समाचारं
समाचारं
Home> उद्योगसमाचार> उद्योगगतिशीलतायां आश्चर्यं परिवर्तनं च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव शङ्घाई-स्टॉक-एक्सचेंजस्य उपमहाप्रबन्धकः डोङ्ग-गुओकुन्-इत्यस्य अन्वेषणार्थं नीतः यतः सः निवृत्तेः समीपं गच्छति स्म, एषा घटना व्यापकं ध्यानं आकर्षितवती अस्ति एतेन वित्तीयक्षेत्रे पर्यवेक्षणस्य सुदृढीकरणं, उल्लङ्घनस्य प्रति शून्यसहिष्णुतायाः मनोवृत्तिः च प्रतिबिम्बिता अस्ति ।
ई-वाणिज्यक्षेत्रे द्रुतवितरण-उद्योगस्य विकासः अपि अनेकानां आव्हानानां अवसरानां च सम्मुखीभवति । यथा यथा ई-वाणिज्य-विपण्यस्य विस्तारः भवति तथा तथा उपभोक्तृणां द्रुत-वितरण-सेवानां कृते अधिकाधिकाः आवश्यकताः सन्ति, तथा च गतिः, सटीकता, सेवा-गुणवत्ता च प्रमुखा अभवत् एतासां आवश्यकतानां पूर्तये द्रुतवितरणकम्पनयः स्वस्य रसदजालस्य अनुकूलनं निरन्तरं कुर्वन्ति तथा च वितरणदक्षतायां सुधारं कुर्वन्ति ।
परन्तु ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य विकासः सुचारुरूपेण न अभवत् । रसदव्ययस्य वर्धनं, मानवसंसाधनस्य अभावः, पर्यावरणस्य दबावः इत्यादयः विषयाः सर्वेऽपि उद्योगाय केचन कष्टानि आनयत् । तस्मिन् एव काले उदयमानप्रौद्योगिकीनां प्रयोगः उद्योगसंरचनाम् अपि परिवर्तयति यथा मानवरहितवितरणस्य, स्मार्टगोदामस्य इत्यादीनां प्रौद्योगिकीनां उद्भवेन ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे नूतनाः विकास-दिशाः आगताः
नियामकस्तरस्य उपभोक्तृअधिकारस्य रक्षणाय, विपण्यस्य स्वस्थविकासाय च उद्योगविनियमानाम् निर्माणं प्रवर्तनं च महत्त्वपूर्णम् अस्ति वित्तीयक्षेत्रस्य इव ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य अपि पर्यवेक्षणं सुदृढं कर्तुं, अवैध-क्रियाकलापानाम् उपरि दमनं कर्तुं, विपण्य-व्यवस्थां च निर्वाहयितुं आवश्यकता वर्तते
संक्षेपेण, वित्तीयक्षेत्रे भ्रष्टाचारविरोधी कार्याणि वा ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासः परिवर्तनं च, ते सम्पूर्णं समाजं अधिक-निष्पक्ष-मानक-कुशल-दिशि गन्तुं धक्कायन्ति |.