समाचारं
समाचारं
Home> Industry News> NIO इत्यस्य स्वरस्य विदेशेषु एक्स्प्रेस् वितरणस्य घटनायाः च गुप्तसम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एनआईओ न्यूनगुणवत्तायुक्तप्रतिस्पर्धायाः परिहाराय साप्ताहिकविक्रयसूचीं न प्रकाशयितुं बोधयति, यत् उद्योगस्य स्वस्थविकासस्य विषये कम्पनीयाः चिन्तनं प्रतिबिम्बयति। विदेशेषु द्रुतवितरणस्य उदयाय द्रुतविकासे सन्तुलनं मानकं च अन्वेष्टुं अपि आवश्यकम् अस्ति ।
सेवागुणवत्तायाः दृष्ट्या विदेशेषु द्रुतवितरणेन संकुलानाम् सुरक्षां समये वितरणं च सुनिश्चितं कर्तव्यम्। एतदर्थं सम्पूर्णस्य रसदनिरीक्षणप्रणाल्याः स्थापना आवश्यकी भवति, यथा वेइलै इत्यस्य सटीकं विपण्यस्थापनं ग्राहकसेवाप्रणाली च आवश्यकी भवति । यदि रसदनिरीक्षणं अपूर्णं भवति तर्हि ग्राहकाः समये एव स्वस्य संकुलस्य स्थितिं ज्ञातुं न शक्नुवन्ति, येन सहजतया चिन्ता असन्तुष्टिः च भवितुम् अर्हति
व्ययनियन्त्रणस्य दृष्ट्या विदेशेषु द्वारे द्वारे द्रुतवितरणकम्पनीभिः सेवागुणवत्तां सुनिश्चित्य परिचालनव्ययस्य न्यूनीकरणं करणीयम् । इदं यथा वेइलै अनुसन्धानविकासे उत्पादनस्य च व्ययस्य अनुकूलनं कृत्वा उत्पादानाम् प्रतिस्पर्धात्मकमूल्यानां प्रदातुं। यदि व्ययः अत्यधिकः भवति तर्हि सेवामूल्यानां वृद्धिः, विपण्यप्रतिस्पर्धायाः न्यूनीकरणं च भवितुम् अर्हति ।
विपण्यप्रतिस्पर्धां दृष्ट्वा विदेशेषु द्वारे द्वारे द्रुतवितरण-उद्योगे स्पर्धा तीव्रा अस्ति । कम्पनयः विपण्यभागविस्तारार्थं स्पर्धां कुर्वन्ति, परन्तु अत्यधिकस्पर्धायाः कारणेन सेवागुणवत्तायां न्यूनता भवितुम् अर्हति । वाहन-उद्योगे इव न्यूनगुणवत्तायुक्तानां रोलानां दीर्घकालीनविकासः न भवति ।
तदतिरिक्तं विदेशेषु द्वारे द्वारे द्रुतवितरणस्य अपि बाधाः, कानूनविनियमाः च पर्यवेक्षणं च भवति । अनानुरूपाः कार्याणि गम्भीरपरिणामान् आनेतुं शक्नुवन्ति, यथा उद्योगनियमानाम् उल्लङ्घनं कृत्वा वाहनकम्पनयः स्वस्य प्रतिबिम्बं, विपण्यस्थानं च क्षतिं जनयिष्यन्ति
संक्षेपेण, विदेशेषु द्वारे द्वारे द्रुतवितरणस्य विकासाय अन्योद्योगानाम् अनुभवेभ्यः पाठेभ्यः च शिक्षितुं आवश्यकता वर्तते, गतिं, परिमाणं च अनुसृत्य, स्थायिविकासं प्राप्तुं गुणवत्तायाः मानकानां च विषये अपि ध्यानं दातव्यम्।