समाचारं
समाचारं
Home> Industry News> ई-वाणिज्यस्य अन्तर्राष्ट्रीयस्थितीनां च गुप्तं परस्परं गूंथनं
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्यस्य विकासः स्थिररसदव्यवस्थायाः उपरि निर्भरं भवति । परन्तु अन्तर्राष्ट्रीयस्थितौ युद्धानि, संघर्षाः इत्यादयः अशान्तिः वैश्विकरसदव्यवस्थायां महत्त्वपूर्णः प्रभावं जनयिष्यति । गाजापट्टिकायाः स्थितिं उदाहरणरूपेण गृहीत्वा सैन्यकार्यक्रमाः परितः क्षेत्रेषु यातायातस्य लकवाग्रस्ताः भवेयुः, रसदरेखाः च अवरुद्धुं शक्नुवन्ति । एतेन न केवलं सामान्यवस्तूनाम् परिवहनं प्रभावितं भवति, अपितु ई-वाणिज्यस्य द्रुतवितरणस्य वितरणं महतीनां आव्हानानां सामनां करोति ।
गाजापट्टिकायां तनावः ऊर्जामूल्यानां अस्थिरतां जनयितुं शक्नोति। ऊर्जा रसदस्य परिवहनस्य च महत्त्वपूर्णः समर्थनः अस्ति, मूल्यवृद्ध्या परिवहनव्ययस्य वृद्धिः भविष्यति । ई-वाणिज्यकम्पनीनां कृते एतस्य अर्थः परिचालनव्ययस्य वृद्धिः, यत् उत्पादमूल्यनिर्धारणं लाभान्तरं च प्रभावितं कर्तुं शक्नोति ।
तदतिरिक्तं अस्थिराः अन्तर्राष्ट्रीयपरिस्थितयः कच्चामालस्य आपूर्तिं अपि प्रभावितं कर्तुं शक्नुवन्ति । कतिपयवस्तूनाम् उत्पादनार्थं विशिष्टकच्चामालस्य आवश्यकता भवति यदि एतेषां कच्चामालस्य उत्पत्तिः महामारीयाः प्रभावेण प्रभाविता भवति तथा च आपूर्तिः न्यूनीभवति वा बाधिता वा भवति तर्हि तत्सम्बद्धवस्तूनाम् अभावः भविष्यति, येन उत्पादप्रकाराः विक्रयः च अधिकं प्रभावितः भविष्यति ई-वाणिज्यमञ्चः इति ।
उपभोक्तृमनोवैज्ञानिकदृष्ट्या अन्तर्राष्ट्रीयस्थितौ अस्थिरता चिन्ताम्, अस्वस्थतां च जनयितुं शक्नोति । अस्मिन् सन्दर्भे उपभोक्तारः ई-वाणिज्य-शॉपिङ्ग्-सहितं अनावश्यक-उपभोगं न्यूनीकर्तुं शक्नुवन्ति । ते दैनन्दिन-आवश्यक-वस्तूनाम् अधिकं भण्डारं कर्तुं प्रवृत्ताः भवन्ति, तथा च केषाञ्चन अतत्काल-वस्तूनाम् विषये प्रतीक्षा-दृष्टि-वृत्तिः गृह्णन्ति ।
तथापि कष्टानां मध्ये अवसराः अपि सन्ति । अन्तर्राष्ट्रीयस्थितौ परिवर्तनेन ई-वाणिज्यकम्पनयः स्वरणनीतिं समायोजयितुं प्रेरयितुं शक्नुवन्ति तथा च स्वस्य आपूर्तिशृङ्खलानां विविधतां लचीलतां च सुदृढां कर्तुं शक्नुवन्ति। यथा, एकस्मिन् क्षेत्रे अस्थिरतायाः कारणेन उत्पद्यमानं जोखिमं न्यूनीकर्तुं अस्माभिः अधिकानि स्थिर-रसद-साझेदाराः अन्वेष्टव्याः, नूतनानि परिवहनमार्गाणि उद्घाटयितुं च आवश्यकम् |.
तस्मिन् एव काले ई-वाणिज्य-मञ्चाः प्रौद्योगिकी-नवीनतायाः माध्यमेन आव्हानानां सामना अपि कर्तुं शक्नुवन्ति । माङ्गल्याः सूचीं च अधिकसटीकरूपेण पूर्वानुमानं कर्तुं, रसदमार्गाणां अनुकूलनार्थं, वितरणदक्षतायां सुधारं कर्तुं च बृहत्दत्तांशस्य कृत्रिमबुद्धेः च उपयोगं कुर्वन्तु ।
संक्षेपेण यद्यपि अन्तर्राष्ट्रीयस्थितेः अशान्तिः ई-वाणिज्यस्य द्रुतवितरणस्य कृते बहवः आव्हानाः आनयत् तथापि उद्योगस्य विकासाय नवीनतायै च प्रेरणाम् अवसरान् च प्रदत्तवान् ई-वाणिज्यकम्पनीभिः अन्तर्राष्ट्रीयस्थितौ निकटतया ध्यानं दत्तुं, स्थायिविकासं प्राप्तुं लचीलतया प्रतिक्रियां दातुं च आवश्यकता वर्तते।