समाचारं
समाचारं
गृह> उद्योगसमाचारः> चीनस्य खानपान-उद्योगे नवीननिवेशप्रवृत्तयः : श्रृङ्खलासञ्चालनम् ब्राण्ड्-विन्यासः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
**भोजनविपण्ये परिवर्तनम्
** यथा यथा उपभोक्तृमागधाः अधिकाधिकं विविधाः भवन्ति तथा च विपण्यप्रतिस्पर्धा तीव्रताम् अवाप्नोति तथा तथा केवलं उष्णप्रवृत्तीनां अनुसरणं कृत्वा खानपानकम्पनीनां दीर्घकालीनसफलतां सुनिश्चितं कर्तुं न शक्यते। उपभोक्तृणां भोजनस्य गुणवत्ता, सेवानुभवः, ब्राण्ड्-प्रतिबिम्बः च अधिकाधिकाः आवश्यकताः सन्ति । एतेन खानपानकम्पनयः स्वस्य मूलप्रतिस्पर्धायाः दीर्घकालीनविकासयोजनासु च अधिकं ध्यानं दातुं प्रेरिताः भवन्ति । ** २.श्रृङ्खलासञ्चालनस्य लाभाः
** श्रृङ्खलासञ्चालनस्य प्रतिरूपं अन्तिमेषु वर्षेषु लोकप्रियं जातम्। मानकीकृतप्रक्रियाभिः प्रबन्धनेन च परिमाणस्य अर्थव्यवस्थां प्राप्तुं, व्ययस्य न्यूनीकरणं, कार्यक्षमतां च सुधारयितुं शक्नोति । ब्राण्ड्-प्रतिबिम्बस्य एकीकृत-आकारः उपभोक्तृ-जागरूकतां निष्ठां च वर्धयितुं अपि सहायकं भवति । यथा, केचन प्रसिद्धाः भोजनालयशृङ्खलाब्राण्ड्-संस्थाः देशे सर्वत्र शाखाः उद्घाट्य शीघ्रमेव विपण्यभागं गृहीतवन्तः । ** २.ब्राण्ड् उपग्रहभण्डारस्य उदयः
** ब्राण्ड् उपग्रहभण्डाराः क्रमेण अभिनवव्यापारप्रतिरूपरूपेण उद्भवन्ति। पारम्परिकबृहद्-भण्डारस्य विपरीतम् उपग्रहभण्डाराः प्रायः लघुतराः भवन्ति, लचीलाः विन्यासाः भवन्ति, विशिष्टक्षेत्रेषु उपभोक्तृसमूहान् अधिकसटीकतया आच्छादयितुं शक्नुवन्ति एतत् प्रतिरूपं प्रभावीरूपेण परिचालनव्ययस्य न्यूनीकरणं कर्तुं शक्नोति तथा च विपण्यप्रवेशं वर्धयितुं शक्नोति । परन्तु अस्याः परिवर्तनस्य श्रृङ्खलायाः पृष्ठतः विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाभिः सह अपि अविच्छिन्नसम्बन्धाः सन्ति । विदेशेभ्यः द्वारे द्वारे द्रुतवितरणसेवानां विकासेन खाद्यसामग्रीणां क्रयणमार्गाः विस्तृताः अभवन् । पूर्वं ये विदेशेषु विशेषसामग्रीणां प्राप्तिः कठिना आसीत्, ते अधुना चीनीयविपण्ये अधिकसुलभतया प्रवेशं कर्तुं शक्नुवन्ति । एतेन भोजनकम्पनीभ्यः नवीनव्यञ्जनानां अधिकसंभावनाः प्राप्यन्ते । यथा, केचन उच्चस्तरीयाः पाश्चात्यभोजनागाराः उपभोक्तृभ्यः अद्वितीयं स्वाद-अनुभवं आनेतुं समये एव ताजाः आयातिताः स्टेक्स्-प्रवर्तनं कर्तुं शक्नुवन्ति । तस्मिन् एव काले विदेशेषु द्रुतवितरणसेवानां अपि प्रभावः भोजनस्य आपूर्तिशृङ्खलायां अभवत् । कुशलाः द्रुतवितरणसेवाः खानपानकम्पनयः अधिकलचीलतया सामग्रीनियोजनं कर्तुं, सूचीव्ययस्य न्यूनीकरणं कर्तुं, आपूर्तिशृङ्खलायाः प्रतिक्रियावेगं सुधारयितुं च समर्थयन्ति ताजगीं गुणवत्तां च अनुसृत्य भोजन-उद्योगाय एतत् महत्त्वपूर्णम् अस्ति । तदतिरिक्तं विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः अपि भोजनसंस्कृतेः आदानप्रदानं प्रवर्धयन्ति । द्रुतवितरणसेवानां माध्यमेन विदेशीयभोजनसामग्री, मेजसामग्री, पाकपात्रम् इत्यादयः चीनदेशे अधिकसुलभतया प्रवेशं कर्तुं शक्नुवन्ति। एतेन न केवलं घरेलुभोजनविपण्ये उत्पादवर्गाः समृद्धाः भवन्ति, अपितु घरेलुभोजनकम्पनीनां कृते नूतनाः प्रेरणाः सन्दर्भाः च आनयन्ति। परन्तु विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः भोजनोद्योगाय अवसरान् आनयन्ति चेदपि ते केचन आव्हानाः अपि आनयन्ति । यथा आयातितानां खाद्यसामग्रीणां गुणवत्तानिरीक्षणस्य विषयाः। सीमापारयानस्य जटिलतायाः कारणात् सामग्रीनां सुरक्षां गुणवत्तां च सुनिश्चित्य महत्त्वपूर्णः विषयः अभवत् । उपभोक्तृणां स्वास्थ्यस्य रक्षणार्थं खाद्यपदार्थकम्पनीनां आयातितसामग्रीणां निरीक्षणं लेखापरीक्षां च सुदृढं कर्तुं आवश्यकता वर्तते। अपि च विदेशेभ्यः द्वारे द्वारे द्रुतवितरणसेवानां व्ययः अपि एकः कारकः अस्ति यस्य विषये विचारः करणीयः । उच्च-एक्स्प्रेस्-वितरण-व्ययः भोजन-कम्पनीनां परिचालन-व्ययस्य वृद्धिं कर्तुं शक्नोति, तस्मात् व्यञ्जनानां मूल्यनिर्धारणं लाभ-मार्जिनं च प्रभावितं कर्तुं शक्नोति । अतः भोजनकम्पनीभ्यः विदेशेषु एक्स्प्रेस् सेवाभिः आनयितस्य लाभस्य लाभं ग्रहीतुं व्ययस्य नियन्त्रणं च मध्ये सन्तुलनं अन्वेष्टव्यम् । संक्षेपेण चीनस्य भोजन-उद्योगे निवेशमार्गस्य परिवर्तनं जटिला विविधा च प्रक्रिया अस्ति । श्रृङ्खलासञ्चालनस्य ब्राण्ड् उपग्रहभण्डारस्य च विकासः विपण्यपरिवर्तनस्य अनुकूलतायै अपरिहार्यः विकल्पः अस्ति, विदेशेषु द्रुतवितरणसेवाभिः एतस्य प्रचारार्थं प्रभावे च निश्चिता भूमिका अस्ति खानपानकम्पनीनां एतान् परिवर्तनान् तीक्ष्णतया गृहीतुं, स्थायिविकासं प्राप्तुं निवेशरणनीतयः तर्कसंगतरूपेण योजनां कर्तुं च आवश्यकता वर्तते।