सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> थाईलैण्ड्देशे चीनीयकारकम्पनीभिः निवेशस्य उल्लासस्य कारखानानां निर्माणस्य च ई-वाणिज्यस्य विकासस्य च गुप्तसम्बन्धः

थाईलैण्ड्देशे चीनीयकारकम्पनीभिः निवेशस्य उल्लासस्य कारखानानां निर्माणस्य च ई-वाणिज्यस्य विकासस्य च गुप्तसम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्यस्य तीव्रविकासेन जनानां उपभोगस्य आदतौ, विपण्यमागधा च परिवर्तिता अस्ति । उपभोक्तृणां द्रुततरं सुलभं च वितरणसेवानां माङ्गं दिने दिने वर्धमानं वर्तते, येन रसदस्य परिवहनस्य च अधिकानि आवश्यकतानि अग्रे स्थापयन्ति। विद्युत्वाहनानि पर्यावरणसंरक्षणस्य, ऊर्जाबचनस्य, उच्चदक्षतायाः च कारणेन ई-वाणिज्यस्य द्रुतवितरणस्य आदर्शविकल्पः अभवन् । चीनीयकारकम्पनयः थाईलैण्ड्देशे विद्युत्वाहनानां उत्पादनार्थं निवेशं कृत्वा कारखानानि निर्मितवन्तः, यत् किञ्चित्पर्यन्तं स्थानीयई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य परिवहन-उपकरणानाम् आग्रहं पूरयति

तस्मिन् एव काले ई-वाणिज्यमञ्चानां समृद्ध्या थाईलैण्ड्देशे चीनीयकारकम्पनीनां विकासाय व्यापकं विपण्यस्थानं अपि प्रदत्तम् अस्ति । ई-वाणिज्य-मञ्चानां माध्यमेन उपभोक्तारः अधिकसुलभतया वाहन-उत्पादानाम् अवगमनं क्रयणं च कर्तुं शक्नुवन्ति, तथा च वाहन-कम्पनयः अधिक-सटीकरूपेण विपण्य-गतिशीलतां ग्रहीतुं उत्पाद-रणनीतयः समायोजयितुं च शक्नुवन्ति यथा, केचन ई-वाणिज्य-मञ्चाः कार-अनुकूलन-सेवाः प्रारब्धवन्तः येन उपभोक्तृभ्यः स्वस्य आवश्यकतानुसारं प्राधान्यानुसारं विन्यासान् चयनं कर्तुं शक्यते, येन कार-विक्रयणं अधिकं प्रवर्धयति

अपि च, ई-वाणिज्य-उद्योगस्य आँकडानां, प्रौद्योगिकी-लाभानां च कारणेन चीनीयकार-कम्पनीनां बुद्धिमान् विकासाय अपि सहायता अभवत् । ई-वाणिज्यकम्पनीभिः उपयोक्तृदत्तांशस्य उपभोक्तृव्यवहारविश्लेषणस्य च अनुभवस्य बृहत् परिमाणं संचितम् अस्ति, एतानि आँकडानि प्रौद्योगिकीश्च वाहनानां अनुसन्धानविकासयोः, उत्पादनविपणनयोः च प्रयोक्तुं शक्यन्ते यथा, उपयोक्तृप्राथमिकतानां यात्रा-अभ्यासानां च विश्लेषणं कृत्वा कार-कम्पनयः स्मार्ट-कार-उत्पादानाम् विकासं कर्तुं शक्नुवन्ति ये मार्केट-माङ्गल्याः अनुरूपं अधिकं भवन्ति तथा च उपयोक्तृ-अनुभवं सुधारयितुम् अर्हन्ति

परन्तु चीनीयकारकम्पनीभिः थाईलैण्ड्देशे निवेशः, कारखानानां स्थापना च सुचारुरूपेण न अभवत् । स्थानीयमूलसंरचनानिर्माणं, नीतयः नियमाः च, सांस्कृतिकभेदाः अन्ये च कारकाः उद्यमानाम् कृते कतिपयानि आव्हानानि आनयन्ति। यथा थाईलैण्ड्देशे चार्जिंगसुविधानां निर्माणं तुल्यकालिकरूपेण पश्चात्तापं प्राप्नोति, येन विद्युत्वाहनानां प्रचारः, उपयोगः च किञ्चित्पर्यन्तं सीमितः भवति तदतिरिक्तं भिन्नाः सांस्कृतिकपृष्ठभूमिः कार्याभ्यासाः च उद्यमस्य प्रबन्धने संचालने च समस्यां जनयितुं शक्नुवन्ति ।

एतेषां आव्हानानां सम्मुखे चीनीयकारकम्पनीनां सक्रियरूपेण प्रतिक्रियां दातुं स्थानीयसर्वकारैः उद्यमैः च सह सहकार्यं सुदृढं कर्तुं च आवश्यकता वर्तते। एकतः कम्पनयः थाई-सर्वकारेण सह चार्जिंग-सुविधानां निर्माणस्य प्रवर्धनार्थं कार्यं कर्तुं शक्नुवन्ति तथा च आधारभूतसंरचनासुधारं कर्तुं शक्नुवन्ति अपरतः ते स्थानीय-बाजारं संस्कृतिं च पूर्णतया अवगन्तुं स्थानीय-सञ्चालनं प्राप्तुं च स्थानीय-कम्पनीभिः सह सहकार्यं कर्तुं शक्नुवन्ति तस्मिन् एव काले प्रौद्योगिकीसंशोधनविकासः नवीनता च सुदृढीकरणं उत्पादप्रतिस्पर्धासु सुधारः च चीनीयकारकम्पनीनां कृते थाईलैण्डदेशे पदस्थापनस्य कुञ्जिकाः अपि सन्ति।

संक्षेपेण, ई-वाणिज्यस्य विकासेन चीनीयकारकम्पनीनां कृते थाईलैण्ड्देशे निवेशं कर्तुं, कारखानानि निर्मातुं च अवसराः प्रेरणा च प्रदत्ताः, चीनीयकारकम्पनीनां विकासेन च स्थानीयई-वाणिज्य-उद्योगस्य समृद्धिः अधिका भविष्यति। तौ परस्परं प्रचारं कुर्वतः, संयुक्तरूपेण आर्थिकविकासे नूतनजीवनशक्तिं प्रविशतः च । भविष्ये यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा च विपण्यपरिवर्तनं भवति तथा तथा चीनीयकारकम्पनयः ई-वाणिज्यकम्पनयः च थाईलैण्ड्देशे अपि च सम्पूर्णे दक्षिणपूर्व एशियाक्षेत्रे अपि अधिकं तेजः सृजन्ति इति द्रष्टुं प्रतीक्षामहे।