सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> वायुमालस्य वित्तीयबाजारस्य च गुप्तः कडिः

विमानमालस्य वित्तीयविपण्ययोः च गुप्तः कडिः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वायुमालस्य लक्षणात् आरभ्यताम् । अस्य कुशलस्य, द्रुतस्य, दीर्घदूरस्य च परिवहनस्य लाभाः सन्ति, वैश्विकव्यापारस्य अनिवार्यः भागः च अस्ति । वायुमालः अल्पकाले एव गन्तव्यस्थानं प्रति मालं वितरितुं शक्नोति, आधुनिकव्यापारस्य कठोरआवश्यकतानां पूर्तिं समये एव कार्यक्षमतया च कर्तुं शक्नोति । यथा, ये मालाः परिवहनसमये परिस्थितिषु च अत्यन्तं संवेदनशीलाः सन्ति, यथा ताजाः उत्पादाः, उच्चप्रौद्योगिकीयुक्ताः इलेक्ट्रॉनिकोत्पादाः च, ते प्रायः विमानमालवाहनं चयनं कुर्वन्ति

वित्तीयबाजारेषु निधिप्रवाहस्य निवेशनिर्णयानां च वायुमालवाहने प्रभावः भविष्यति। यदा वित्तीयविपण्यं समृद्धं भविष्यति तथा च कम्पनीनां कृते पर्याप्तं धनं भवति तदा ते अधिकमालवाहकविमानक्रयणं आधुनिकगोदामसुविधानां निर्माणं च सहितं रसदसुविधासु निवेशं वर्धयिष्यन्ति, येन वायुमालवाहनक्षमतासु कार्यक्षमता च सुधरति। प्रत्युत वित्तीयविपण्ये मन्दतायाः कारणेन उद्यमाः धनार्थं बद्धाः भवन्ति, वायुमालवाहनक्षेत्रे निवेशः न्यूनीकरोति, तस्य विकासं च प्रभावितं कर्तुं शक्नोति

प्रमुखवित्तीयक्षेत्राणां कार्यप्रदर्शनं पश्यामः । जिन्लोङ्ग-शेयर्स्, शङ्घाई-बेलिंग्-इत्येतयोः उदाहरणरूपेण गृहीत्वा, दैनिकसीमायाः प्रहारस्य बहुविध-स्टॉकस्य, २० कोटि-युआन्-अधिकस्य हॉट्-स्टॉकस्य समापनस्य च घटना एतेषां कम्पनीनां कृते मार्केटस्य आशावादं प्रतिबिम्बयति एतत् निगमस्य प्रदर्शनं सुदृढं, अनुकूल उद्योगनीतिः अथवा समग्रविपण्य आशावादः इत्यादीनां कारकानाम् कारणेन भवितुम् अर्हति । वित्तीयक्षेत्रस्य क्रियाकलापः वायुमालवाहनसम्बद्धानां अपस्ट्रीम-डाउनस्ट्रीम-उद्यमानां सहितं सम्बन्धित-उद्योगानाम् विकासं चालयिष्यति ।

विमानमालवाहककम्पनीनां कृते उत्तमं वित्तीयवातावरणं अधिकवित्तपोषणमार्गान्, वित्तपोषणव्ययस्य न्यूनतां च प्रदातुं शक्नोति । उद्यमाः व्यावसायिकपरिमाणस्य विस्तारार्थं, उपकरणानां अद्यतनीकरणाय, प्रौद्योगिकीनवीनीकरणाय च स्टॉक्, बाण्ड् इत्यादीन् निर्गत्य धनसङ्ग्रहं कर्तुं शक्नुवन्ति । तस्मिन् एव काले वित्तीयविपण्ये बीमाउत्पादाः वायुमालवाहने मालपरिवहनार्थं जोखिमरक्षणमपि दातुं शक्नुवन्ति तथा च उद्यमानाम् परिचालनजोखिमं न्यूनीकर्तुं शक्नुवन्ति

अन्यदृष्ट्या विमानमालस्य विकासे वित्तीयविपण्यविषये अपि प्रतिक्रियाः भविष्यन्ति । वायुमालवाहनस्य परिमाणस्य वृद्धिः न्यूनता वा अर्थव्यवस्थायाः क्रियाकलापं प्रतिबिम्बयितुं शक्नोति । यदा वायुमालवाहनस्य मात्रा निरन्तरं वर्धते तदा सामान्यतया आर्थिकसमृद्धेः, सशक्तस्य निगमस्य उत्पादनस्य विक्रयस्य च सूचकं भवति, येन निवेशकानां सम्बन्धितकम्पनीषु उद्योगेषु च विश्वासः वर्धते, वित्तीयबाजारस्य उदयं च प्रवर्धयिष्यति अपरपक्षे विमानमालवाहनस्य न्यूनता आर्थिकमन्दतायाः संकेतं दातुं शक्नोति, वित्तीयविपण्येषु किञ्चित् दबावं च जनयितुं शक्नोति ।

संक्षेपेण वायुमालवाहनवित्तीयविपण्ययोः परस्परं प्रभावः प्रचारः च भवति । अस्य सम्बन्धस्य गहनबोधः उद्यमानाम् कृते विकासरणनीतयः निर्मातुं, निवेशकानां निवेशनिर्णयस्य कृते, सर्वकाराणां कृते च प्रासंगिकनीतिनिर्माणार्थं महत् महत्त्वम् अस्ति