समाचारं
समाचारं
Home> उद्योगसमाचारः> चीनस्य प्रौद्योगिकीविकासस्य रसदउद्योगस्य च सम्भाव्यपरस्परक्रियाविषये
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनदेशस्य कृत्रिमबुद्धिक्षेत्रे सफलताभिः ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगाय नूतनाः अवसराः प्राप्ताः । उन्नत एल्गोरिदम् प्रौद्योगिकी च द्रुतवितरणमार्गनियोजनं, मालस्य क्रमणं च अन्यपक्षं अनुकूलितुं, रसददक्षतायां सुधारं कर्तुं, व्ययस्य न्यूनीकरणं च कर्तुं शक्नुवन्ति यथा, कृत्रिमबुद्धि-अल्गोरिदम्-इत्यस्य उपयोगेन माङ्गल्याः पूर्वानुमानं कृत्वा पूर्वमेव सूचीं विन्यस्तं कृत्वा द्रुतवितरणसमयः, व्ययः च न्यूनीकर्तुं शक्यते ।
परन्तु ई-वाणिज्यस्य द्रुतवितरण-उद्योगे अपि केचन आव्हानाः सन्ति । यथा यथा व्यापारस्य परिमाणं वर्धते तथा तथा रसदसंरचनायाः उपरि दबावः निरन्तरं वर्धते । केषुचित् क्षेत्रेषु रसदजालकवरेजम् अपर्याप्तं भवति, यस्य परिणामेण असामयिकवितरणं भवति, उपभोक्तृ-अनुभवं च प्रभावितं भवति । तस्मिन् एव काले एक्स्प्रेस् पैकेजिंग् इत्यस्य पर्यावरणसंरक्षणस्य विषयाः अधिकाधिकं प्रमुखाः अभवन्, स्थायिविकासः कथं भवति इति च उद्योगस्य केन्द्रबिन्दुः अभवत्
अस्याः पृष्ठभूमितः चीनस्य विज्ञानस्य प्रौद्योगिक्याः च विकासेन एतासां समस्यानां समाधानस्य सम्भावना प्राप्यते । यथा, पर्यावरणस्य उपरि प्रभावं न्यूनीकर्तुं अधिकं पर्यावरणसौहृदं एक्स्प्रेस् पैकेजिंग् विकसितुं नूतनानां सामग्रीनां नूतनानां प्रौद्योगिकीनां च उपयोगः भवति । रसदजालस्य अनुकूलनस्य दृष्ट्या उपग्रहस्थाननिर्धारणस्य, बृहत्दत्तांशविश्लेषणस्य च साहाय्येन परिवहनमार्गानां योजना अधिकसटीकरूपेण कर्तुं शक्यते, वितरणदक्षता च सुधारयितुं शक्यते
तदतिरिक्तं ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य विकासः केवलं तान्त्रिककारकाणां उपरि न निर्भरं भवति । नीतिवातावरणस्य समर्थनं, विपण्यप्रतिस्पर्धायाः प्रतिमानं, उपभोक्तृमागधायां परिवर्तनं च सर्वेषां तस्मिन् महत्त्वपूर्णः प्रभावः भवति । सर्वकारेण निर्गताः प्रासंगिकाः नीतयः, यथा रसदकम्पनीनां कृते करप्रोत्साहनं, अनुदानं च, उद्योगस्य स्वस्थविकासं प्रवर्तयितुं साहाय्यं कुर्वन्ति । तस्मिन् एव काले, तीव्रः विपण्यप्रतिस्पर्धा कम्पनीभ्यः सेवाप्रतिरूपेषु निरन्तरं नवीनतां कर्तुं प्रेरयति तथा च उपभोक्तृणां वर्धमानविविधानाम् आवश्यकतानां पूर्तये सेवागुणवत्तायां सुधारं करोति।
संक्षेपेण चीनस्य विज्ञान-प्रौद्योगिक्याः क्षेत्रे प्रगतिः ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासेन सह सम्बद्धा अस्ति । विज्ञानस्य प्रौद्योगिक्याः च विकासेन ई-वाणिज्य-एक्सप्रेस्-वितरणस्य अवसराः, चुनौतयः च आगताः, ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य निरन्तरं अनुकूलनं नवीनीकरणं च चीनीय-प्रौद्योगिक्याः अनुप्रयोगाय अपि व्यापकं स्थानं प्रदास्यति, संयुक्तरूपेण च स्थायि-विकासस्य प्रवर्धनं करिष्यति | चीनस्य अर्थव्यवस्थायाः ।