सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> होण्डा उत्पादनरेखासमायोजनस्य आधुनिकरसदसेवानां च परस्परं संयोजनम्

होण्डा उत्पादनरेखासमायोजनस्य आधुनिकरसदसेवानां च परस्परं संयोजनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमं उत्पादनदृष्ट्या उत्पादनरेखासमायोजनं प्रायः विपण्यमाङ्गस्य, व्यय-प्रभावशीलतायाः च व्यापकविचारानाम् आधारेण भवति होण्डा-संस्थायाः निर्णयः विपण्यप्रतिस्पर्धायां वाहन-उद्योगे रणनीतिक-परिवर्तनं प्रतिबिम्बयति । अस्मिन् परिवर्तने सम्पूर्णस्य उद्योगशृङ्खलायाः उपरि अधः च उद्यमानाम् उपरि श्रृङ्खलाप्रतिक्रिया अभवत् । भाग आपूर्तिकर्तानां कृते आदेशमात्रायां परिवर्तनं तेषां उत्पादनयोजनां, सूचीप्रबन्धनं च प्रभावितं कर्तुं शक्नोति ।

तत्सह आधुनिकरसदसेवानां महती भूमिका अस्ति । ई-वाणिज्यस्य द्रुतवितरणं उदाहरणरूपेण गृहीत्वा, कुशलं रसदवितरणजालं सुनिश्चितं कर्तुं शक्नोति यत् उपभोक्तृभ्यः मालस्य शीघ्रं सटीकतया च वितरणं भवति। अस्मिन् क्रमे रसदकम्पनीनां परिवहनमार्गाणां निरन्तरं अनुकूलनं करणीयम् अस्ति तथा च गोदामदक्षतायां सुधारः करणीयः येन व्ययस्य न्यूनीकरणं सेवागुणवत्ता च सुधारः भवति एतत् वाहननिर्माणरेखायाः कुशलसञ्चालनस्य सदृशम् अस्ति । वाहननिर्माणे समीचीनभागानाम् आपूर्तिः, समाप्तपदार्थानाम् समये वितरणं च आवश्यकं भवति, यत् कुशलरसदसमर्थनं विना प्राप्तुं न शक्यते ।

तदतिरिक्तं विज्ञानस्य प्रौद्योगिक्याः च निरन्तरविकासेन सह रसदसेवासु, वाहननिर्माणेषु च बुद्धिः स्वचालनस्य च व्यापकरूपेण उपयोगः कृतः अस्ति रसदक्षेत्रे मानवरहितगोदामानि, स्वयमेव चालयितुं शक्यन्ते वितरणवाहनानि च इत्यादीनि नवीनप्रौद्योगिकीनि क्रमेण उद्योगस्य परिदृश्यं परिवर्तयन्ति तथैव वाहन-उत्पादन-रेखासु स्वचालित-उपकरणाः, स्मार्ट-निर्माण-प्रणाल्याः च उत्पादन-दक्षतायां, उत्पाद-गुणवत्तायां च सुधारः भवति

परन्तु रसदसेवाः, वाहननिर्माणं च द्वयोः अपि आव्हानानां श्रृङ्खलायाः सामनां कुर्वन्ति । रसद-उद्योगे कार्मिक-अभावः, यातायातस्य जामः इत्यादयः समस्याः प्रायः कम्पनीभ्यः पीडयन्ति । वाहन-उद्योगस्य विपण्यमागधायां अनिश्चितता, कच्चामालस्य मूल्येषु उतार-चढावः, अधिकाधिकं कठोरपर्यावरणविनियमाः च इत्यादीनां आव्हानानां निवारणस्य आवश्यकता वर्तते

संक्षेपेण, होण्डा-उत्पादन-रेखानां समायोजनं केवलं कम्पनीयाः आन्तरिक-निर्णयः नास्ति, अपितु आधुनिक-रसद-सेवाभिः अन्यैः सम्बद्धैः क्षेत्रैः च परस्परं सम्बद्धं भवति, परस्परं च प्रभावितं करोति विकसित आर्थिकवातावरणस्य अनुकूलतायै अस्माभिः एतान् परिवर्तनान् व्यापकदृष्ट्या परीक्षितव्यम्।