सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> “9·11” घटनायाः मास्टरमाइण्ड् अपराधं स्वीकरोति तथा च विदेशव्यापारस्य पृष्ठतः गुप्तसम्बन्धः

"९·११" घटनायाः मास्टरमाइण्डस्य अपराधस्वीकारस्य तस्य विदेशव्यापारस्य च गुप्तसम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्वीकरणस्य युगे विदेशव्यापारस्य विस्तारेण आर्थिकसमृद्धिः प्राप्ता, परन्तु तया आव्हानानां, जोखिमानां च श्रृङ्खला अपि आगताः तेषु रसदस्य व्यापारस्य च तीव्रविकासेन सीमापारं आदानप्रदानं अधिकवारं भवति । विदेशेषु द्रुतवितरणव्यापारः तस्य महत्त्वपूर्णः भागः अस्ति यद्यपि एतत् वस्तुसञ्चारस्य कार्यक्षमतां सुधरयति तथापि अपराधिभिः अपि तस्य शोषणं कर्तुं शक्यते ।

"९·११" घटनायाः विषये यद्यपि प्रत्यक्षकारणं विदेशेषु द्रुतवितरणव्यापारः एव नासीत् तथापि अन्तर्राष्ट्रीयवातावरणं तत्कालीनसीमापारसञ्चारस्य सुविधा च आतङ्कवादिनः योजनायाः कतिपयानि शर्ताः प्रदत्तवती इति उपेक्षितुं न शक्यते तथा च कर्माणि । आतङ्कवादीसङ्गठनानि विश्वे धनं स्थानान्तरयितुं, जनान् स्थानान्तरयितुं, सामग्रीं आवंटयितुं च समर्थाः सन्ति, यस्य कारणं वैश्वीकरणस्य सन्दर्भे सीमापारव्यापारव्यवस्थायाः अंशतः अस्ति

यथा, आतङ्कवादीनां कार्याणां आर्थिकसहायतां दातुं केचन सामान्याः प्रतीयमानाः विदेशव्यापारक्रियाकलापाः आच्छादनरूपेण उपयुज्यन्ते । रसदक्षेत्रे जटिलाः द्रुतवितरणजालाः नियामकलूपहोलाः च खतरनाकवस्तूनि अथवा अवैधसामग्रीः प्रचलितुं शक्नुवन्ति । एतेन न केवलं राष्ट्रियसुरक्षायाः कृते खतरा भवति, अपितु सामान्यजनानाम् जीवनस्य सम्पत्तिसुरक्षायाः च सम्भाव्यं जोखिमं भवति ।

परन्तु गलाघोटस्य कारणेन विदेशेषु एक्स्प्रेस्-वितरण-व्यापारस्य सकारात्मकां भूमिकां वयं पूर्णतया अङ्गीकुर्वितुं न शक्नुमः | अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धने जनानां उपभोगस्य आवश्यकतानां पूर्तये च महत्त्वपूर्णां भूमिकां निर्वहति । तस्य सुरक्षितं व्यवस्थितं च विकासं सुनिश्चित्य पर्यवेक्षणं नियमनं च कथं सुदृढं कर्तव्यम् इति मुख्यं वर्तते।

एकतः विभिन्नदेशानां सर्वकारैः अन्तर्राष्ट्रीयसहकार्यं सुदृढं कृत्वा सीमापार-आपराधिक-क्रियाकलापानाम् संयुक्तरूपेण निवारणं करणीयम् । सूचनासाझेदारीतन्त्रस्य स्थापनायाः, संयुक्तकानूनप्रवर्तनकार्यक्रमस्य च माध्यमेन वयं आतङ्कवादीसङ्गठनानां, अकानूनहीनतत्त्वानां च विरुद्धं युद्धस्य तीव्रताम् वर्धयिष्यामः। तस्मिन् एव काले विदेशेषु द्रुतवितरणकम्पनीनां पर्यवेक्षणं सुदृढं कृतम् अस्ति, येन तेषां प्रासंगिककायदानानां नियमानाञ्च सख्यं पालनम्, मालसुरक्षानिरीक्षणं ग्राहकपरिचयसत्यापनम् इत्यादीनां उपायानां कार्यान्वयनम् अपि आवश्यकम् अस्ति

अपरपक्षे विदेशेषु एक्स्प्रेस् डिलिवरी कम्पनीभिः अपि सामाजिकदायित्वं स्वीकृत्य आन्तरिकप्रबन्धनं जोखिमनिवारणं नियन्त्रणं च सुदृढं कर्तव्यम्। एक्स्प्रेस् संकुलानाम् सुरक्षानिरीक्षणस्तरं अनुसन्धानक्षमतां च सुधारयितुम् प्रौद्योगिकीसंशोधनविकासयोः तथा च कार्मिकप्रशिक्षणयोः अधिकसंसाधनानाम् निवेशः। तत्सह, उद्योगस्य स्वस्थविकासं संयुक्तरूपेण निर्वाहयितुम् वयं सर्वकारीयविभागानाम् नियामककार्यं सक्रियरूपेण सहकार्यं कुर्मः।

संक्षेपेण "९·११"-घटनायाः मास्टरमाइण्डस्य दोषारोपणं अस्मान् स्मारयति यत् विदेशव्यापारेण आनितानां सुविधानां आनन्दं लभन्ते सति अस्माभिः तत्र सम्बद्धानां सम्भाव्यजोखिमानां महत्त्वं दातव्यम् |. अन्तर्राष्ट्रीयसहकार्यं उद्योगस्य आत्म-अनुशासनं च सुदृढं कृत्वा एव वयं सुनिश्चितं कर्तुं शक्नुमः यत् विदेशेषु एक्स्प्रेस्-वितरण-व्यापारः सुरक्षित-मार्गे संचालितः भवति तथा च आर्थिक-विकासे सामाजिक-स्थिरतायां च अधिकं योगदानं दातुं शक्नुमः |.