सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> जापानस्य चावलस्य सूचीसंकटस्य रसदस्य परिवहनस्य च सम्भाव्यः सम्बन्धः

जापानस्य तण्डुलसूचीसंकटस्य रसदस्य परिवहनस्य च सम्भाव्यः सम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिक अर्थव्यवस्थायाः कृते रसदः परिवहनं च महत्त्वपूर्णं समर्थनम् अस्ति तण्डुलस्य उदाहरणरूपेण गृहीत्वा, कुशलं रसदं परिवहनं च विपण्यमागधां पूरयितुं विभिन्नेषु क्षेत्रेषु तण्डुलस्य समये परिनियोजनं सुनिश्चितं कर्तुं शक्नोति, यदि रसदलिङ्के समस्याः सन्ति तर्हि आपूर्तिस्य अभावः भवितुम् अर्हति

रसदयानव्यवस्थायां परिवहनविधेः चयनं महत्त्वपूर्णम् अस्ति । आपत्कालीनसामग्रीणां उच्चमूल्यकवस्तूनाञ्च परिवहने विमानयानस्य द्रुततरं कुशलं च लक्षणं भवति परन्तु विमानयानं तुल्यकालिकरूपेण महत्त्वपूर्णं भवति, सामान्यतया तण्डुलादिषु बल्कवस्तूनाम् कृते परिवहनस्य प्राधान्यं न भवति । परन्तु कतिपयेषु विशेषपरिस्थितौ, यथा विपण्यमागधायां आकस्मिकवृद्धिः, कठिनक्षेत्रीयप्रदायः इत्यादिषु आपत्कालीननियोजनाय विमानयानस्य उपयोगः भवितुं शक्नोति

यदा वयं जापानी-तण्डुल-भण्डारस्य न्यूनतायाः विषये ध्यानं दद्मः, तदा "क्षुधार्तपर्यटकानाम्" उपभोगकारकाणां अतिरिक्तं, रसदस्य परिवहनस्य च कार्यक्षमता, क्षमता च विचारणीयाः सन्ति द्वीपदेशत्वेन जापानदेशस्य तण्डुलस्य आपूर्तिः वितरणं च तस्य घरेलुरसदजालस्य उपरि बहुधा निर्भरं भवति । यदि घरेलुरसदसंरचना अपर्याप्तं भवति, परिवहनप्रबन्धनं दुर्बलं भवति, अथवा प्राकृतिकविपदाः इत्यादयः अप्रत्याशितबलकारकाः सन्ति तर्हि तण्डुलानां सामान्यपरिवहनं, परिनियोजनं च प्रभावितं भवितुम् अर्हति, यस्य परिणामेण सूचीक्षयः भवितुम् अर्हति

तदतिरिक्तं वैश्विकव्यापारप्रकारे परिवर्तनस्य प्रभावः रसदव्यवस्थायां परिवहनक्षेत्रे अपि भविष्यति । अन्तिमेषु वर्षेषु अन्तर्राष्ट्रीयव्यापारघर्षणं तीव्रं जातम्, व्यापारसंरक्षणवादः च वर्धितः, यस्य परिणामेण जापानीतण्डुलानां आयातनिर्यातयोः प्रतिबन्धाः भवितुम् अर्हन्ति, येन तस्य सूचीस्तरः प्रभावितः भवितुम् अर्हति अस्मिन् सन्दर्भे रसद-परिवहन-कम्पनीनां विविधव्यापारनीतिषु परिवर्तनस्य प्रति अधिकलचीलतया प्रतिक्रियां दातुं आवश्यकता वर्तते तथा च परिवहनमार्गाणां, विधानानां च अनुकूलनं कृत्वा व्ययस्य न्यूनीकरणाय, कार्यक्षमतायाः उन्नयनस्य च आवश्यकता वर्तते

संक्षेपेण जापानी-तण्डुल-भण्डारस्य न्यूनता बहुकारकाणां परिणामः अस्ति । यद्यपि "क्षुधार्ताः पर्यटकाः" आधिकारिकतया तस्य कारणेषु अन्यतमः इति उल्लिखिताः सन्ति तथापि रसदव्यवस्थायाः परिवहनस्य च भूमिकायाः ​​अवहेलना कर्तुं न शक्यते । अस्याः घटनायाः गहनविश्लेषणस्य माध्यमेन वयं आधुनिक-अर्थव्यवस्थायां विविधकारकाणां परस्परसम्बन्धान् अधिकतया अवगन्तुं शक्नुमः तथा च उचित-आर्थिक-नीतयः, निगम-रणनीतयः च निर्मातुं सन्दर्भं प्रदातुं शक्नुमः |.