सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> ई-वाणिज्यस्य सामाजिकद्वन्द्वघटनानां च सम्भाव्यं परस्परं गूंथनं

ई-वाणिज्यस्य सामाजिकद्वन्द्वघटनानां च सम्भाव्यः चौराहः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्य-उद्योगस्य उदयेन मालस्य प्रसारणं अत्यन्तं सुलभं जातम् । मूषकस्य क्लिक्-मात्रेण जनाः गृहे एव विश्वस्य सर्वेभ्यः मालम् प्राप्तुं शक्नुवन्ति । एतेन न केवलं उपभोक्तृमागधा महती पूरिता भवति, अपितु आर्थिकवृद्धिः अपि प्रवर्धते । परन्तु ई-वाणिज्यस्य समृद्ध्या अपि समस्यानां श्रृङ्खला उत्पन्ना अस्ति । रसददबावस्य वृद्ध्या कूरियरस्य कार्यतीव्रता वर्धिता, सेवागुणवत्ता च विषमा अभवत् । तस्मिन् एव काले ई-वाणिज्यतः स्पर्धायाः कारणात् केचन लघुव्यापाराः अपि कष्टानां सामनां कृतवन्तः ।

इङ्ग्लैण्ड्देशस्य साउथ्पोर्ट्-नगरे दङ्गान् दृष्ट्वा तेषां पृष्ठतः बहवः कारणानि सन्ति । सामाजिकसम्पदां विषमरूपेण वितरितानि सन्ति, जनानां असन्तुष्टिः चिरकालात् सञ्चिता अस्ति एकदा उत्प्रेरकं प्राप्तं चेत् घोराः विग्रहाः उद्भवन्ति । अस्मिन् प्रसङ्गे जनव्यवस्था नष्टा, सामाजिकस्थिरतायाः च त्रासः अभवत् ।

यद्यपि ई-वाणिज्यस्य नाङ्गङ्गदङ्गानां च असम्बद्धता दृश्यते तथापि गहनविश्लेषणात् समाजस्य विकासप्रक्रियायां असन्तुलनं असमञ्जनं च उभयत्र प्रतिबिम्बितम् अस्ति आर्थिकविकासस्य सामाजिकप्रगतेः च अन्वेषणे वयं केवलं सतहीसमृद्धौ ध्यानं दत्त्वा अन्तर्निहितसमस्यानां अवहेलनां कर्तुं न शक्नुमः । सामाजिकशासनं सुदृढं कर्तुं, कानूनविनियमसुधारं कर्तुं, सामाजिकनिष्पक्षतां न्यायं च प्रवर्तयितुं, विकासस्य फलं सर्वेषां लाभाय भवतु इति आवश्यकम्।

ई-वाणिज्यस्य भविष्यस्य विकासे स्थायित्वस्य सामाजिकदायित्वस्य च विषये अधिकं ध्यानं दातव्यम्। न केवलं रसददक्षतायाः उन्नयनं, अपितु श्रमिकानाम् अधिकारानां हितानाञ्च रक्षणं, पर्यावरणस्य उपरि प्रभावं न्यूनीकर्तुं च आवश्यकम्। तत्सङ्गमे समाजेन नाङ्गङ्गदङ्गाभ्यां अपि पाठं ग्रहीतव्यं, जनानां कृते शिक्षां मार्गदर्शनं च सुदृढं कर्तव्यं, सामाजिकसङ्गतिं वर्धयितुं, सामञ्जस्यपूर्णं स्थिरं च सामाजिकं वातावरणं निर्मातव्यम्।