सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> एयर एक्स्प्रेस् तथा बैंक आफ् जापानस्य व्याजदरवृद्धिः : परस्परं सम्बद्धाः आर्थिकप्रभावाः

एयर एक्स्प्रेस् तथा बैंक आफ् जापान व्याजदरवृद्धिः : परस्परं सम्बद्धाः आर्थिकाः आघाताः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विकव्यापारे आर्थिकविनिमययोः महत्त्वपूर्णकडित्वेन वायुएक्सप्रेस्-उद्योगः स्वस्य संचालनार्थं स्थिर-आर्थिक-वातावरणे, वित्तीय-नीतिषु च अत्यन्तं निर्भरः अस्ति जापानस्य बैंकस्य प्रथमं व्याजदराणि वर्धयितुं निर्णयः मुद्राविपण्यस्य तरलतां विनिमयदरं च प्रत्यक्षतया प्रभावितं करोति । जापानी येनस्य मूल्यवृद्धिः अथवा अवमूल्यनं अन्तर्राष्ट्रीयवायुएक्सप्रेस् प्रेषणस्य मूल्ये मूल्ये च महत्त्वपूर्णः प्रभावं करोति ।अस्मिन् अनुच्छेदे मुख्यतया मुद्राविपण्ये विनिमयदरेषु च व्याजदरवृद्धेः प्रभावः, तथैव एयरएक्सप्रेस्-शिपमेण्ट्-व्ययस्य मूल्यस्य च सह तस्य सम्बन्धः च व्याख्यातः अस्ति

आयातितकच्चामालस्य भागानां च उपरि अवलम्बितानां एयरएक्स्प्रेस्-कम्पनीनां कृते येन-मूल्याङ्कनेन क्रयणव्ययः न्यूनः भवितुम् अर्हति, परन्तु अन्तर्राष्ट्रीयविपण्ये आन्तरिक-उत्पादानाम् प्रतिस्पर्धा अपि दुर्बलं भवितुम् अर्हति, अतः निर्यात-एक्सप्रेस्-शिपमेण्ट्-सङ्ख्या प्रभाविता भवितुम् अर्हति तद्विपरीतम् येनस्य अवमूल्यनेन आयातव्ययस्य वृद्धिः भवितुम् अर्हति, परन्तु निर्यातप्रतिस्पर्धासु सुधारं कर्तुं निर्यातस्य एक्स्प्रेस्व्यापारस्य परिमाणं वर्धयितुं च साहाय्यं करिष्यतिअयं अनुच्छेदः एयरएक्स्प्रेस् कम्पनीनां आयातनिर्यातव्यापारे जापानी येन विनिमयदरे परिवर्तनस्य विभिन्नप्रभावानाम् विश्लेषणं प्रति केन्द्रितः अस्ति

व्याजदराणां वर्धनेन पूंजीबाजारे वित्तपोषणवातावरणं अपि प्रभावितं भविष्यति। ऋणग्रस्तगृहेषु लघुमध्यम-उद्यमेषु च ऋणं प्राप्य अधिकव्ययस्य कठोरसमीक्षमानकानां च सामना भवति, येन तेषां उपभोगस्य निवेशस्य च क्षमता न्यूनीभवति उपभोक्तृमागधायां न्यूनता ई-वाणिज्य-उद्योगस्य विकास-वेगेन प्रत्यक्षतया प्रतिबिम्बिता भविष्यति, येन वायु-एक्सप्रेस्-मेलस्य व्यावसायिक-मात्रा प्रभाविता भविष्यति विशेषतः केषाञ्चन उत्पादानाम् कृते ये विक्रयवितरणयोः कृते ई-वाणिज्यमञ्चेषु अवलम्बन्ते, माङ्गल्याः न्यूनतायाः कारणेन वायुद्रुतपरिवहनमागधायां न्यूनता भवितुम् अर्हतिअत्र वयं पूंजीबाजारवित्तपोषणं उपभोक्तृमागधायां च व्याजदरवृद्धेः प्रभावं अन्वेषयामः, तथैव एयरएक्सप्रेस्व्यापारमात्रायां सह तस्य सहसम्बन्धं च अन्वेषयामः।

तदतिरिक्तं लघुमध्यम-उद्यमानां सम्मुखे वर्धमानः वित्तीयदबावः केचन कम्पनीः स्वव्यापार-परिमाणं न्यूनीकर्तुं, कर्मचारिणः परिच्छेदं कर्तुं वा दिवालियापनं अपि कर्तुं प्रेरयितुं शक्नुवन्ति एतेन न केवलं लघुमध्यम-उद्यमानां द्रुत-वितरण-आवश्यकता प्रभाविता भवति, अपितु औद्योगिक-शृङ्खलायाः उपरि अधः च श्रृङ्खला-प्रतिक्रियाः अपि प्रवर्तयितुं शक्यन्ते, येन सम्पूर्ण-आपूर्ति-शृङ्खलायाः स्थिरता प्रभाविता भवति आपूर्तिशृङ्खलायां कडिरूपेण एयर एक्स्प्रेस् कम्पनीनां परिचालनदक्षता, व्यापारस्य स्थिरता च प्रभाविता भविष्यति।अस्मिन् अनुच्छेदे लघुमध्यम-उद्यमेषु व्याजदरवृद्धेः प्रभावः, एयरएक्स्प्रेस्-आपूर्तिशृङ्खलायां परोक्षप्रभावः च चर्चा कृता अस्ति

स्थूल-आर्थिकदृष्ट्या जापान-बैङ्कः महङ्गानि नियन्त्रयितुं आर्थिकवृद्धिं स्थिरीकर्तुं च व्याजदराणि वर्धयति । परन्तु एषा नीतेः अल्पकालीनरूपेण आर्थिकवृद्धौ मन्दतां जनयितुं शक्नोति, येन अन्तर्राष्ट्रीयव्यापारस्य, व्यापारिकक्रियाकलापस्य च क्रियाकलापः प्रभावितः भवितुम् अर्हति । अन्तर्राष्ट्रीयव्यापारस्य व्यापारविनिमयस्य च महत्त्वपूर्णसमर्थनरूपेण एयरएक्सप्रेस्व्यापारस्य परिमाणं विकासस्य दरं च प्रायः स्थूल-आर्थिकस्थित्या सह निकटतया सम्बद्धं भवति आर्थिकवृद्धेः मन्दतायाः कारणेन कम्पनीः पारक्षेत्रीयमालवाहनपरिवहनस्य, दस्तावेजवितरणस्य च न्यूनीकरणं कर्तुं शक्नुवन्ति, अतः एयरएक्स्प्रेस्-उद्योगस्य विकासाय चुनौतीः उत्पद्यन्तेअस्मिन् खण्डे व्याजदरवृद्ध्या स्थूल-आर्थिक-स्थित्या वायु-एक्स्प्रेस्-उद्योगाय ये आव्हानाः सन्ति, तेषां प्रकाशनं कृतम् अस्ति ।

तस्मिन् एव काले व्याजदरवृद्ध्या उपभोक्तृणां उपभोगव्यवहारः, बचतस्य आदतौ अपि परिवर्तनं भवितुम् अर्हति । उपभोक्तारः उपभोगस्य विषये अधिकं सावधानाः भवेयुः, अनावश्यकं शॉपिङ्गं, सीमापारं उपभोगं च न्यूनीकर्तुं शक्नुवन्ति । सीमापार-ई-वाणिज्यस्य अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-व्यापारस्य च कृते एतत् निःसंदेहं नकारात्मकं कारकम् अस्ति । एयर एक्स्प्रेस् कम्पनीभ्यः शीघ्रमेव स्वव्यापाररणनीतिं समायोजयितुं सेवासामग्रीमूल्यप्रणालीं च अनुकूलितुं आवश्यकं भवति येन मार्केटमागधायां परिवर्तनस्य अनुकूलनं भवति।अस्मिन् अनुच्छेदे व्याजदरवृद्ध्या उपभोक्तृव्यवहारस्य, बचत-अभ्यासस्य च परिवर्तनं, तथैव एयर-एक्सप्रेस्-कम्पनीनां प्रतिक्रिया-रणनीतयः च व्याख्याताः सन्ति

तथापि प्रायः आव्हानानि अवसरैः सह आगच्छन्ति । यद्यपि जापानस्य बैंकस्य व्याजदरवृद्ध्या एयरएक्सप्रेस् उद्योगे बहु अनिश्चितता आगतवती तथापि तया उद्योगः संरचनात्मकसमायोजनं, अनुकूलनं, उन्नयनं च कर्तुं प्रेरितवान् एयर एक्स्प्रेस् कम्पनयः एतत् अवसरं स्वीकृत्य आन्तरिकप्रबन्धनं सुदृढं कर्तुं, परिचालनदक्षतां सुधारयितुम्, व्ययस्य न्यूनीकरणाय च शक्नुवन्ति । तस्मिन् एव काले उद्यमाः प्रौद्योगिकी-नवीनतायां निवेशं वर्धयितुं शक्नुवन्ति तथा च सेवा-गुणवत्तां वर्धित-मूल्यं च सुधारयितुम् अर्हन्ति येन विपण्यप्रतिस्पर्धां वर्धयितुं शक्यतेअस्मिन् अनुच्छेदे व्याजदरवृद्ध्या एयरएक्स्प्रेस् उद्योगे ये अवसराः आगमिष्यन्ति तेषां विश्लेषणं भवति, उद्यमानाम् प्रतिक्रियादिशा च।

सारांशतः, जापानस्य बैंकेन व्याजदराणि वर्धयितुं घोषणया ऋणग्रस्तगृहेषु लघुमध्यम-उद्यमेषु च प्रत्यक्षः प्रभावः अभवत्, आर्थिकसञ्चारतन्त्रस्य श्रृङ्खलायाः माध्यमेन च वायु-एक्सप्रेस्-उद्योगस्य विकासः अपि परोक्षरूपेण प्रभावितः अस्ति . एयर एक्स्प्रेस् कम्पनीभ्यः वित्तीयनीतिषु परिवर्तनं प्रति निकटतया ध्यानं दातुं तथा च परिवर्तनशीलबाजारवातावरणस्य प्रतिक्रियायै व्यावसायिकरणनीतयः लचीलेन समायोजितुं आवश्यकाः सन्ति तथा च स्थायिविकासः प्राप्तुं आवश्यकता वर्तते।अन्ते परिवर्तनस्य प्रतिक्रियायाः एयरएक्स्प्रेस् कम्पनीनां महत्त्वं बोधयन् पूर्णपाठः सारांशतः कृतः अस्ति ।