समाचारं
समाचारं
Home> Industry News> "ई-वाणिज्य एक्स्प्रेस् तथा खानपान उद्योगे निवेशस्य नवीनप्रवृत्तयः चीनस्य श्रृङ्खलासञ्चालने परिवर्तनम्"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनस्य अङ्कीययुगे ई-वाणिज्य-उद्योगः प्रफुल्लितः अस्ति, तस्य द्रुत-वितरण-सेवाः अपि तस्य महत्त्वपूर्णः भागः अभवन् । तस्मिन् एव काले चीनस्य भोजन-उद्योगे अपि गहनपरिवर्तनं भवति, विशेषतः निवेशमार्गेषु । चीन-शृङ्खला-भण्डारः, मताधिकार-सङ्घः च प्रस्तावितवान् यत् "प्रवृत्तेः अनुसरणं" भोजन-उद्योगे मुख्यः निवेशमार्गः नास्ति ।
ई-वाणिज्यस्य द्रुतवितरणस्य तीव्रवृद्ध्या जनानां उपभोगप्रकारेषु जीवनव्यवहारेषु च बहु परिवर्तनं जातम् । उपभोक्तारः भोजनसहितं विविधं वस्तूनि सहजतया अन्तर्जालद्वारा क्रेतुं शक्नुवन्ति, तेषां संकुलं शीघ्रं समीचीनतया च प्राप्तुं अपेक्षन्ते । अस्य सुविधाजनकस्य शॉपिंग-अनुभवस्य प्रभावः अभवत् यत् पारम्परिक-भोजन-उद्योगे उपेक्षितुं न शक्यते ।
पूर्वं केचन भोजनकम्पनयः लोकप्रियप्रवृत्तीनां अवधारणानां च अनुसरणं कर्तुं उत्सुकाः आसन्, "प्रवृत्तीनां अनुसरणं कृत्वा" शीघ्रं सफलतां प्राप्तुं प्रयतन्ते स्म । परन्तु यथा यथा विपण्यं परिपक्वं भवति तथा उपभोक्तृमागधाः निरन्तरं परिवर्तन्ते तथा तथा अस्याः निवेशपद्धतेः जोखिमाः अधिकाधिकं प्रमुखाः अभवन् । ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य इव प्रारम्भिक-द्रुत-विस्तारः अल्पकालीन-समृद्धिं आनेतुं शक्नोति, परन्तु स्थिर-सेवा-गुणवत्तां, निरन्तरं नवीनतां च विना, भयंकर-प्रतियोगितायां पदस्थापनं कठिनं भविष्यति |.
ई-वाणिज्य-एक्सप्रेस्-वितरणक्षेत्रे उपभोक्तृणां गति-सटीकता-आवश्यकतानां पूर्तये कम्पनीनां रसद-जालस्य निरन्तरं अनुकूलनं वितरण-दक्षता च सुधारस्य आवश्यकता वर्तते एतदर्थं बहु पूंजीनिवेशः, प्रौद्योगिकीनवाचारः च आवश्यकः । तथैव यदि भोजन-उद्योगः स्थायि-विकासं प्राप्तुम् इच्छति तर्हि केवलं प्रवृत्ति-निवेशानां अनुसरणं कर्तुं न शक्नोति, अपितु ब्राण्ड्-निर्माणं, उत्पाद-गुणवत्ता, सेवा-अनुभवं च केन्द्रीक्रियताम् |.
ब्राण्ड् उपग्रहभण्डारस्य उद्भवेन भोजन-उद्योगस्य कृते नूतनः विकास-विचारः प्राप्यते । ई-वाणिज्य-एक्सप्रेस्-वितरणार्थं क्षेत्रीयवितरणकेन्द्राणां सदृशं ब्राण्ड्-उपग्रह-भण्डाराः परितः विपण्यं उत्तमरीत्या आच्छादयितुं शक्नुवन्ति तथा च सेवानां सुविधां समयसापेक्षतां च सुधारयितुम् अर्हन्ति उपग्रहभण्डारस्य तर्कसंगतरूपेण व्यवस्थापनेन भोजनकम्पनयः परिचालनव्ययस्य न्यूनीकरणं कर्तुं शक्नुवन्ति तथा च विपण्यप्रतिक्रियावेगं सुधारयितुं शक्नुवन्ति, येन उपभोक्तृणां आवश्यकतानां पूर्तिः उत्तमरीत्या भवति
चीनीय-भोजन-कम्पनीनां कृते ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य सफल-अनुभवात् शिक्षितुं दीर्घकालीन-नियोजने रणनीतिक-विन्यासे च ध्यानं दातव्यम् |. भवन्तः केवलं अल्पकालिकलाभैः प्रलोभिताः न भवितुम् अर्हन्ति, परन्तु भवन्तः विपण्यमागधायाः गहनबोधाः भवितुमर्हन्ति, स्वस्य मूलप्रतिस्पर्धायाः च टैपं कुर्वन्तु । तत्सह, आपूर्तिशृङ्खलायां अपस्ट्रीम-डाउनस्ट्रीम-उद्यमैः सह सहकार्यं सुदृढं कृत्वा संयुक्तरूपेण कुशलं स्थिरं च पारिस्थितिकीतन्त्रं निर्मातुं आवश्यकम् अस्ति
तदतिरिक्तं उपभोक्तृणां स्वास्थ्यजागरूकतायाः सुधारेण हरित-पर्यावरण-अनुकूल-भोजन-संकल्पनाः क्रमेण अनुकूलतां प्राप्नुवन्ति । यथा ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः पर्यावरण-अनुकूल-पैकेजिंग-सामग्रीणां अन्वेषणं करोति, तथैव खानपान-कम्पनीनां अपि नूतन-बाजार-प्रवृत्ति-अनुकूलतायै खाद्य-क्रयणे, प्रसंस्करण-उत्पादने च पर्यावरण-संरक्षणस्य, स्थायि-विकासस्य च विषये ध्यानं दातुं आवश्यकता वर्तते
संक्षेपेण, ई-वाणिज्यस्य द्रुतवितरणस्य विकासः चीनस्य भोजन-उद्योगस्य निवेशमार्गस्य परिवर्तनार्थं उपयोगी सन्दर्भं प्रदाति। दीर्घकालीनसमृद्धिं स्थायिविकासं च प्राप्तुं नित्यं परिवर्तमानबाजारवातावरणे खानपानकम्पनीनां सम्यक् स्थानं ज्ञातव्यं, विकासप्रतिमानं च नवीनीकरणं करणीयम्।