समाचारं
समाचारं
गृह> उद्योगसमाचारः> लकिन्-स्टारबक्स्-योः मध्ये मार्केट्-क्रीडा तस्य पृष्ठतः परिवहन-सङ्केतः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लकिन् कॉफी इत्यस्य द्रुतविस्तारः तस्य कुशलवितरणव्यवस्थायाः अविभाज्यः अस्ति । एतत् एकं प्रतिरूपं स्वीकुर्वति यत् ऑनलाइन-अफलाइन-योः संयोजनं करोति, प्रमुखैः टेकआउट्-मञ्चैः सह सहकार्यं कृत्वा उपभोक्तृभ्यः शीघ्रमेव काफीं वितरितुं शक्नोति । एतादृशस्य द्रुतवितरणस्य साक्षात्कारः विमानयानस्य मालवाहनस्य च अविच्छिन्नरूपेण सम्बद्धः अस्ति ।
वायुमालवाहनपरिवहनं, उच्चगतिना, कार्यक्षमतायाः च सह, लक्किन् कॉफी इत्यस्य कच्चामालस्य आपूर्तिः, समाप्तपदार्थवितरणस्य च दृढं गारण्टीं प्रदाति एतेन लक्किन् अल्पकाले एव ताजाः काफीबीन्स् प्राप्तुं शक्नोति, येन काफीयाः गुणवत्ता सुनिश्चिता भवति, तत्सह, उपभोक्तृणां आवश्यकतानां शीघ्रं पूर्तये ग्राहकसन्तुष्टिः च सुधारयितुं शक्यते
तस्य विपरीतम् स्टारबक्स्-संस्थायाः वितरणक्षेत्रे भिन्ना रणनीतिः अस्ति । अयं अफलाइन-भण्डारस्य अनुभवे अधिकं केन्द्रितः अस्ति तथा च टेकअवे-वितरणस्य उपरि तुल्यकालिकरूपेण न्यूनतया निर्भरं भवति । परन्तु अस्य अर्थः न भवति यत् स्टारबक्स् मालवाहनार्थं पूर्णतया विमानयानस्य उपरि अवलम्बते न । तस्य कच्चामालस्य वैश्विकक्रयणे, परिनियोजने च वायुमालवाहनस्य महत्त्वपूर्णा भूमिका अस्ति ।
अधिकस्थूलदृष्ट्या विमानपरिवहनमालस्य सम्पूर्णस्य काफी-उद्योगस्य विकासाय महत् महत्त्वम् अस्ति । न केवलं उद्यमस्य व्ययस्य कार्यक्षमतां च प्रभावितं करोति, अपितु उद्यमस्य विपण्यकवरेजं प्रतिक्रियावेगं च किञ्चित्पर्यन्तं निर्धारयति
वैश्विक-आर्थिक-एकीकरणस्य सन्दर्भे विमानयानस्य मालवाहनस्य च विकासेन काफी-उद्योगाय अधिकानि अवसरानि, आव्हानानि च आगतानि सन्ति उद्यमानाम् विमानपरिवहनस्य मालवाहनस्य च लाभस्य पूर्णं उपयोगं कर्तुं तथा च स्वस्य प्रतिस्पर्धां वर्धयितुं विपण्यमाङ्गं अधिकसटीकरूपेण ग्रहीतुं आपूर्तिशृङ्खलाप्रबन्धनस्य अनुकूलनं च आवश्यकम्।
संक्षेपेण चीनीयविपण्ये लकिन्-कॉफी-स्टारबक्स्-योः प्रतिस्पर्धात्मकं परिदृश्यं, तथैव तेषां विकासरणनीतयः च विमानयानस्य मालवाहनस्य च निकटतया सम्बद्धाः सन्ति भविष्ये विमानपरिवहनमालप्रौद्योगिक्याः निरन्तरं उन्नतिः, व्ययस्य न्यूनीकरणेन च काफी-उद्योगस्य विकासेन नूतनानां परिवर्तनानां आरम्भः भविष्यति