समाचारं
समाचारं
Home> उद्योगसमाचार> वायुमालस्य पेन्शनबीमाकम्पनी परिवर्तनम् : संयुक्तरूपेण नूतनवित्तीयस्थितेः निर्माणम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनस्य आर्थिकवैश्वीकरणस्य युगे विविधक्षेत्राणां विकासः परस्परं सम्बद्धः अस्ति, जटिलाः निकटसम्बन्धाः च निर्मान्ति । विमानमालपरिवहनं पेन्शनबीमाकम्पनयः च असम्बद्धाः इव भासन्ते, परन्तु वस्तुतः तेषां सम्बन्धः अविच्छिन्नः अस्ति ।
आधुनिकरसदव्यवस्थायाः महत्त्वपूर्णभागत्वेन विमानमालवाहनपरिवहनं विश्वे मालस्य द्रुतगतिना कुशलतया च परिवहनस्य उत्तरदायी अस्ति । अन्तर्राष्ट्रीयव्यापारस्य विकासाय, निगमस्य आपूर्तिशृङ्खलानां अनुकूलनार्थं, उपभोक्तृणां आवश्यकतानां तृप्त्यर्थं च अस्य कुशलसञ्चालनस्य महत्त्वपूर्णं भवति
वित्तीयक्षेत्रे महत्त्वपूर्णः प्रतिभागी इति नाम्ना पेन्शनबीमाकम्पनीनां विकासः परिवर्तनश्च पेन्शनवित्तीयबाजारस्य स्थिरतायां समृद्धौ च निर्णायकभूमिकां निर्वहति अन्तिमेषु वर्षेषु षट् व्यावसायिकपेंशनबीमाकम्पनयः "सामान्य"समायोजनस्य आरम्भं कृतवन्तः एतेन कदमः निःसंदेहं पेन्शनवित्तक्षेत्रे नूतनजीवनशक्तिं प्रविष्टवान्।
अतः विमानपरिवहनमालस्य पेन्शनबीमाकम्पनीनां समायोजनस्य च आन्तरिकसम्बन्धः कः ?
प्रथमं स्थूल-आर्थिकदृष्ट्या विमानयानमालवाहनस्य विकासः कस्यचित् देशस्य अथवा प्रदेशस्य आर्थिकक्रियाकलापं प्रतिबिम्बयति । यदा अर्थव्यवस्था प्रफुल्लिता भवति तदा मालवाहनस्य माङ्गल्यं वर्धते तथा च वायुमालवाहन-उद्योगः समृद्धः भवति तदा यदा अर्थव्यवस्था मन्दगतिः भवति तदा मालस्य मात्रा न्यूनीभवति तथा च उद्योगः आव्हानानां सामनां करोति पेन्शनबीमाकम्पनीनां परिचालनस्थितयः अपि स्थूल-आर्थिकवातावरणेन प्रभाविताः भवन्ति । यदा अर्थव्यवस्थायां उल्लासः भवति तदा जनानां आयः वर्धते, पेन्शनबीमायाः माङ्गल्यं च वर्धते, तदनुसारं पेन्शनबीमाकम्पनीनां व्यापारः वर्धते यदा अर्थव्यवस्थायाः क्षयः भवति तदा जनाः स्वस्य पेन्शननिवेशं न्यूनीकर्तुं शक्नुवन्ति, पेन्शनबीमाकम्पनयः च परिचालनदबावस्य सामनां कुर्वन्ति अतः स्थूल-आर्थिक-उतार-चढावः उभयोः सम्मुखे बाह्यकारकाः सन्ति ।
द्वितीयं, औद्योगिकसहकार्यस्य दृष्ट्या विमानपरिवहनमालस्य पेन्शनबीमाकम्पनीनां च मध्ये कतिपयेषु क्षेत्रेषु सम्भाव्यसहकार्यस्य अवसराः सन्ति यथा यथा यथा जनसंख्यायाः वृद्धत्वं तीव्रं भवति तथा तथा वृद्धानां परिचर्यासेवा-उद्योगः तीव्रगत्या उद्भूतः अस्ति, यत्र वृद्ध-परिचर्या-समुदायाः, पुनर्वास-चिकित्सा-सेवा इत्यादयः सन्ति । एतेषु वृद्धानां परिचर्यासेवासंस्थासु सामग्रीनां उपकरणानां च बृहत् आपूर्तिः आवश्यकी भवति, विमानमालवाहनं च तेभ्यः द्रुतं सुलभं च रसदसमर्थनं दातुं शक्नोति तत्सह, पेन्शनबीमाकम्पनयः एतेषां वृद्धानां परिचर्यासेवासंस्थानां कृते उद्योगस्य स्वस्थविकासं प्रवर्धयितुं जोखिमसंरक्षणं वित्तीयसहायतां च दातुं शक्नुवन्ति। एतादृशः औद्योगिकसहयोगः न केवलं वृद्धानां परिचर्यासेवानां गुणवत्तां कार्यक्षमतां च सुधारयितुं शक्नोति, अपितु विमानपरिवहनमालवाहनानां पेन्शनबीमाकम्पनीनां कृते नूतनव्यापारवृद्धिबिन्दून् अपि निर्मातुम् अर्हति
अपि च, प्रौद्योगिकी-नवीनतायाः दृष्ट्या उभौ डिजिटल-परिवर्तनस्य आव्हानानां अवसरानां च सामनां कुर्वन्तौ स्तः ।
विमानपरिवहनस्य मालवाहनस्य च क्षेत्रे बृहत्दत्तांशस्य, कृत्रिमबुद्धेः, इन्टरनेट् आफ् थिङ्ग्स् इत्यादीनां प्रौद्योगिकीनां प्रयोगः उद्योगस्य संचालनप्रतिरूपं परिवर्तयति वास्तविकसमये मालवाहनस्य स्थितिं निरीक्ष्य, मार्गनियोजनस्य अनुकूलनं कृत्वा, रसददक्षतायां सुधारं कृत्वा विमानसेवाः ग्राहकानाम् आवश्यकतानां उत्तमरीत्या पूर्तये, विपण्यप्रतिस्पर्धां वर्धयितुं च शक्नुवन्ति तथैव पेन्शनबीमाकम्पनयः अपि सक्रियरूपेण डिजिटलरूपान्तरणस्य प्रचारं कुर्वन्ति, ग्राहकसेवानुभवं सुधारयितुम्, जोखिमप्रबन्धनस्य अनुकूलनार्थं, उत्पादनिर्माणस्य नवीनतायै च प्रौद्योगिकीसाधनानाम् उपयोगं कुर्वन्ति उदाहरणार्थं, बुद्धिमान् ग्राहकसेवाद्वारा ग्राहकानाम् अबाधितसेवाः प्रदाति, ग्राहकजोखिमानां आकलनाय बृहत्दत्तांशविश्लेषणस्य उपयोगं करोति, व्यक्तिगतपेंशनवित्तीयउत्पादानाम् विकासं च करोति
परन्तु विमानपरिवहनमालवाहक, पेन्शनबीमाकम्पनयः अपि विकासप्रक्रियायां काश्चन सामान्यसमस्याः, आव्हानाः च सम्मुखीभवन्ति ।
एकतः उभयम् अपि नीतिविनियमैः कठोररूपेण नियन्त्रितम् अस्ति । वायुयानस्य मालवाहनस्य च अन्तर्राष्ट्रीयवायुपरिवहननियमानां, सुरक्षामानकानां, पर्यावरणसंरक्षणस्य आवश्यकतानां च अनुपालनस्य आवश्यकता वर्तते, पेन्शनबीमाकम्पनीभिः धनस्य सुरक्षां अनुपालनं च सुनिश्चित्य वित्तीयनियामकनीतीनां अनुसरणं करणीयम् नीतयः विनियमाः च परिवर्तनेन उद्यमस्य व्यावसायिकरणनीत्याः विकासदिशि च महत्त्वपूर्णः प्रभावः भवितुम् अर्हति ।
अपरं तु विपण्यस्पर्धा अधिकाधिकं तीव्रं भवति । विमानपरिवहनमालबाजारे विमानसेवानां मध्ये स्पर्धा न केवलं मूल्ये सेवागुणवत्तायां च प्रतिबिम्बिता भवति, अपितु मार्गजालकवरेजं, उड्डयनकार्यक्रमस्य अनुकूलनं च अन्तर्भवति पेन्शनबीमाकम्पनयः अन्यवित्तीयसंस्थाभ्यः अपि प्रतिस्पर्धां कुर्वन्ति, यथा बङ्काः, प्रतिभूतिकम्पनयः च, तेषां मूलप्रतिस्पर्धां निरन्तरं नवीनतां वर्धयितुं च आवश्यकता वर्तते
अतः, षट् व्यावसायिकपेंशनबीमाकम्पनीनां "सामान्य" समायोजनस्य पेन्शनवित्तविकासे किं महत्त्वम् अस्ति?
"सामान्य" समायोजनस्य प्रायः अर्थः भवति कम्पनीयाः रणनीत्याः समायोजनं प्रबन्धनसंकल्पनानां अद्यतनीकरणं च । नूतनं नेतृत्वदलं उत्पादनवीनीकरणं, सेवा अनुकूलनं, विपण्यविस्तारः इत्यादिषु पक्षेषु सफलतां प्राप्तुं कम्पनीं प्रवर्तयितुं नूतनान् विचारान् पद्धतीश्च आनेतुं शक्नोति। उदाहरणार्थं, अस्माभिः पेन्शनवित्तीयउत्पादानाम् ग्राहकानाम् आवश्यकतानां च सटीकमेलने अधिकं ध्यानं दातव्यं, संसाधनसाझेदारीम् प्राप्तुं अन्यवित्तीयसंस्थाभिः सह सहकार्यं सुदृढं कर्तव्यं तथा च पेन्शनवित्तीयबाजारस्य सक्रियरूपेण विस्तारः करणीयः ग्रामीणेषु निर्धनक्षेत्रेषु च सामाजिकसमतां समावेशीवित्तस्य विकासं च प्रवर्तयितुं।
पेन्शनवित्तीयबाजारस्य कृते षट्व्यावसायिकपेंशनबीमाकम्पनीनां परिवर्तनस्य प्रदर्शनप्रभावः अग्रणीभूमिका च भविष्यति।अन्ये पेन्शनबीमाकम्पनयः तस्य सफलानुभवात् शिक्षितुं शक्नुवन्ति, स्वसुधारं नवीनतां च सुदृढं कर्तुं शक्नुवन्ति, तस्मात् सम्पूर्णं पेन्शनवित्तउद्योगं प्रवर्धयितुं शक्नुवन्ति।