सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "एयर एक्स्प्रेस् तथा अशांतविश्वस्य गुप्तं परस्परं सम्बद्धता"

"एयर एक्स्प्रेस् इत्यस्य गुप्तं परस्परं सम्बद्धता तथा च अशांतविश्वः" ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन वायुएक्स्प्रेस्-उद्योगः वैश्विक-आर्थिक-मञ्चे प्रमुखां भूमिकां निर्वहति । उच्चदक्षतायाः वेगस्य च कारणेन मालवाहनस्य समयसापेक्षतायाः जनानां माङ्गं पूरयति । परन्तु वर्तमानस्य अशांतविश्वस्थितौ एयरएक्स्प्रेस्-उद्योगः अपि अनेकानां आव्हानानां सम्मुखीभवति ।

प्रथमं मध्यपूर्वस्य अस्थिरस्थित्या विमानयानस्य मार्गनियोजनं प्रत्यक्षतया प्रभावितम् अस्ति । द्वन्द्वस्य तनावस्य च कारणात् मूलतः क्षेत्रेण गच्छन्तः केचन मार्गाः सम्भाव्य खतरनाकक्षेत्राणि परिहरितुं पुनः मार्गं स्थापयितुं प्रवृत्ताः आसन् । एतेन न केवलं परिवहनव्ययः वर्धते, अपितु परिवहनसमयस्य विस्तारः अपि भवति, विमान-द्रुत-प्रवाहस्य समयसापेक्षता च प्रभाविता भवितुम् अर्हति ।

द्वितीयं, अन्तर्राष्ट्रीयराजनैतिक-आर्थिक-स्थितौ परिवर्तनेन वायु-एक्सप्रेस्-उद्योगे अपि परोक्षः प्रभावः अभवत् । व्यापारसंरक्षणवादस्य उदयः, विनिमयदरस्य उतार-चढावः, विभिन्नेषु देशेषु नीतिसमायोजनं च अन्तर्राष्ट्रीयव्यापारस्य परिमाणं संरचनां च प्रभावितं कर्तुं शक्नोति, तस्मात् वायु-एक्सप्रेस्-व्यापारस्य परिमाणं प्रभावितं कर्तुं शक्नोति यथा, यदा कतिपयेषु देशेषु व्यापारघर्षणं तीव्रं भवति तदा प्रासंगिकक्षेत्राणां मध्ये द्रुतपरिवहनस्य माङ्गल्यं न्यूनीभवति, येन वायुद्रुतकम्पनीषु परिचालनदबावः भवति

अपि च, एयरएक्स्प्रेस् उद्योगे सुरक्षाविषयाणि सर्वदा सर्वोच्चप्राथमिकता एव अभवन् । अशांतविश्वस्थितौ आतङ्कवादीक्रियाकलापैः, क्षेत्रीयसङ्घर्षैः इत्यादिभिः विमानयानस्य सुरक्षाजोखिमाः वर्धिताः । एक्स्प्रेस्-वस्तूनाम् सुरक्षित-परिवहनं सुनिश्चित्य एयर-एक्सप्रेस्-कम्पनीभ्यः सुरक्षा-निरीक्षण-उपायानां सुदृढीकरणं, कर्मचारिणां सुरक्षा-जागरूकता-प्रशिक्षणस्य च सुधारः च समाविष्टः, येन निःसंदेहं कम्पनीयाः परिचालनव्ययः वर्धते

परन्तु संकटानाम् अन्तः प्रायः अवसराः भवन्ति । अशांतस्थित्या एयरएक्स्प्रेस्-उद्योगाय केचन नूतनाः विकासस्य अवसराः अपि आगताः सन्ति । यथा, यदा केषुचित् क्षेत्रेषु प्राकृतिकविपदाः आपत्कालाः वा भवन्ति तदा एयरएक्स्प्रेस् शीघ्रमेव आपूर्तिं नियोक्तुं शक्नोति, यत् द्रुतप्रतिक्रियायाः लाभाय पूर्णं क्रीडां ददाति, उद्धारप्रयासानां कृते दृढसमर्थनं च ददाति तदतिरिक्तं ई-वाणिज्यस्य प्रबलविकासेन सह सीमापार-शॉपिङ्गस्य उपभोक्तृणां माङ्गल्यं वर्धमानं वर्तते, यत् वायु-एक्सप्रेस्-उद्योगस्य कृते अपि व्यापकं विपण्यस्थानं प्रदाति

एतेषां आव्हानानां अवसरानां च सम्मुखे एयर एक्स्प्रेस् कम्पनीनां स्वस्य परिचालनप्रतिमानस्य निरन्तरं नवीनतां अनुकूलनं च कर्तुं आवश्यकता वर्तते। एकतः सुरक्षा-मार्गनियोजनादिविषयेषु संयुक्तरूपेण निबद्धुं सर्वकारैः, अन्तर्राष्ट्रीयसङ्गठनैः अन्यैः सम्बद्धैः उद्यमैः सह सहकार्यं सुदृढं कर्तुं आवश्यकम् अपरतः प्रौद्योगिकी-अनुसन्धान-विकासयोः निवेशं वर्धयितुं, सुधारः करणीयः परिवहनदक्षतां, परिचालनव्ययस्य न्यूनीकरणं, विपण्यस्य आवश्यकतानां पूर्तये सेवागुणवत्ता च सुधारः।

संक्षेपेण, आव्हानैः अवसरैः च परिपूर्णे अस्मिन् युगे वायु-एक्सप्रेस्-उद्योगस्य अशांतविश्वस्थितौ स्वकीयं स्थानं अन्वेष्टुं, विविधपरिवर्तनानां प्रति लचीलतया प्रतिक्रियां दातुं च आवश्यकता वर्तते, येन सततं स्थिरं च विकासं प्राप्तुं शक्यते |.