यावरणसंरक्षणदाबः क्रमेण एकः समस्या अभवत् यस्याः सामना विमानयानमालवाहनस्य सामना कर्तुं आवश्यकम् अस्ति । विमानेषु कार्बन-उत्सर्जनं अधिकं भवति ।

अनेकानाम् आव्हानानां अभावेऽपि विमानयानमालस्य विकासस्य सम्भावनाः उज्ज्वलाः एव सन्ति । प्रौद्योगिक्याः नवीनतायाः, विपण्यमागधायाः निरन्तरवृद्ध्या च भविष्ये वायुमालवाहनपरिवहनेन व्ययस्य न्यूनीकरणे, परिवहनक्षमतायाः वर्धने, पर्यावरणीयप्रभावस्य न्यूनीकरणे च सफलताः प्राप्ताः इति अपेक्षा अस्ति

यथा, नूतनं विद्युत्विमानप्रौद्योगिकी विकसिता अस्ति, एकदा सफलतया उपयोगे स्थापिता चेत्, वायुयानस्य कार्बन उत्सर्जनस्य महत्त्वपूर्णं न्यूनीकरणं भविष्यति तस्मिन् एव काले विमानसेवाः, रसदकम्पनयः च निरन्तरं स्वस्य परिचालनप्रतिमानानाम् अनुकूलनं कुर्वन्ति, परिवहनदक्षतायां सुधारं कुर्वन्ति, मार्गाणां संसाधनानाञ्च साझेदारी कृत्वा व्ययस्य न्यूनीकरणं कुर्वन्ति

तदतिरिक्तं विमानयानमालस्य विकासाय सर्वकारस्य, प्रासंगिकसंस्थानां च समर्थनं महत्त्वपूर्णम् अस्ति । सर्वकारः प्राधान्यनीतीः प्रवर्तयित्वा आधारभूतसंरचनानिर्माणे निवेशं वर्धयित्वा वायुमालवाहनस्य उत्तमं विकासवातावरणं निर्मातुम् अर्हति ।

संक्षेपेण आधुनिकरसदव्यवस्थायां विमानमालवाहनस्य अपूरणीयस्थानं वर्तते । भविष्ये विकासे निरन्तरं आव्हानानि अतितर्तुं, तस्य लाभाय पूर्णं क्रीडां दातुं, वैश्विक-अर्थव्यवस्थायाः विकासे अधिकं योगदानं दातुं च आवश्यकम् |.