सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> ई-वाणिज्यस्य अन्तर्राष्ट्रीयस्थितीनां च चौराहे उद्योगे नवीनचिन्तनम्

ई-वाणिज्यस्य अन्तर्राष्ट्रीयस्थितीनां च सङ्गमे उद्योगे नवीनचिन्तनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीयराजनैतिकसङ्घर्षान् उदाहरणरूपेण गृह्यताम् यथा तेहराननगरे हमास-पोलिट्ब्यूरो-नेतुः हनीयेहस्य आक्रमणेन मृत्युना च इरान्-देशस्य प्रबलप्रतिक्रिया उत्पन्ना । इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यनेन प्रतिशोधस्य प्रतिज्ञा कृता, नूतनराष्ट्रपतिः क्रान्तिरक्षकदलः च इजरायल्-देशस्य अनेकपक्षेषु आरोपं कृत्वा कठोरवक्तव्यं प्रकाशितवन्तः एषा तनावपूर्णा अन्तर्राष्ट्रीयस्थितिः श्रृङ्खलाप्रतिक्रियाणां श्रृङ्खलां प्रेरयिष्यति।

आर्थिकक्षेत्रे तस्य कारणेन व्यापारनीते समायोजनं भवितुम् अर्हति । केचन देशाः विशिष्टक्षेत्रेषु व्यापारप्रतिबन्धान् वा प्रतिबन्धान् वा सुदृढं कर्तुं शक्नुवन्ति, अतः ई-वाणिज्य-उद्योगस्य आयातनिर्यातयोः प्रभावः भवति । अन्तर्राष्ट्रीय-आपूर्ति-शृङ्खलासु अवलम्बितानां ई-वाणिज्य-कम्पनीनां कृते रसद-व्ययः वर्धते, वितरण-समयः च अस्थिरः भवितुम् अर्हति ।

उपभोक्तृमानसिकता अपि प्रभाविता भविष्यति। तनावस्य समये उपभोक्तारः व्ययस्य अपेक्षया सञ्चयस्य अधिकं प्रवृत्ताः भवेयुः, विवेकपूर्णवस्तूनि क्रेतुं इच्छा न्यूना भवति । एतेन ई-वाणिज्यमञ्चेषु विभिन्नवस्तूनाम् विक्रये निश्चितः प्रभावः भविष्यति, विशेषतः उच्चस्तरीयानाम् अथवा अतत्कालवस्तूनाम्।

तत्सह अन्तर्राष्ट्रीयवित्तीयविपण्येषु उतार-चढावः उपेक्षितुं न शक्यते । विनिमयदरस्य अस्थिरता सीमापारं ई-वाणिज्यनिपटनं जटिलं कर्तुं शक्नोति तथा च वित्तीयजोखिमान् वर्धयितुं शक्नोति। ई-वाणिज्यकम्पनीनां निधिप्रबन्धने विनिमयदरहेजिंग् इत्यत्र च अधिकं सावधानतायाः आवश्यकता वर्तते।

परन्तु अपरपक्षे एषा स्थितिः ई-वाणिज्य-उद्योगाय अपि केचन अवसराः आनेतुं शक्नोति । यथा, अन्तर्राष्ट्रीयप्रतिस्पर्धायां परिवर्तनस्य कारणेन घरेलुनिर्माणकम्पनयः अधिकं विपण्यभागं प्राप्तुं शक्नुवन्ति, येन घरेलुई-वाणिज्यमञ्चानां विकासः प्रवर्धितः भवति

प्रौद्योगिकी-नवाचारस्य दृष्ट्या अनिश्चिततायाः सामना कर्तुं ई-वाणिज्य-उद्योगः परिचालन-दक्षतां सेवा-गुणवत्तां च सुधारयितुम् रसद-निरीक्षणं, स्मार्ट-गोदामम् इत्यादिषु क्षेत्रेषु निवेशं वर्धयितुं शक्नोति

संक्षेपेण, यद्यपि अन्तर्राष्ट्रीयस्थितौ परिवर्तनं ई-वाणिज्य-एक्सप्रेस्-वितरणात् दूरं दृश्यते तथापि ते वस्तुतः अविच्छिन्नरूपेण सम्बद्धाः सन्ति, येन ई-वाणिज्य-उद्योगस्य विकासदिशा रणनीतिकविकल्पाः च प्रभाविताः भवन्ति ई-वाणिज्यकम्पनीनां अन्तर्राष्ट्रीयविकासानां विषये निकटतया ध्यानं दातव्यं, परिवर्तनशीलवातावरणे प्रतिस्पर्धां कर्तुं च लचीलेन प्रतिक्रियां दातुं आवश्यकता वर्तते।