सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "ई-कॉमर्स एक्स्प्रेस् तथा अन्तर्राष्ट्रीयपरिस्थितेः गुप्तसम्बन्धः"

"ई-वाणिज्यस्य द्रुतवितरणस्य अन्तर्राष्ट्रीयस्थितेः च गुप्तसम्बन्धः"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य मूलभूत-स्थितिं अवगच्छामः । अन्तर्जालस्य लोकप्रियतायाः, ई-वाणिज्यस्य तीव्रवृद्ध्या च ई-वाणिज्यस्य द्रुतवितरणं जनानां दैनन्दिनजीवनस्य अनिवार्यः भागः अभवत् उपभोक्तारः अन्तर्जालद्वारा आदेशं ददति तथा च द्रुतवितरणद्वारा मालस्य वितरणं भवति एतेन सुविधाजनकेन शॉपिङ्गपद्धत्या जनानां उपभोगस्य आदतौ बहु परिवर्तनं जातम्। परन्तु अस्याः प्रक्रियायाः पृष्ठतः एकः जटिलः रसदव्यवस्था अस्ति, यत्र गोदामम्, परिवहनं, वितरणं, अन्ये च लिङ्काः सन्ति ।

अन्तर्राष्ट्रीयस्थितेः अस्थिरतायाः प्रभावः ई-वाणिज्यस्य द्रुतवितरणस्य आपूर्तिशृङ्खलायां भवितुम् अर्हति । लेबनानराजधानी बेरूतस्य दक्षिणबाह्यभागे इजरायल्-देशस्य आक्रमणे लेबनान-देशस्य हिज्बुल-सङ्घस्य वरिष्ठस्य सैन्यसेनापतिस्य फौआद् शुकुर्-इत्यस्य मृत्युः उदाहरणरूपेण गृह्यताम् |. एतादृशाः संघर्षाः बेरूतदेशे यातायातस्य लकवाग्रस्ततां जनयितुं शक्नुवन्ति, आधारभूतसंरचनानां क्षतिं च कर्तुं शक्नुवन्ति, येन स्थानीयरसदव्यवस्था, परिवहनं च प्रभावितं भवति । यदि एषः प्रदेशः ई-वाणिज्य-एक्सप्रेस्-आपूर्ति-शृङ्खलायां महत्त्वपूर्णः कडिः अस्ति तर्हि मालस्य परिवहनं विलम्बं वा बाधितं वा अपि भवितुम् अर्हति ।

अपि च अन्तर्राष्ट्रीयस्थितौ परिवर्तनेन ई-वाणिज्यस्य द्रुतवितरणस्य व्ययः अपि प्रभावितः भवितुम् अर्हति । यथा - प्रादेशिकसङ्घर्षेण तैलस्य मूल्यवृद्धिः भवति, तस्मात् परिवहनव्ययः वर्धते । तदतिरिक्तं राजनैतिक-अशान्तिः कतिपयेषु देशेषु वा क्षेत्रेषु वा व्यापारनीतिषु परिवर्तनं, शुल्कं वर्धयितुं वा व्यापारबाधां स्थापयितुं वा जनयितुं शक्नोति, येन ई-वाणिज्यकम्पनीनां परिचालनव्ययः अपि वर्धते एतासां परिस्थितीनां सामना कर्तुं ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां कृते व्ययस्य जोखिमस्य च न्यूनीकरणाय वैकल्पिक-परिवहन-मार्गान् वा आपूर्तिकर्तान् वा अन्वेष्टुं स्व-रणनीतिषु समायोजनस्य आवश्यकता भवितुम् अर्हति

अपरपक्षे अन्तर्राष्ट्रीयस्थितेः अस्थिरता ई-वाणिज्यस्य द्रुतवितरण-उद्योगाय अपि केचन अवसराः आनेतुं शक्नुवन्ति । यदा केचन क्षेत्राणि आपदाः संकटं वा प्राप्नुवन्ति तदा ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनयः कुशल-रसद-जालस्य माध्यमेन राहत-आपूर्तिं दैनन्दिन-आवश्यकताञ्च शीघ्रं नियोक्तुं शक्नुवन्ति, येन स्वस्य सामाजिक-दायित्वस्य भावः प्रदर्श्यते, कम्पनीयाः प्रतिबिम्बं ब्राण्ड्-मूल्यं च सुदृढं भवति यथा, यदा प्राकृतिकविपदः भवति तदा ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनयः स्वस्य गोदाम-वितरण-लाभानां उपयोगं कृत्वा आपदाग्रस्तक्षेत्रेषु शीघ्रमेव तत्काल-आवश्यक-आपूर्तिं वितरितुं शक्नुवन्ति

तदतिरिक्तं अन्तर्राष्ट्रीयस्थितौ परिवर्तनेन ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे प्रौद्योगिकी-नवीनीकरणं अपि प्रवर्धयितुं शक्यते । अस्थिरस्थित्या आनयितानां चुनौतीनां सामना कर्तुं कम्पनयः रसददक्षतां सुरक्षां च सुधारयितुम् रसदप्रौद्योगिक्याः अनुसन्धानविकासे निवेशं वर्धयितुं शक्नुवन्ति यथा, जनशक्तिनिर्भरतां न्यूनीकर्तुं जोखिमं न्यूनीकर्तुं च मालवितरणार्थं ड्रोन्, चालकरहितवाहन इत्यादीनां उन्नतप्रौद्योगिकीनां उपयोगः कर्तुं शक्यते

संक्षेपेण अन्तर्राष्ट्रीयस्थितौ परिवर्तनस्य ई-वाणिज्यस्य द्रुतवितरण-उद्योगे गहनः प्रभावः भवति । ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां अन्तर्राष्ट्रीय-स्थितौ निकटतया ध्यानं दातुं, परिवर्तनशील-वातावरणे अनुकूलतां प्राप्तुं, स्थायि-विकासं प्राप्तुं च स्व-रणनीतिषु लचीलेन समायोजनस्य आवश्यकता वर्तते |. तस्मिन् एव काले वयम् अपि अपेक्षामहे यत् भविष्ये ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः विविध-चुनौत्यस्य प्रतिक्रिया-प्रक्रियायां नवीनतां प्रगतिञ्च निरन्तरं करिष्यति, येन जनानां जीवने अधिका सुविधा, कल्याणं च आनयिष्यति |.