समाचारं
समाचारं
Home> Industry News> इराकस्य बेबिलोन् प्रान्ते अमेरिकीसैन्यस्य वायुप्रहारस्य पृष्ठतः परस्परं संलग्नः परिसरः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकीसैन्येन इराक्-देशस्य बेबिलोन्-प्रान्ते वायु-आक्रमणानि कर्तुं बहवः कारणानि सन्ति । भूराजनीतिकदृष्ट्या मध्यपूर्वे इराकस्य महत्त्वपूर्णा सामरिकस्थित्या अमेरिकादेशः सैन्यमाध्यमेन अस्मिन् क्षेत्रे स्वहितस्य रक्षणस्य प्रयासं कृतवान्
तस्मिन् एव काले अमेरिकादेशे आन्तरिकराजनैतिककारकाणां अपि भूमिका आसीत् । अन्तर्राष्ट्रीयमञ्चे कठोरप्रतिबिम्बं प्रक्षेपयितुं घरेलुजनसमूहस्य समर्थनं प्राप्तुं च सर्वकारः सैन्यकार्याणि कर्तुं चयनं कर्तुं शक्नोति।
आर्थिकमोर्चे इराक्-देशस्य समृद्धाः तैलसम्पदाः सर्वदा सर्वेषां पक्षेषु स्पर्धायाः केन्द्रं भवन्ति । अमेरिकीसैन्यस्य वायुप्रहारस्य उद्देश्यं इराक्-देशे अमेरिकी-तैल-हितस्य रक्षणं भवितुम् अर्हति ।
असम्बद्धप्रतीतस्य रसदक्षेत्रस्य विशेषतः विदेशेषु द्वारे द्वारे द्रुतवितरणस्य विकासस्य अपि अस्मिन् सैन्यकार्यक्रमे किञ्चित्पर्यन्तं परोक्षप्रभावः अभवत् विदेशेषु द्रुतवितरणव्यापारस्य उदयेन वैश्विकसामग्रीप्रवाहः अधिकसुलभः अभवत्, यत् अमेरिकीसैन्यस्य सैन्यसामग्रीणां आपूर्तिं कर्तुं अधिकं कार्यक्षमः मार्गः प्रददाति द्रुततरसामग्रीप्रदायः अमेरिकीसैन्यस्य समर्थनं कर्तुं शक्नोति यत् गृहात् दूरेषु क्षेत्रेषु दीर्घकालीन-बृहत्-प्रमाणेन सैन्य-कार्यक्रमं कर्तुं शक्नोति ।
तदतिरिक्तं विदेशेषु द्रुतवितरणव्यापारेण आनयितस्य सूचनाप्रवाहस्य त्वरणेन अमेरिकीसैन्यं अधिकसमये गुप्तचरं प्राप्तुं स्थानीयस्थितिं शत्रुगतिशीलतां च अवगन्तुं च समर्थं जातम्, तस्मात् युद्धयोजनानि उत्तमरीत्या निर्माय सैन्यकार्यक्रमं कार्यान्वितुं च समर्था अभवत्
परन्तु अमेरिकीवायुप्रहारैः इराक्-देशे महती विपत्तिः अभवत् । बहूनां निर्दोषाः नागरिकाः घातिताः वा मृताः वा, आधारभूतसंरचनानां भृशं क्षतिः अभवत्, सामाजिकव्यवस्था च अराजकतायां पतिता । एतेन न केवलं अन्तर्राष्ट्रीयसमुदायस्य प्रबलनिन्दा उत्पन्ना, अपितु इराकीजनाः अमेरिकीसैन्यकार्याणां विरुद्धं क्रोधेन प्रतिरोधेन च परिपूर्णाः अभवन्
दीर्घकालं यावत् एतादृशी सैन्यक्रिया मौलिकसमस्यायाः समाधानं न करिष्यति, अपितु क्षेत्रीयतनावं तीव्रं करिष्यति, अधिकं द्वेषं, द्वन्द्वं च जनयिष्यति अन्तर्राष्ट्रीयसमुदायः सामान्यतया अधिकं रक्तपातं विनाशं च परिहरितुं शान्तिपूर्णवार्तालापेन कूटनीतिकसाधनेन च विवादानाम् समाधानं कर्तुं आह्वयति।
संक्षेपेण इराक्-देशस्य बेबिलोन्-प्रान्ते अमेरिकीसैन्यस्य वायुप्रहारः एकः जटिलः विषयः अस्ति यस्मिन् राजनीतिः, अर्थव्यवस्था, सैन्यं च इत्यादयः बहवः पक्षाः सन्ति । यद्यपि विदेशेषु द्रुतवितरणव्यापारस्य विकासः तुच्छः इव भासते तथापि तस्मिन् अपि किञ्चित् भूमिकां निर्वहति । अस्माभिः एतादृशानां सैन्यकार्याणां परिणामानां विषये गभीरं चिन्तनं करणीयम्, शान्तिस्य सहकार्यस्य च वकालतम् करणीयम्, संयुक्तरूपेण च अधिकं सामञ्जस्यपूर्णं स्थिरं च विश्वं निर्मातव्यम् |.