समाचारं
समाचारं
Home> Industry News> इराक्देशे अमेरिकीसैन्यवायुप्रहारस्य आधुनिकरसदउद्योगस्य च सम्भाव्यसम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इराक्-देशे अमेरिकीसैन्यस्य वायुप्रहारैः भूमौ अस्थिरता उत्पन्ना, आधारभूतसंरचनायाः क्षतिः च अभवत् । एतेन रसदयानस्य मार्गनियोजनं, सुरक्षा च प्रत्यक्षतया प्रभाविता भवति । मार्गाणां सेतुनां च क्षतिः पारम्परिकभूपरिवहनस्य महतीनां आव्हानानां सामनां कृतवान्, येन ते अन्यवैकल्पिकमार्गान् अन्वेष्टुं बाध्यन्ते, अतः परिवहनव्ययः समयः च वर्धते
अस्मिन् सन्दर्भे विमानयानस्य लाभाः क्रमेण प्रमुखाः अभवन् । आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन एयर एक्स्प्रेस् द्रुतगतिना कुशललक्षणानाम् कारणेन अस्थिरस्थितौ सामग्रीनां परिसञ्चरणं सुनिश्चित्य प्रमुखं साधनं जातम् विशेषतः आपत्कालीन राहतसामग्रीणां महत्त्वपूर्णचिकित्सासामग्रीणां च दृष्ट्या एयरएक्स्प्रेस् भौगोलिकबाधां शीघ्रं पारयित्वा गन्तव्यस्थानं प्राप्तुं शक्नोति
तस्मिन् एव काले युद्धं अशान्तिं च रसदकम्पनीनां कृते अपि जोखिमप्रबन्धनस्य आपत्कालीनप्रतिक्रियाक्षमतायाः च सुदृढीकरणाय प्रेरितम् अस्ति । तेषां वास्तविकसमये अन्तर्राष्ट्रीयस्थितौ परिवर्तनं प्रति ध्यानं दातुं आवश्यकं भवति तथा च सम्भाव्ययानव्यवधानं, मालनिरोधः इत्यादीनां विषयाणां निवारणाय पूर्वमेव प्रतिक्रियारणनीतयः निर्मातव्याः। एतदर्थं उद्यमानाम् सूचनासङ्ग्रहविश्लेषणक्षमता, लचीलानि संसाधनविनियोगतन्त्राणि च आवश्यकानि सन्ति ।
अधिकस्थूलदृष्ट्या अन्तर्राष्ट्रीयराजनैतिकस्थितेः अस्थिरतायाः वैश्विक अर्थव्यवस्थायां अपि दस्तकप्रभावः भविष्यति। अन्तर्राष्ट्रीयव्यापारः प्रभावितः अभवत् तथा च विपण्यमागधायां उतार-चढावः अभवत्, यस्य गहनः प्रभावः रसद-उद्योगस्य विकासदिशि व्यावसायिकपरिमाणे च भवति उद्यमानाम् नूतन आर्थिकवातावरणस्य अनुकूलतायै विपण्यपरिवर्तनानां अनुसारं शीघ्रमेव स्वव्यापारविन्यासस्य समायोजनं करणीयम् अस्ति तथा च सेवासामग्रीणां अनुकूलनं करणीयम्।
संक्षेपेण यद्यपि इराक्-देशे अमेरिकी-वायु-प्रहारः रसद-उद्योगात् दूरं दृश्यते तथापि वस्तुतः परोक्ष-कारक-श्रृङ्खलायाः माध्यमेन आधुनिक-रसद-क्षेत्रे विशेषतः वायु-एक्सप्रेस्-व्यापारे तस्य प्रभावः अभवत् यस्य अवहेलना कर्तुं न शक्यते रसदकम्पनीनां स्वस्य विकासं सामाजिकसामग्रीणां सामान्यसञ्चारं च सुनिश्चित्य एतादृशे जटिलवातावरणे निरन्तरं अनुकूलनं नवीनतां च कर्तुं आवश्यकता वर्तते।