सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> परिवहन एवं वित्तीय सुधार : सार्वजनिक वित्तपोषण एवं शुल्क न्यूनीकरण के पीछे औद्योगिक सहयोग की नई दृष्टि

परिवहनं तथा वित्तीयसुधारः सार्वजनिकवित्तपोषणस्य शुल्कस्य न्यूनीकरणस्य च पृष्ठतः औद्योगिकसहकार्यस्य नवीनदृष्टिः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिकविकासस्य धमनीरूपेण परिवहनउद्योगः विविधसामग्रीणां, वस्तूनाञ्च परिसञ्चरणस्य मूलभूतं गारण्टीं ददाति । उच्चदक्षतायाः वेगस्य च सह वायुमालवाहनपरिवहनं आधुनिकरसदव्यवस्थायां महत्त्वपूर्णं स्थानं धारयति ।

औद्योगिकशृङ्खलायाः दृष्ट्या विमानयानं मालवाहनं च अनेकैः उद्योगैः सह परस्परनिर्भरम् अस्ति । एकतः विनिर्माण-उद्योगाय समये कच्चामालस्य आपूर्तिं समाप्त-उत्पाद-वितरण-सेवाः च प्रदाति, येन कुशल-उत्पादन-सञ्चालनं प्रवर्धयति अपरपक्षे उपभोक्तृक्षेत्रे द्रुतविमानमालवाहनेन मालाः उपभोक्तृभ्यः समये एव प्राप्तुं शक्यन्ते इति सुनिश्चितं भवति, येन विपण्यस्य विविधाः आवश्यकताः पूर्यन्ते

तस्मिन् एव काले सार्वजनिकनिधि-उद्योगे शुल्क-कमीकरण-उपायैः वित्तीयक्षेत्रे परिवर्तनस्य श्रृङ्खला अपि प्रेरिता अस्ति । सदस्यताशुल्कस्य न्यूनीकरणेन अधिकाः निवेशकाः न्यूनतया निवेशे भागं ग्रहीतुं शक्नुवन्ति, येन पूंजीबाजारः अधिकं सक्रियः भवति । एषः परिवर्तनः न केवलं वित्तीयविपण्ये धनस्य प्रवाहं वर्धयति, अपितु निगमवित्तपोषणस्य विकासस्य च अधिकानि अनुकूलानि परिस्थितयः अपि प्रदाति ।

अतः, सार्वजनिकनिधि-उद्योगे विमानयान-मालवाहनस्य शुल्क-कमीकरणस्य च आन्तरिकः सम्बन्धः कः ? प्रथमं, उभौ अपि स्थूल-आर्थिक-वातावरणेन प्रभावितौ भवतः । आर्थिकसमृद्धिः अथवा मन्दता कोषबाजारे परिवहनस्य माङ्गं निवेशक्रियाकलापं च प्रत्यक्षतया प्रभावितं करिष्यति। आर्थिकवृद्धेः कालखण्डे व्यापारविनिमयाः बहुधा भवन्ति, विमानपरिवहनमालवाहनस्य मात्रा वर्धते, निवेशकानां विपण्यविश्वासः च वर्धते, निधिनिवेशस्य माङ्गल्यं च वर्धते आर्थिकमन्दतायाः समये परिवहनव्यापारः दमितः भवितुम् अर्हति, तथा च निधि-उद्योगः निवेशकान् आकर्षयितुं विपण्यं स्थिरीकर्तुं च शुल्क-कमीकरणादिसाधनानाम् उपयोगं करिष्यति

द्वितीयं, प्रौद्योगिकी नवीनता उभयोः विकासस्य साधारणं चालकशक्तिः अस्ति । विमानपरिवहनक्षेत्रे निरन्तरं अद्यतनविमानप्रौद्योगिकी, मार्गस्य अनुकूलनं, रसदप्रबन्धनप्रणाली च परिवहनदक्षतायां सुधारं कृत्वा परिचालनव्ययस्य न्यूनीकरणं कृतवन्तः तथैव सार्वजनिकनिधि-उद्योगे डिजिटल-प्रौद्योगिक्याः प्रयोगेन व्यवहारः अधिकसुलभः अभवत्, परिचालनव्ययस्य न्यूनीकरणं च अभवत्, येन शुल्कस्य न्यूनीकरणं सम्भवं जातम्

अपि च, उभयोः विकासे नीतिवातावरणं अपि महत्त्वपूर्णां मार्गदर्शकभूमिकां निर्वहति । परिवहनविषये सर्वकारीयनीतयः, यथा आधारभूतसंरचनानिर्माणे निवेशः, विमानपरिवहनविपण्यस्य मुक्ततायाः प्रमाणं च, वायुयानस्य मालवाहन-उद्योगस्य च विकासस्य प्रतिमानं प्रत्यक्षतया प्रभावितं करिष्यन्ति वित्तीयक्षेत्रे नियामकनीतिसमायोजनं, करप्रोत्साहनम् इत्यादयः अपि सार्वजनिकनिधिउद्योगस्य परिचालनरणनीतयः शुल्कस्तरं च प्रभावितं करिष्यन्ति।

औद्योगिकसहकार्यस्य दृष्ट्या विमानयानस्य मालवाहनस्य च कुशलविकासः द्रुतगत्या आर्थिकसञ्चारं प्रवर्धयितुं उद्यमानाम् अधिकं मूल्यं च सृजति निगमलाभक्षमतायां सुधारः तेषां पूंजीविपण्ये उत्तमवित्तपोषणस्थितयः प्राप्तुं साहाय्यं करिष्यति, अतः कोषउद्योगस्य विकासः प्रवर्धितः भविष्यति। तद्विपरीतम्, सार्वजनिकनिधि-उद्योगस्य स्थिरविकासः उद्यमानाम् अधिकं वित्तीयसमर्थनं प्रदाति, यत् उद्यमानाम् उत्पादनपरिमाणस्य विस्तारं कर्तुं आपूर्तिशृङ्खलाप्रबन्धनस्य अनुकूलनं च सहायकं भवति, अतः विमानयानस्य मालवाहनस्य च माङ्गल्यं वर्धते

तदतिरिक्तं विमानयानयान, मालवाहन, सार्वजनिकनिधिउद्योगेषु शुल्कस्य न्यूनीकरणं अपि किञ्चित्पर्यन्तं विपण्यप्रतिस्पर्धायाः स्थितिं प्रतिबिम्बयति । परिवहनविपण्ये विमानसेवाः विपण्यभागाय स्पर्धां कर्तुं सेवागुणवत्तायां सुधारं कुर्वन्ति, परिवहनव्ययस्य न्यूनीकरणं च कुर्वन्ति । निधिबाजारे शुल्कदराणां न्यूनीकरणं निधिकम्पनीनां कृते निवेशकान् आकर्षयितुं विपण्यप्रतिस्पर्धासु सुधारं कर्तुं च महत्त्वपूर्णेषु साधनेषु अन्यतमम् अस्ति ।

सारांशतः यद्यपि विमानपरिवहनमालवाहन-सार्वजनिकनिधि-उद्योगेषु शुल्क-कमीकरणं भिन्न-भिन्न-क्षेत्रेषु भवति इति भासते तथापि आर्थिक-विकासस्य सन्दर्भे तेषां सम्बन्धः अविच्छिन्नः अस्ति एषः सम्बन्धः न केवलं उद्योगानां मध्ये समन्वितं विकासं प्रतिबिम्बयति, अपितु आर्थिकसञ्चालनस्य नियमानाम् अवगमनाय अस्माकं कृते नूतनं दृष्टिकोणं अपि प्रदाति। भविष्यस्य विकासे अस्माभिः अस्मिन् पार-क्षेत्र-सहसंबन्धे पूर्णं ध्यानं दातव्यं यत् मार्केट-अवकाशान् उत्तमरीत्या गृह्णीयात् तथा च निरन्तर-स्वस्थ-आर्थिक-विकासस्य प्रवर्धनं करणीयम् |.