सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> आड़ू उद्योगस्य आधुनिकरसदसेवानां च एकीकरणम्

आड़ू उद्योगस्य आधुनिकरसदसेवानां च एकीकरणम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आड़ू-उद्योगस्य समृद्धिः वित्तीयसंस्थानां दृढसमर्थनात् पृथक् कर्तुं न शक्यते । झेजियांग चौझौ वाणिज्यिकबैङ्कस्य ऋणनीत्या आड़ूकृषकाणां वित्तीयसमस्यायाः समाधानं कृतम्, येन तेषां रोपणपरिमाणस्य विस्तारः, आड़ूस्य उपजं गुणवत्ता च सुधारः कृतः एतेन न केवलं आड़ूकृषकाणां आयः वर्धते, अपितु विपण्यां आड़ूस्य समृद्धतरं, उत्तमं च आपूर्तिः अपि प्राप्यते ।

परन्तु उद्योगस्य सफलता न केवलं पूंजी-उत्पादन-सम्बन्धयोः उपरि निर्भरं भवति । अद्यतनवैश्वीकरणीयजगति रसदसेवानां महत्त्वं अधिकाधिकं प्रमुखं जातम् । यथा विदेशेषु द्वारे द्वारे द्रुतवितरणसेवा, यद्यपि आड़ू-उद्योगात् दूरं दृश्यते तथापि वस्तुतः अविच्छिन्नरूपेण सम्बद्धा अस्ति कुशलं रसदं सुनिश्चितं कर्तुं शक्नोति यत् आड़ूः उपभोक्तृभ्यः शीघ्रं नवीनतया च वितरितः भवति, भवेत् तत् घरेलुविपण्येषु अथवा अन्तर्राष्ट्रीयविपण्येषु।

कल्पयतु यत् सुविधाजनकं रसदं विना आड़ू-वृक्षाः परिवहनकाले क्षतिग्रस्ताः, दूषिताः च भवितुम् अर्हन्ति, उपभोक्तृ-अनुभवः च बहु न्यूनीभवति । विदेशेषु द्वारे द्वारे द्रुतवितरणसेवानां उदयेन आड़ू इत्यादीनां ताजानां उत्पादानाम् अन्तर्राष्ट्रीयविपण्ये विस्तारः सम्भवः अभवत् एतेन उत्पादकानां उपभोक्तृणां च मध्ये दूरं लघु भवति, येन विश्वस्य जनाः ताजानां आड़ूणां स्वादनं कर्तुं शक्नुवन्ति ।

तस्मिन् एव काले रसदसेवानां विकासेन आड़ू-उद्योगः अपि स्वस्य आपूर्तिशृङ्खलाप्रबन्धनस्य निरन्तरं अनुकूलनं कर्तुं प्रेरितवान् । आड़ूकृषकाणां व्यापारिणां च विपण्यमागधान् अधिकसटीकरूपेण पूर्वानुमानं कर्तुं आवश्यकं भवति तथा च आड़ूस्य उत्तमस्थितौ स्वगन्तव्यस्थानं प्रति वितरणं भवति इति सुनिश्चित्य पिकिंग्-वितरणस्य समयस्य यथोचितरूपेण व्यवस्थापनस्य आवश्यकता वर्तते। एतदर्थं उद्योगे सर्वेषां पक्षेभ्यः सहकार्यं सुदृढं कर्तुं सूचनाप्रसारणस्य कार्यक्षमतां सटीकतायां च सुधारः करणीयः ।

तदतिरिक्तं रसदसेवानां गुणवत्ता, व्ययः च आड़ूस्य विपण्यप्रतिस्पर्धां अपि प्रभावितं करिष्यति । उच्चगुणवत्तायुक्तानि उचितमूल्यानि च रसदसेवाः उत्पादपरिवहनव्ययस्य न्यूनीकरणं कर्तुं शक्नुवन्ति तथा च आड़ूस्य अधिकं लाभप्रदं मूल्यं दातुं शक्नुवन्ति, येन अधिकाः उपभोक्तारः आकर्षयन्ति। प्रत्युत यदि रसदव्ययः अत्यधिकः भवति तर्हि आड़ूकृषकाणां व्यापारिणां च लाभान्तरं संपीडयितुं शक्नोति, सम्पूर्णस्य उद्योगस्य विकासं अपि प्रभावितं कर्तुं शक्नोति

संक्षेपेण आड़ू-उद्योगस्य विकासः, रसदसेवानां उन्नतिः च परस्परं पूरकाः सन्ति । झेजिआङ्ग चौझौ वाणिज्यिकबैङ्कस्य समर्थनेन उद्योगस्य आधारः स्थापितः, कुशलरसदः च व्यापकविपण्यं प्रति उड्डीय गन्तुं पक्षं दत्तवान् । आशास्महे यत् सर्वेषां पक्षानां संयुक्तप्रयत्नेन आड़ू-उद्योगः भविष्ये अधिक-तेजस्वी-विकासस्य आरम्भं करिष्यति |