समाचारं
समाचारं
Home> Industry News> जापानस्य चावलस्य स्टॉकसंकटः “क्षुधार्तपर्यटकानां” पृष्ठतः गहनकारणानि
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं "क्षुधार्तपर्यटकानाम्" प्रवाहेन तण्डुलस्य उपभोगस्य माङ्गल्याः आकस्मिकवृद्धिः भवितुम् अर्हति । जापानदेशे पर्यटकाः स्वादिष्टानि भोजनानि आनन्दयन्ति, तण्डुलजन्यपदार्थानाम् आग्रहः च मूलप्रत्याशायाः परं वर्धितः अस्ति । अनेन निःसंदेहं स्थानीयतण्डुलानां आपूर्तिषु दबावः उत्पन्नः अस्ति।
द्वितीयं, जापानस्य तण्डुल-उद्योगस्य संरचनायां आपूर्तिशृङ्खलायां च काश्चन सम्भाव्यसमस्याः भवितुम् अर्हन्ति । दीर्घकालं यावत् तुल्यकालिकरूपेण स्थिरमागधप्रतिमानेन उद्योगः आकस्मिकबृहत्परिमाणस्य माङ्गल्याः सामना कर्तुं असमर्थः अभवत् ।
अपि च वैश्विक-अर्थव्यवस्थायां पर्यटन-दृश्ये च परिवर्तनं वयं उपेक्षितुं न शक्नुमः | अन्तर्राष्ट्रीयपर्यटनस्य वर्धमानसमृद्ध्या अधिकाधिकाः पर्यटकाः जापानदेशं यात्रास्थलरूपेण चयनं कुर्वन्ति । एतेन न केवलं तण्डुलादिमूलभूतानाम् आहारानाम् आग्रहः वर्धते, अपितु स्थानीयसंसाधनविनियोगस्य प्रबन्धनस्य च अधिकमागधाः भवन्ति ।
तदतिरिक्तं संस्कृतिभेदाः, उपभोगाभ्यासाः च भूमिकां निर्वहन्ति । "क्षुधार्ताः पर्यटकाः" भिन्नसांस्कृतिकपृष्ठभूमितः आगत्य स्थानीयनिवासिनः अपेक्षया भिन्नरूपेण भिन्नमात्रायां च तण्डुलानां सेवनं कुर्वन्ति । एतेन विसंगतेन तण्डुलस्य भण्डारस्य विषये तनावः अंशतः वर्धितः अस्ति ।
परन्तु एतस्याः घटनायाः पूर्णतया अवगमनाय जापानी-कृषेः एव विकासस्य स्थितिः अपि गृहीतव्या । अन्तिमेषु वर्षेषु जापानी-कृषौ श्रमिक-अभावः, कृषियोग्य-भूमि-क्षेत्रस्य न्यूनीकरणं च इत्यादीनां समस्यानां सामनां कृतवान्, येन तण्डुल-उत्पादनस्य वृद्धिः किञ्चित्पर्यन्तं सीमितं जातम् तत्सह जलवायुपरिवर्तनादिप्राकृतिककारकाणां तण्डुलस्य उत्पादनस्य अपि किञ्चित् प्रभावः अभवत् ।
एतादृशी स्थितिः सम्मुखे जापानी-सर्वकारेण, प्रासंगिकविभागैः च तस्य निवारणाय उपायानां श्रृङ्खला करणीयम् अस्ति । एकतः अस्माभिः तण्डुलविपण्यस्य निरीक्षणं नियमनं च सुदृढं कर्तव्यं, माङ्गल्याः परिवर्तनस्य समये ग्रहणं करणीयम्, संसाधनानाम् आवंटनं च तर्कसंगतरूपेण करणीयम् |. अपरपक्षे अस्माभिः कृषिक्षेत्रे निवेशः समर्थनं च वर्धयितव्यं, तण्डुलस्य उत्पादनं गुणवत्तां च वर्धयितव्यं, उद्योगस्य स्थिरतां स्थायित्वं च वर्धयितव्यम् |.
तत्सह अन्तर्राष्ट्रीयसमुदायेन सह सहकार्यं, आदानप्रदानं च सुदृढं करणं अपि महत्त्वपूर्णम् अस्ति । अन्येषां देशानाम् सफलानुभवानाम् उन्नतप्रौद्योगिकीनां च शिक्षणेन वयं जापानीकृषिस्य आधुनिकीकरणप्रक्रियायाः प्रचारं कर्तुं शक्नुमः, तस्य विपण्यपरिवर्तनस्य प्रतिक्रियायाः क्षमतां च सुधारयितुम् अर्हति।
संक्षेपेण वक्तुं शक्यते यत् जापानस्य तण्डुलस्य भण्डारस्य २५ वर्षेषु न्यूनतमस्तरं यावत् पतनं न केवलं "क्षुधार्तपर्यटकानां" कारणेन भवति, अपितु कारकसंयोजनस्य परिणामः अपि अस्ति एतेषां कारकानाम् गहनविश्लेषणेन प्रभावीप्रतिकारपरिहारेन च जापानीचावल-उद्योगस्य स्वस्थविकासस्य स्थिर-आपूर्तिस्य च गारण्टी भवितुम् अर्हति