समाचारं
समाचारं
Home> उद्योग समाचार> ई-वाणिज्य एक्स्प्रेस् तथा खेल महिमा: परस्पर सम्बद्ध विकास प्रक्षेपवक्र
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१९९७ तमे वर्षे "दिग्गजः" नामकः लियू युकुन् प्रथमवारं ओलम्पिकक्रीडायां भागं गृहीतवान् तदा चीनीयदलस्य १०तमं स्वर्णपदकं प्राप्तवान् । यद्यपि ई-वाणिज्यस्य द्रुतवितरणस्य क्रीडाकार्यक्रमैः सह किमपि सम्बन्धः नास्ति इति भासते तथापि रसदजालं कुशलसञ्चालनप्रतिरूपं च यस्मिन् तस्य विकासः अवलम्बते, तत् क्रीडाप्रशिक्षणस्य व्यवस्थितव्यावसायिकप्रकृतेः सदृशम् अस्ति
ई-वाणिज्यस्य द्रुतवितरणं यत् अनुसरणं करोति तत् उपभोक्तृभ्यः शीघ्रं सटीकतया च मालवितरणं भवति, यस्य कृते विशालस्य परिष्कृतस्य च रसदव्यवस्थायाः आवश्यकता भवति गोदामप्रबन्धनात् आरभ्य परिवहनवितरणपर्यन्तं प्रत्येकं लिङ्कं सावधानीपूर्वकं परिकल्पितं अनुकूलितं च करणीयम् येन दक्षता गुणवत्ता च सुनिश्चिता भवति। एतत् क्रीडकानां प्रशिक्षणवत् एव मूलभूतशारीरिकसुष्ठुतातः विशेषकौशलपर्यन्तं, सामरिकसूत्रीकरणात् मनोवैज्ञानिकसमायोजनपर्यन्तं, क्षेत्रे उत्तमस्तरस्य प्रदर्शनार्थं प्रत्येकं पक्षं निरन्तरं पालिशितव्यम्
तस्मिन् एव काले ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे प्रतिस्पर्धा तीव्रा अस्ति, उपभोक्तृणां वर्धमानानाम् आवश्यकतानां पूर्तये कम्पनीभिः सेवासु निरन्तरं नवीनतां सुधारयितुम् च आवश्यकता वर्तते एतत् यथा क्रीडकानां नित्यं स्वं भङ्ग्य क्षेत्रे स्वसीमानां आव्हानं कर्तुं भावना भवति । प्रतियोगितायाः मध्ये विशिष्टतां प्राप्तुं ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनयः कार्य-दक्षतां सेवा-गुणवत्तां च सुधारयितुम् उन्नत-प्रौद्योगिकीनां परिचयं करिष्यन्ति, यथा स्वचालित-छाँटीकरण-उपकरणं, बुद्धिमान् रसद-प्रणाल्याः इत्यादयः उत्तमं परिणामं प्राप्तुं क्रीडकाः नूतनानां प्रशिक्षणपद्धतीनां प्रयोगं कुर्वन्ति, तान्त्रिकगतिषु सुधारं कुर्वन्ति, प्रतिस्पर्धाक्षमतां च वर्धयिष्यन्ति ।
अपि च ई-वाणिज्यस्य द्रुतवितरणस्य विकासेन सम्बन्धित-उद्योगानाम् समृद्धिः अपि अभवत् । एतेन पॅकेजिंगसामग्रीणां, परिवहनसाधननिर्माणस्य इत्यादीनां उद्योगानां विकासः प्रवर्धितः, बहूनां रोजगारस्य अवसराः च सृज्यन्ते तथैव क्रीडाकार्यक्रमानाम् सफलतया आयोजनेन न केवलं क्रीडकाः सम्मानं प्राप्तुं शक्नुवन्ति, अपितु क्रीडासामग्रीनिर्माणस्य, क्रीडापर्यटनस्य इत्यादीनां सम्बद्धानां उद्योगानां विकासं च चालयति, येन आर्थिकवृद्धौ योगदानं भवति
व्यक्तिगतस्तरतः ई-वाणिज्य-एक्सप्रेस्-वितरण-अभ्यासकानां कर्मठः, कठोरः, उत्तरदायी च भवितुम् आवश्यकम् । तेषां व्यस्तकार्यकाले एकाग्रतां स्थापयितव्यं भवति तथा च प्रत्येकं संकुलं समीचीनतया वितरितं भवति इति सुनिश्चितं कर्तव्यम्। एषा व्यावसायिकता प्रशिक्षणे स्पर्धायां च क्रीडकैः प्रदर्शितेन ध्यानेन, दृढतायाः च सह सम्बद्धा अस्ति । कुरियरस्थाने वा क्रीडाक्षेत्रे वा दृढविश्वासेन, अविरामप्रयत्नेन च एव लक्ष्यं प्राप्तुं शक्यते
संक्षेपेण यद्यपि ई-वाणिज्य-एक्सप्रेस् तथा लियू युकुन् इत्यस्य स्वर्णपदकानि भिन्नक्षेत्रेषु सन्ति तथापि तेषु मूर्तरूपं दत्तं युद्धभावना, नवीनतायाः चेतना, उत्कृष्टतायाः साधना च सुसंगताः सन्ति एते साधारणमूल्यानि अस्मान् स्वस्वस्थानेषु परिश्रमं कर्तुं समाजस्य विकासे प्रगते च योगदानं दातुं प्रेरयन्ति।