समाचारं
समाचारं
Home> Industry News> "9·11" संदिग्धस्य स्वीकारस्य पृष्ठतः : अन्तर्राष्ट्रीयस्थितेः उदयमानस्य परिवहनस्य च सम्भाव्यसम्बन्धस्य परीक्षणम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विक-आर्थिक-एकीकरणस्य उन्नत्या सह अन्तर्राष्ट्रीय-व्यापारः, आदान-प्रदानं च अधिकाधिकं भवति, वायु-एक्सप्रेस्-उद्योगः च तीव्रगत्या वर्धितः उच्चदक्षतायाः वेगस्य च कारणेन एतत् जनानां शीघ्रं सामग्रीवितरणस्य आवश्यकतां पूरयति । परन्तु एतेन सम्भाव्यसुरक्षाजोखिमानां अवसराः अपि सृज्यन्ते ।
यथा, "९/११"-प्रसङ्गे आतङ्कवादिनः विमानयानस्य लूपहोल्स्-इत्यस्य शोषणं कृत्वा आक्रमणानां योजनां कृत्वा आक्रमणं कृतवन्तः स्यात् । एयर एक्स्प्रेस् इत्यस्य तीव्रसञ्चारः विस्तृतः च कवरेजः निगरानीयं प्रबन्धनं च अधिकं कठिनं कर्तुं शक्नोति । अस्मिन् मार्गेण केचन खतरनाकाः अवैधवस्तूनि वा अधिकसुलभतया प्रसारिताः भवितुम् अर्हन्ति ।
तस्मिन् एव काले एयरएक्स्प्रेस्-उद्योगस्य तीव्रविकासेन अन्तर्राष्ट्रीय-आतङ्कवाद-विरोधी-सुरक्षा-निरीक्षणस्य अपि अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति देशेषु सहकार्यं सुदृढं कर्तुं, विमानयानस्य सुरक्षां सुनिश्चित्य अधिकं सम्पूर्णं सूचनासाझेदारी, पर्यवेक्षणतन्त्रं च स्थापयितुं आवश्यकता वर्तते।
अपरपक्षे एयरएक्स्प्रेस्-उद्योगस्य विकासेन अर्थव्यवस्थायां समाजे च गहनः प्रभावः अभवत् । एतत् ई-वाणिज्यस्य समृद्धिं प्रवर्धयति, उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः वस्तूनि प्राप्तुं सुलभं करोति च । तत्सह, उद्यमानाम् अधिककुशलं आपूर्तिशृङ्खलासमाधानं अपि प्रदाति, परिचालनव्ययस्य न्यूनीकरणं करोति, विपण्यप्रतिस्पर्धासु सुधारं च करोति
परन्तु एयरएक्स्प्रेस्-उद्योगः यद्यपि सुविधां आनयति तथापि तस्य समक्षं केचन आव्हानाः अपि सन्ति । यथा - पर्यावरणविषयाणि क्रमेण ध्यानस्य केन्द्रं भवन्ति । बहूनां विमानयानक्रियाकलापानाम् कारणेन कार्बन-उत्सर्जनस्य वृद्धिः अभवत्, पर्यावरणस्य उपरि किञ्चित् दबावः अपि अभवत् ।
स्थायिविकासं प्राप्तुं एयरएक्स्प्रेस् कम्पनीभिः पर्यावरणस्य उपरि स्वस्य प्रभावं न्यूनीकर्तुं मार्गानाम् अनुकूलनं, अधिक ऊर्जा-बचत-विमानानाम् उपयोगः इत्यादीनां उपायानां श्रृङ्खला करणीयम् तदतिरिक्तं श्रमिकस्य अभावः अपि उद्योगस्य सम्मुखे महत्त्वपूर्णः विषयः अस्ति । यथा यथा व्यापारः वर्धते तथा तथा उच्चगुणवत्तायुक्तव्यावसायिकानां आवश्यकता अधिकाधिकं तात्कालिकतां प्राप्नोति ।
भविष्ये एयरएक्स्प्रेस् उद्योगस्य वृद्धिः निरन्तरं भविष्यति इति अपेक्षा अस्ति । प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा, यथा ड्रोन-वितरणस्य अनुप्रयोगः, स्मार्ट-रसदम् इत्यादीनां, उद्योगस्य कार्यक्षमतायाः सेवागुणवत्तायां च अधिकं सुधारः भविष्यति परन्तु तत्सहकालं स्वस्थं स्थायिविकासं प्राप्तुं सुरक्षानिरीक्षणं निरन्तरं सुदृढं कर्तुं विविधचुनौत्यं प्रति प्रतिक्रियां दातुं च आवश्यकम्।