समाचारं
समाचारं
Home> उद्योगसमाचार> ई-वाणिज्यस्य एक्स्प्रेस् वितरणस्य प्रौद्योगिकी उद्योगस्य गतिशीलतायाः च परस्परं सम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्यस्य समृद्धिः द्रुतवितरणस्य कुशलसेवायाः अविभाज्यम् अस्ति । एक्स्प्रेस्-वितरण-उद्योगस्य तीव्र-विकासेन ई-वाणिज्यस्य कृते ठोस-रसद-समर्थनं प्राप्तम्, येन उपभोक्तृभ्यः स्वस्य इष्टानि उत्पादनानि शीघ्रं प्राप्तुं शक्यन्ते तस्मिन् एव काले स्मार्टफोनव्यापारात् क्वालकॉमस्य राजस्वं महतीं वर्धितम्, यत् स्मार्ट-उपकरण-विपण्ये प्रबल-माङ्गं प्रतिबिम्बयति, यत् परोक्षरूपेण ई-वाणिज्य-मञ्चानां क्रियाकलापं अपि प्रवर्धितवान्
प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा ई-वाणिज्य-मञ्चाः उपयोक्तृ-अनुभवस्य अनुकूलनं निरन्तरं कुर्वन्ति तथा च कृत्रिम-बुद्धि-अनुशंस-प्रणाली इत्यादीनां अधिक-उन्नत-प्रौद्योगिकीनां परिचयं कुर्वन्ति एतेषां प्रौद्योगिकीनां अनुप्रयोगाय शक्तिशालिनः कम्प्यूटिंग्-शक्तिः चिप्-समर्थनं च आवश्यकं भवति, तथा च क्वालकॉम्-संस्थायाः स्नैपड्रैगन-श्रृङ्खला-चिप्स् अत्र महत्त्वपूर्णां भूमिकां निर्वहन्ति । ई-वाणिज्य-शॉपिङ्गस्य महत्त्वपूर्णं टर्मिनल् इति नाम्ना स्मार्टफोन-प्रदर्शनस्य सुधारेण ई-वाणिज्यस्य विकासः अधिकं प्रवर्धितः अस्ति ।
आगामिवर्षे AI PC इत्यस्य मूल्यं ५,००० युआन् यावत् न्यूनीभवति इति भविष्यवाणीं पश्यामः । एतत् मूल्यपरिवर्तनं उपभोक्तृणां क्रयणस्य इच्छां उत्तेजितुं शक्नोति, व्यक्तिगतसङ्गणकानां लोकप्रियतां च वर्धयितुं शक्नोति । तथा च अधिकाः व्यक्तिगतसङ्गणकप्रयोक्तारः अधिकान् ऑनलाइन उपभोगमागधाः इति अर्थः, यत् ई-वाणिज्यस्य द्रुतवितरणसेवानां कृते अधिकानि आवश्यकतानि अग्रे स्थापयति।
वित्तीयलेखाशास्त्रस्य वित्तीयविवरणस्य च दृष्ट्या ई-वाणिज्यकम्पनीनां परिचालनव्ययस्य पर्याप्तं भागं द्रुतवितरणव्ययस्य भागः भवति क्वालकॉम् इत्यादीनां प्रौद्योगिकीकम्पनीनां लाभवृद्धिः पूंजीबाजारे धनस्य प्रवाहं प्रभावितं कर्तुं शक्नोति, तस्मात् ई-वाणिज्यकम्पनीनां वित्तपोषणवातावरणं विकासरणनीतयः च प्रभाविताः भवितुम् अर्हन्ति
तदतिरिक्तं स्मार्टफोनविपण्ये क्वाल्कॉम् इत्यस्य भागे परिवर्तनं मोबाईलफोननिर्मातृणां प्रतिस्पर्धात्मकं परिदृश्यं अपि प्रभावितं करिष्यति । मोबाईलफोननिर्मातृणां विपणनरणनीतयः उत्पादस्थापनसमायोजनानि च ई-वाणिज्यमञ्चानां विक्रयरणनीतिषु श्रृङ्खलाप्रतिक्रिया भवितुम् अर्हन्ति।
संक्षेपेण, यद्यपि ई-वाणिज्य एक्स्प्रेस् तथा क्वालकॉम इत्येतयोः व्यावसायिकक्षेत्राणि भिन्नानि प्रतीयन्ते तथापि अस्मिन् जटिले व्यावसायिकपारिस्थितिकीतन्त्रे ते परस्परं क्रियान्वयं कुर्वन्ति, उद्योगस्य भविष्यं च संयुक्तरूपेण आकारयन्ति। अस्मिन् परिवर्तने निरन्तरं अनुकूलतां प्राप्य एव वयं तीव्रविपण्यस्पर्धायां अजेयः भवितुम् अर्हति ।