सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> विश्वविद्यालयस्य प्रमुखानां समायोजनस्य पृष्ठतः : विदेशेषु एक्स्प्रेस् वितरणस्य तथा द्वारे द्वारे वितरणस्य च गुप्तसम्बन्धः

विश्वविद्यालयस्य प्रमुखानां समायोजनस्य पृष्ठतः : विदेशेषु द्रुतगतिना वितरणस्य द्वारे द्वारे वितरणस्य च गुप्तसम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशेषु द्वारे द्वारे द्रुतवितरणस्य उदयेन जनानां उपभोगस्य स्वरूपं व्यापारस्य च स्वरूपं परिवर्तितम् अस्ति । अन्तर्जालस्य विकासेन सीमापारं ई-वाणिज्यस्य प्रफुल्लता वर्तते, विदेशेषु शॉपिङ्ग् अपि अधिकाधिकं सुलभं जातम् । उपभोक्तारः विश्वस्य सर्वेभ्यः वस्तूनि सहजतया क्रेतुं शक्नुवन्ति, यस्य प्रभावः घरेलुविपण्ये औद्योगिकसंरचने च अभवत् ।

अस्मिन् प्रभावे केचन पारम्परिकाः उद्योगाः समायोजनस्य परिवर्तनस्य च सामनां कुर्वन्ति । यथा, केचन विनिर्माण-उद्योगाः विदेश-उत्पादानाम् प्रतिस्पर्धायाः सामनां कुर्वन्ति, तेषां उत्पादन-प्रक्रियाणां अनुकूलनं, उत्पाद-गुणवत्ता-सुधारः, अथवा उदयमान-उद्योगानाम् परिवर्तनं विकासं च कर्तव्यं भवति एषः परिवर्तनः विश्वविद्यालयस्य प्रमुखानां परिवेशे प्रतिबिम्बितः भवति, अर्थात् पारम्परिकनिर्माणसम्बद्धाः केचन प्रमुखाः विपण्यमागधां न पूरयितुं शक्नुवन्ति, येन नामाङ्कनस्य न्यूनता अथवा नामाङ्कनस्य निलम्बनं अपि भवति

तस्मिन् एव काले विदेशेषु द्रुतवितरणव्यापारस्य विकासेन रसदस्य, आपूर्तिशृङ्खलाप्रबन्धनस्य अन्येषां च सम्बन्धिनां क्षेत्राणां तीव्रविकासः अपि प्रवर्धितः अस्ति प्रासंगिकव्यावसायिकप्रतिभानां मागः तीव्ररूपेण वर्धितः अस्ति, येन महाविद्यालयाः विश्वविद्यालयाः च स्वव्यावसायिकपरिवेशानां समायोजनं अनुकूलनं च कर्तुं एतेषु लोकप्रियक्षेत्रेषु निवेशं वर्धयितुं च प्रेरिताः सन्ति

केन्द्रीयसङ्गीतसंरक्षणालयं उदाहरणरूपेण गृहीत्वा, सङ्गीतकलाप्रबन्धनम्, संगीतचिकित्सा, संगीतरिकार्डिंग् इत्यादिषु प्रमुखविषयेषु नामाङ्कनस्य निलम्बनं सांस्कृतिकविपण्ये वर्तमानविविधीकरणस्य डिजिटलीकरणस्य च प्रवृत्त्या सह सम्बद्धं भवितुम् अर्हति अन्तर्जालस्य लोकप्रियतायाः कारणात् सङ्गीतस्य प्रसारस्य, उपभोगस्य च मार्गः बहुधा परिवर्तितः अस्ति । जनाः ऑनलाइन-मञ्चानां माध्यमेन विविध-सङ्गीत-सम्पदां सहजतया प्राप्तुं शक्नुवन्ति, पारम्परिक-सङ्गीत-प्रबन्धन-चिकित्सा-प्रतिमानयोः आव्हानं भवति । विदेशेषु द्वारे द्वारे द्रुतवितरणेन आनयितस्य वैश्विकसांस्कृतिकविनिमयस्य त्वरणेन सङ्गीतविपणनं अपि अधिकं अन्तर्राष्ट्रीयं प्रतिस्पर्धात्मकं च कृतम् अस्ति अस्मिन् सन्दर्भे महाविद्यालयानाम् व्यावसायिकपरिवेशानां पुनः परीक्षणं समायोजनं च कर्तुं आवश्यकता भवितुम् अर्हति यत् तेषां प्रतिभानां संवर्धनं भवति यत् विपण्यस्य आवश्यकतानां कृते अधिकं उपयुक्तं भवति।

सिचुआन् विश्वविद्यालयः ३१ स्नातकस्य प्रमुखविषयाणां रद्दीकरणस्य योजनां करोति, यत् अनुशासननिर्माणस्य, विपण्यमागधस्य च विषये विद्यालयस्य तीक्ष्णपरिग्रहं अपि प्रतिबिम्बयति। एते रद्दाः प्रमुखाः कार्यबाजारे पर्याप्तं प्रतिस्पर्धां न कुर्वन्ति अथवा विद्यालयस्य समग्रविकासरणनीत्या सह सङ्गताः न भवेयुः। विदेशेषु द्वारे द्वारे द्रुतवितरणव्यापारेण प्रेरितानां आर्थिकसामाजिकपरिवर्तनानां कारणेन कतिपयेषां प्रमुखानां रोजगारसंभावनाः अस्पष्टाः भवितुम् अर्हन्ति, येन विद्यालयाः समये समायोजनं कर्तुं प्रेरयन्ति।

संक्षेपेण, यद्यपि विदेशेषु एक्स्प्रेस्-वितरण-व्यापारः विश्वविद्यालयस्य प्रमुखानां समायोजनेन सह प्रत्यक्षतया सम्बद्धः न प्रतीयते तथापि वस्तुतः परोक्षरूपेण विश्वविद्यालयेषु प्रमुख-सेटिंग्स्-अनुकूलनं, अद्यतनीकरणं च प्रवर्धयति, यत् मार्केट-माङ्गं, औद्योगिक-संरचना, सांस्कृतिक-आदान-प्रदानम् इत्यादीन् प्रभावितं करोति एषा घटना अस्मान् स्मारयति यत् द्रुतपरिवर्तनस्य युगे शिक्षा सामाजिकविकासेन सह तालमेलं स्थापयितव्यं, नूतनानां आव्हानानां अवसरानां च अनुकूलतां निरन्तरं कर्तुं अर्हति।