सम्पर्कसङ्ख्याः १.0755-27206851

मुखपृष्ठ> उद्योगसमाचारः> अमेरिकीव्यापारपरिहारयोः परिवर्तनस्य रसदउद्योगस्य च सम्भाव्यसहसंबन्धः

अमेरिकीव्यापारपरिमाणेषु परिवर्तनस्य रसदउद्योगस्य च सम्भाव्यसहसंबन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रसद-उद्योगस्य दृष्ट्या व्यापार-उपायेषु परिवर्तनेन श्रृङ्खला-प्रतिक्रियाणां श्रृङ्खला आनेतुं शक्यते । रसदः आर्थिकक्रियाकलापानाम् एकः महत्त्वपूर्णः समर्थनः अस्ति, व्यापारनीतिषु समायोजनं च रसदस्य माङ्गं परिचालनप्रतिरूपं च प्रत्यक्षतया प्रभावितं करिष्यति । यथा, अतिरिक्तशुल्कं आरोपयितुं विलम्बेन अल्पकालीनरूपेण सम्बन्धित-उत्पादानाम् परिवहन-मात्रायां परिवहन-विधिषु च परिवर्तनं भवितुम् अर्हति

अन्तर्राष्ट्रीयव्यापारे रसदस्य कार्यक्षमता, व्ययः च महत्त्वपूर्णः भवति । एकः कुशलः रसदपद्धतिः इति नाम्ना सीमापारव्यापारे विमानयानस्य महत्त्वपूर्णा भूमिका भवति । यद्यपि उपरिष्टात् व्यापारपरिमाणेषु एषः परिवर्तनः वायुएक्स्प्रेस् इत्यनेन सह प्रत्यक्षतया सम्बद्धः नास्ति तथापि वस्तुतः सम्भाव्यः सम्बन्धः अस्ति ।

एकतः व्यापारनीतेः अनिश्चितता कम्पनीनां रसदनियोजनं प्रभावितं कर्तुं शक्नोति । यदा कम्पनयः उत्पादपरिवहनस्य विषये विचारयन्ति तदा तेषां कृते व्ययः, समयः, जोखिमः इत्यादीनां कारकानाम् व्यापकरूपेण विचारः करणीयः । यदि व्यापारनीतयः अस्थिराः सन्ति तर्हि कम्पनयः अधिकसावधानीपूर्वकं रसदविधिं चयनं कर्तुं शक्नुवन्ति, अपि च अधिकसमयानुकूलतायाः आवश्यकतायुक्तानां उत्पादानाम् कृते विमानयानस्य उपरि अधिकं अवलम्बितुं शक्नुवन्ति

अपरपक्षे व्यापारस्य परिमाणे परिवर्तनेन विमानपरिवहन-उद्योगे अपि परोक्षरूपेण प्रभावः भविष्यति । यदा व्यापारस्य मात्रा वर्धते तदा तदनुसारं विमानयानस्य माङ्गलिका वर्धते, तद्विपरीतम्, व्यापारस्य परिमाणस्य न्यूनतायाः कारणेन विमानयानस्य माङ्गल्याः न्यूनता भवितुम् अर्हति;

तदतिरिक्तं वायु-एक्सप्रेस्-उद्योगः एव निरन्तरं विकसितः, नवीनतां च कुर्वन् अस्ति । प्रौद्योगिक्याः उन्नत्या सह एयर एक्सप्रेस् वितरणस्य सेवागुणवत्ता, कार्यक्षमता च निरन्तरं सुधरति, येन ग्राहकानाम् आवश्यकताः उत्तमरीत्या पूर्तयितुं शक्यन्ते यथा, बुद्धिमान् रसदनिरीक्षणप्रणाल्याः ग्राहकाः वास्तविकसमये मालस्य परिवहनस्य स्थितिं अवगन्तुं शक्नुवन्ति, येन ग्राहकसन्तुष्टिः सुधरति

तस्मिन् एव काले एयर एक्स्प्रेस् कम्पनयः अपि सक्रियरूपेण स्वविपण्यविस्तारं कुर्वन्ति, सर्वैः पक्षैः सह सहकार्यं च सुदृढां कुर्वन्ति । ई-वाणिज्य-मञ्चैः सह सहकार्यं कृत्वा एयर-एक्स्प्रेस्-माध्यमेन उपभोक्तृभ्यः अधिकानि उत्पादनानि शीघ्रं वितरितुं शक्यन्ते, येन ई-वाणिज्यस्य विकासः अधिकं प्रवर्तते ।

परन्तु एयरएक्स्प्रेस् उद्योगे अपि केचन आव्हानाः सन्ति । उच्चयानव्ययः, कठोरसुरक्षाविनियमाः, पर्यावरणदबावः च सर्वे विषयाः सन्ति येषां सम्बोधनं करणीयम् । भविष्ये विकासे एयर एक्सप्रेस् कम्पनीनां निरन्तरं स्वस्य परिचालनप्रतिमानानाम् अनुकूलनं, व्ययस्य न्यूनीकरणं, प्रतिस्पर्धायां सुधारः च आवश्यकः ।

संक्षेपेण यद्यपि अमेरिकीव्यापारपरिपाटनेषु परिवर्तनस्य एयरएक्स्प्रेस् इत्यनेन सह प्रत्यक्षः सतही सम्बन्धः न दृश्यते तथापि तेषां गहनस्तरस्य सम्भाव्यः प्रभावः भवति एयरएक्स्प्रेस् उद्योगस्य व्यापारस्थितौ परिवर्तनं प्रति निकटतया ध्यानं दत्तुं, स्थायिविकासं प्राप्तुं लचीलतया प्रतिक्रियां दातुं च आवश्यकता वर्तते।