सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> ई-वाणिज्यस्य अन्तर्राष्ट्रीयस्थितेः च परस्परं संयोजनम् : नूतनदृष्ट्या विकासप्रवृत्तयः

ई-वाणिज्यस्य अन्तर्राष्ट्रीयस्थितेः च परस्परं संयोजनम् : नूतनदृष्ट्या विकासप्रवृत्तयः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्यस्य विकासः द्रुतगतिः इति वक्तुं शक्यते प्रारम्भिकसरल-अनलाईन-शॉपिङ्ग्-तः अधुना अस्मिन् रसद-व्यवस्था, भुक्ति-विक्रय-पश्चात् इत्यादीनां सम्पूर्ण-सेवा-प्रणालीनां श्रृङ्खला अस्ति तेषु एक्स्प्रेस् डिलिवरी लिङ्क् महत्त्वपूर्णां भूमिकां निर्वहति । अयं अदृश्यः कडिः इव अस्ति, व्यापारिणः उपभोक्तृणां च संयोजनं करोति, यत् मालस्य समये सटीकरूपेण च वितरणं कर्तुं शक्यते इति सुनिश्चितं करोति ।

अद्यतनं फ्रांसदेशस्य कूटनीतिकघटना उदाहरणरूपेण गृह्यताम्, तस्य ई-वाणिज्येन सह किमपि सम्बन्धः नास्ति तथापि गहनतरविश्लेषणात् अन्तर्राष्ट्रीयस्थितौ परिवर्तनस्य प्रभावः वैश्विक अर्थव्यवस्थायां भवितुम् अर्हति, यत् क्रमेण प्रभावितं करिष्यति ई-वाणिज्य-उद्योगः । यथा, व्यापारनीतिषु समायोजनेन अन्तर्राष्ट्रीयसम्बन्धेषु तनावानां च कारणेन सीमापारं ई-वाणिज्यम् अधिकानि आव्हानानि प्रतिबन्धानि च सम्मुखीभवितुं शक्नुवन्ति ।

ई-वाणिज्य-एक्सप्रेस्-वितरणक्षेत्रे प्रौद्योगिकी-नवीनता अपि तस्य विकासं प्रवर्धयन् प्रमुखं कारकम् अस्ति । बुद्धिमान् गोदामप्रबन्धनम्, स्वचालितछाँटीकरणप्रणाली, सटीकरसदनिरीक्षणप्रौद्योगिक्याः च त्वरितवितरणस्य दक्षतायां सटीकतायां च बहुधा सुधारः अभवत् एतेषां प्रौद्योगिकीनां प्रयोगेन न केवलं परिचालनव्ययः न्यूनीकरोति, अपितु उपभोक्तृणां शॉपिङ्ग-अनुभवः अपि सुधरति ।

तत्सह ई-वाणिज्यस्य द्रुतवितरणस्य विकासेन अपि काश्चन सामाजिकसमस्याः आगताः सन्ति । यथा, एक्स्प्रेस् पैकेजिंग् इत्यस्य व्यापकप्रयोगेन पर्यावरणप्रदूषणं जातम्, एक्सप्रेस् डिलिवरीकर्मचारिणां कार्यदबावः, अधिकाररक्षणं च अपि ध्यानस्य केन्द्रं जातम् ई-वाणिज्यस्य द्रुतवितरणस्य विकासं कुर्वन् एतासां समस्यानां समाधानं कथं करणीयम्, स्थायिविकासः च कथं भवति इति अस्माभिः चिन्तनीयः महत्त्वपूर्णः विषयः अस्ति।

अन्तर्राष्ट्रीयस्थितेः विषये प्रत्यागत्य अस्थिराः अन्तर्राष्ट्रीयसम्बन्धाः कच्चामालस्य मूल्येषु उतार-चढावं जनयितुं शक्नुवन्ति, येन ई-वाणिज्यकम्पनीनां व्ययनियन्त्रणे आपूर्तिशृङ्खलाप्रबन्धने च अधिकानि आवश्यकतानि भवन्ति तदतिरिक्तं विनिमयदरेषु परिवर्तनेन सीमापारं ई-वाणिज्यस्य लाभः अपि प्रभावितः भविष्यति ।

संक्षेपेण यद्यपि ई-वाणिज्यस्य द्रुतवितरणस्य विकासः अन्तर्राष्ट्रीयस्थितौ परिवर्तनं च भिन्नक्षेत्रेषु दृश्यते तथापि तयोः मध्ये सूक्ष्मः अन्तरक्रिया अस्ति भविष्यस्य आव्हानानां अवसरानां च उत्तमं प्रतिक्रियां दातुं अस्माभिः एतासां घटनानां व्यापकदृष्ट्या परीक्षणं अवगमनं च आवश्यकम्।