सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> विद्युत्वाहनानां विषये ट्रम्पस्य दृष्टिकोणस्य पृष्ठतः उद्योगः परिवर्तते

विद्युत्वाहनानां विषये ट्रम्पस्य दृष्टिकोणस्य पृष्ठतः उद्योगः परिवर्तते


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विद्युत्वाहन-उद्योगः वैश्विकरूपेण तीव्रवृद्धिं प्राप्नोति । परन्तु ट्रम्पस्य वृत्त्या अस्याः प्रवृत्तेः अनिश्चितता आगतवती अस्ति । अस्य पृष्ठतः पारम्परिक ऊर्जा-उद्योगस्य हितं, रोजगारविचाराः, आर्थिकसंरचनात्मकसमायोजनस्य चिन्ता च समाविष्टाः भवितुम् अर्हन्ति ।

आर्थिकदृष्ट्या पारम्परिकः ईंधनवाहन-उद्योगः दीर्घकालं यावत् वर्चस्वं धारयति, राष्ट्रिय-अर्थव्यवस्थायां कर-राजस्वस्य, रोजगार-अवकाशानां च महतीं योगदानं दत्तवान् विद्युत्वाहनेषु बृहत्परिमाणेन परिवर्तनेन पारम्परिक-उद्योगानाम् संकोचनं भवितुं शक्नोति, आर्थिकस्थिरतां च प्रभावितं कर्तुं शक्नोति ।

रोजगारस्य दृष्ट्या ईंधनवाहनउद्योगशृङ्खलायां भागनिर्माणात् विक्रयसेवापर्यन्तं बहवः कडिः सन्ति । एकदा विद्युत्वाहनानि द्रुतगत्या लोकप्रियाः भवन्ति तदा प्रासंगिककर्मचारिणः बेरोजगारी-जोखिमस्य सामनां कर्तुं शक्नुवन्ति, यत् समाजे निःसंदेहं निश्चितं दबावं जनयिष्यति ।

तस्मिन् एव काले ट्रम्पस्य मतं कतिपयैः राजनैतिककारकैः अपि प्रभावितं भवितुम् अर्हति । यथा - मतदातानां विशिष्टसमूहस्य समर्थनं प्राप्तुं वा कतिपयैः हितसमूहैः सह निश्चितं मौनबोधं प्राप्तुं वा ।

यद्यपि विदेशेषु द्रुतवितरणस्य घटनायाः प्रत्यक्षतया विद्युत्वाहनानां विषये ट्रम्पस्य दृष्टिकोणेन सह सम्बन्धः न दृश्यते तथापि वस्तुतः तस्य सम्बन्धः सूक्ष्मरूपेण अस्ति।

ई-वाणिज्यस्य तीव्रविकासेन विदेशेषु द्रुतवितरणव्यापारः अधिकाधिकं व्यस्तः भवति । द्रुतवितरणमार्गेण विश्वे बहूनां मालस्य प्रसारणं भवति । तेषु कारसम्बद्धाः बहवः भागाः, उपसाधनाः च सन्ति ।

विद्युत्वाहनानां कृते केचन प्रमुखघटकाः विदेशेभ्यः स्रोतः भवितुं शक्नुवन्ति । विदेशेषु कुशलं एक्स्प्रेस् द्वारे द्वारे सेवा आपूर्तिशृङ्खलायाः सुचारुतां सुनिश्चित्य विद्युत्वाहन-उद्योगस्य विकासं प्रवर्धयितुं शक्नोति।

प्रत्युत यदि विदेशेषु द्रुतवितरणसेवासु विलम्बः, हानिः, क्षतिः इत्यादयः समस्याः सन्ति तर्हि विद्युत्वाहनानां उत्पादनं, परिपालनं च कष्टं जनयिष्यति

तदतिरिक्तं विदेशेषु द्रुतवितरणस्य विकासः वैश्वीकरणस्य प्रवृत्तिम् अपि प्रतिबिम्बयति । वैश्वीकरणस्य सन्दर्भे संसाधनानाम्, प्रौद्योगिक्याः च प्रवाहः अधिकः भवति । विद्युत्वाहन-उद्योगः अपवादः नास्ति ।

विद्युत्वाहनानां विरोधः ट्रम्पस्य किञ्चित्पर्यन्तं वैश्वीकरणस्य प्रतिरोधः भवितुम् अर्हति । विदेशेषु संसाधनानाम्, प्रौद्योगिक्याः च अतिनिर्भरतायाः प्रभावः घरेलु-उद्योगेषु भविष्यति इति सः चिन्तितः भवेत् ।

दीर्घकालं यावत् तु अयं प्रतिरोधः अदूरदर्शी भवेत् । भविष्यस्य परिवहनस्य महत्त्वपूर्णविकासदिशारूपेण विद्युत्वाहनानां प्रौद्योगिकी, विपण्यं च वैश्विकम् अस्ति । वैश्विक औद्योगिकशृङ्खलायां सक्रियरूपेण भागं गृहीत्वा एकीकृत्य एव अस्मिन् क्षेत्रे प्रतिस्पर्धात्मकं लाभं प्राप्तुं शक्नुमः।

संक्षेपेण वक्तुं शक्यते यत् विद्युत्वाहनानां विषये ट्रम्पस्य दृष्टिकोणे अर्थव्यवस्था, रोजगारः, राजनीतिः इत्यादयः बहवः कारकाः सन्ति । वैश्वीकरणस्य प्रतिरूपरूपेण विदेशेषु द्वारे द्वारे द्रुतवितरणं विद्युत्वाहन-उद्योगस्य विकासेन सह सम्बद्धा अस्ति तथा च भविष्यस्य दिशां संयुक्तरूपेण प्रभावितं करोति