समाचारं
समाचारं
Home> Industry News> ९·११ घटनायाः मास्टरमाइंडः अपराधं स्वीकृत्य विमाननक्षेत्रे परिवर्तनं करोति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"९·११" घटनायाः अनन्तरं वैश्विकविमानसुरक्षापरिपाटाः महत्त्वपूर्णतया सुदृढाः अभवन् । सुरक्षापरीक्षाप्रक्रिया अधिका कठोरताम् अवाप्तवती, यात्रिकाणां अधिकविस्तृतनिरीक्षणं करणीयम्, यत्र शरीरस्य स्कैनिङ्गं, सामानस्य अनपैकिंगनिरीक्षणम् इत्यादयः सन्ति एतेन निःसंदेहं विमानयात्रायाः समयव्ययः जटिलता च वर्धते, परन्तु विमानस्य सुरक्षा अपि बहुधा सुनिश्चिता भवति । अस्याः पृष्ठभूमितः एयरएक्स्प्रेस् परिवहनम् अपि प्रभावानां श्रृङ्खलायाः प्रभावेण प्रभावितम् अस्ति ।
एकः कुशलः रसदपद्धतिः इति नाम्ना एयर एक्स्प्रेस् इत्यस्य समयसापेक्षतायाः विषये अत्यन्तं उच्चाः आवश्यकताः सन्ति । परन्तु सुरक्षापरीक्षाणां सुदृढीकरणात् एयरएक्स्प्रेस् इत्यस्य परिवहनप्रक्रिया अधिका बोझिला अभवत् । प्रत्येकं त्वरितं प्रेषणं कठोरसुरक्षाप्रक्रियाभिः गन्तव्यं भवति, यस्य परिणामेण पारगमनसमयः विस्तारितः भवति । केषाञ्चन तात्कालिकनिर्वाहानाम्, यथा चिकित्सासामग्री, महत्त्वपूर्णदस्तावेजाः इत्यादीनां कृते एतेन महती असुविधा भवितुम् अर्हति ।
एतस्याः परिस्थितेः सामना कर्तुं विमानसेवाभिः, एक्स्प्रेस्-वितरण-कम्पनीभिः च सुरक्षा-उपकरणानाम्, जनशक्तिः च निवेशं वर्धयितुं भवति । एयर एक्सप्रेस् परिवहनसमये प्रभावं न्यूनीकर्तुं सुरक्षानिरीक्षणदक्षतां सुधारयितुम् अधिक उन्नतसुरक्षानिरीक्षणप्रौद्योगिक्याः उपयोगं कुर्वन्तु। तत्सह, वयं सुरक्षानिरीक्षणप्रक्रियायाः अनुकूलनार्थं सुरक्षानिरीक्षणविभागेन सह सहकार्यं अपि सुदृढं कृतवन्तः येन द्रुतवस्तूनि यथाशीघ्रं सुरक्षानिरीक्षणं उत्तीर्णं कर्तुं शक्नुवन्ति इति सुनिश्चितं भवति।
अपरपक्षे "९·११" इति घटनायाः कारणात् विमानन-उद्योगः अपि मालस्य स्रोतः, सामग्री च इति समीक्षां सुदृढां कर्तुं प्रेरितवान् । एयरएक्स्प्रेस् कम्पनीभिः प्रेषकस्य परिचयस्य एक्सप्रेस् इत्यस्य विषयवस्तुनः च अधिकं कठोरसत्यापनस्य आवश्यकता वर्तते यत् किमपि सम्भाव्यं खतरनाकं मालं विमानयानमार्गे प्रवेशं न करोति। एतेन उद्यमानाम् परिचालनव्ययः, प्रबन्धनस्य कठिनता च वर्धते, परन्तु विमानस्य सुरक्षां सुनिश्चित्य अपि एतत् आवश्यकं उपायम् अस्ति ।
आर्थिकस्तरस्य "९·११" इति घटनायाः कारणात् वैश्विकविमानन-उद्योगस्य महती क्षतिः अभवत् । अनेकाः विमानसेवाः दिवालियापनस्य पुनर्गठनस्य च सामनां कुर्वन्ति, विमानपरिवहनविपण्यमागधा च महती न्यूनीभूता अस्ति । एतेन एयर एक्स्प्रेस् इत्यस्य व्यापारस्य परिमाणं मूल्यं च परोक्षरूपेण प्रभावितं भवति । न्यूनीकृतमागधायाः सम्मुखे एयर एक्स्प्रेस् कम्पनीभ्यः ग्राहकानाम् आकर्षणार्थं मूल्यानि न्यूनीकर्तुं भवति, तत्सहकालं कम्पनीयाः अस्तित्वं विकासं च निर्वाहयितुम् नूतनानां विपणानाम्, व्यापारक्षेत्राणां च अन्वेषणं कर्तुं प्रयतन्ते
यथा यथा समयः गच्छति तथा तथा विमानन-उद्योगः क्रमेण "९·११"-घटनायाः छायातः पुनः स्वस्थः भवति । परन्तु विमाननसुरक्षा सर्वदा सर्वोच्चप्राथमिकता भवति यत् परिवहनदक्षतां सेवागुणवत्तां च कथं सुधारयितुम्, तथा च सुरक्षां सुनिश्चित्य निरन्तरं आव्हानं भवति।
विज्ञानस्य प्रौद्योगिक्याः च विकासेन एतासां समस्यानां समाधानार्थं नूतनाः उपायाः प्राप्यन्ते । उदाहरणार्थं, एक्सप्रेस्-वस्तूनाम् जोखिम-मूल्यांकनं वर्गीकरणं च कर्तुं, न्यून-जोखिम-एक्स्प्रेस्-वस्तूनाम् प्राथमिकताम् अददात्, सुरक्षा-निरीक्षण-दक्षतायां सुधारं कर्तुं च बृहत्-आँकडा-कृत्रिम-बुद्धि-प्रौद्योगिक्याः उपयोगः कर्तुं शक्यते तस्मिन् एव काले ड्रोन्-प्रौद्योगिक्याः विकासेन वायु-एक्स्प्रेस्-वितरणस्य भविष्याय नूतनाः सम्भावनाः अपि आगताः सन्ति ।
परन्तु नूतनानां प्रौद्योगिकीनां प्रयोगे अपि अनेकाः समस्याः सन्ति । यथा कानूनविनियमप्रतिबन्धाः, प्रौद्योगिकपरिपक्वतायाः परीक्षणं, जनस्वीकारः इत्यादयः। परन्तु किमपि न भवतु, एयर एक्स्प्रेस् उद्योगः परिवर्तनशीलस्य विपण्यवातावरणस्य सुरक्षायाः आवश्यकतायाः च अनुकूलतायै निरन्तरं अन्वेषणं, नवीनतां च कुर्वन् अस्ति ।
सामान्यतया यद्यपि "९·११"-घटनायाः मास्टरमाइण्डस्य स्वीकारः अस्याः दुःखदघटनायाः किञ्चित्पर्यन्तं समाप्तवान् तथापि वैश्विकविमानक्षेत्रे तस्य प्रभावः अद्यापि वर्तते विमानन-उद्योगस्य महत्त्वपूर्णः भागः इति नाम्ना एयर एक्स्प्रेस् सुरक्षिततरं अधिककुशलं च विकासं प्राप्तुं निरन्तरं अनुकूलतां परिवर्तयति च ।