समाचारं
समाचारं
Home> Industry News> मध्यपूर्वे धनस्य आधुनिकरसदस्य च गुप्तः कडिः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आधुनिकरसदव्यवस्थायां कुशलपरिवहनपद्धतयः महत्त्वपूर्णाः सन्ति । तेषु यद्यपि वायुप्रवाहः प्रत्यक्षतया न दृश्यते तथापि तस्य प्रभावः सर्वत्र भवति । एतत् मालस्य परिसञ्चरणं त्वरयति तथा च वैश्विकं आपूर्तिशृङ्खलां समीपस्थं, अधिकं कार्यक्षमतां च करोति ।यद्यपि एयर एक्स्प्रेस् पर्दापृष्ठे निगूढं दृश्यते तथापि अर्थव्यवस्थायाः प्रवर्धनार्थं तस्य भूमिका न्यूनीकर्तुं न शक्यते । एतेन कालस्य स्थानस्य च अन्तरं लघु भवति, येन विश्वस्य सर्वेभ्यः वस्तूनि उपभोक्तृभ्यः शीघ्रं प्राप्यन्ते । यथा एशियादेशे उत्पादितं इलेक्ट्रॉनिकं उत्पादं एयरएक्स्प्रेस् मार्गेण अल्पकाले एव यूरोपीयविपण्यं प्रति वितरितुं शक्यते । एतेन न केवलं उपभोक्तृणां तत्कालं आवश्यकताः पूर्यन्ते, अपितु कम्पनीभ्यः विपण्यस्पर्धायां शिरःप्रारम्भः अपि प्राप्यते ।
स्थूल-आर्थिकदृष्ट्या एयर-एक्सप्रेस्-इत्यस्य कार्यक्षमतायाः कारणात् अन्तर्राष्ट्रीयव्यापारस्य वृद्धिः अभवत् । एतत् देशान् स्वस्य तुलनात्मकलाभानां अधिकतया लाभं ग्रहीतुं, प्रतिस्पर्धात्मक-उत्पादानाम् उत्पादनं प्रति ध्यानं दत्तुं, द्रुत-रसद-जालद्वारा वैश्विक-विपण्ये प्रचारं कर्तुं च समर्थयति एतेन संसाधननिर्भरमध्यपूर्वदेशानां कृते परिवर्तनस्य विविधविकासस्य च विचारः अपि प्राप्यते ।
यदि मध्यपूर्वदेशाः एयरएक्स्प्रेस्-इत्यनेन आनयितायाः रसद-सुविधायाः लाभं गृहीत्वा गोदाम-वितरण-इत्यादीनां सम्बद्धानां सहायक-उद्योगानाम् विकासं कर्तुं शक्नुवन्ति तर्हि निःसंदेहं अर्थव्यवस्थायां नूतनं जीवनं प्रविशति |. यथा, आधुनिकं रसद-केन्द्रं स्थापयित्वा अन्तर्राष्ट्रीय-रसद-कम्पनीनां आकर्षणं न केवलं रोजगारस्य अवसरान् सृजति, अपितु सम्बन्धितसेवा-उद्योगानाम् विकासं प्रवर्धयितुं शक्नोति, क्रमेण तैल-उद्योगे अतिनिर्भरतां न्यूनीकर्तुं च शक्नोति
तस्मिन् एव काले एयर एक्स्प्रेस् इत्यस्य विकासेन प्रौद्योगिकी-नवीनीकरणस्य अधिकानि आवश्यकतानि अपि अग्रे स्थापितानि सन्ति । सटीकं मालवाहकनिरीक्षणप्रणाली, कुशलगोदामप्रबन्धनप्रौद्योगिकी इत्यादयः रसद-उद्योगस्य प्रगतिम् निरन्तरं प्रवर्धयन्ति अस्मिन् विषये मध्यपूर्वदेशेषु सम्बन्धितप्रौद्योगिकीनां अनुसन्धानविकासयोः अनुप्रयोगयोः च निवेशार्थं स्वस्य सशक्तवित्तीयशक्तेः उपरि अवलम्बनस्य सर्वः अवसरः अस्ति, येन वैश्विकरसदउद्योगशृङ्खलायां स्थानं भवति
संक्षेपेण, यद्यपि मध्यपूर्वे तैलसम्पदः प्रभावशालिनी अस्ति तथापि भविष्यस्य अनिश्चिततायाः सम्मुखे आधुनिकरसदसम्बद्धानां विकासावकाशानां सक्रियरूपेण अन्वेषणं विशेषतः एयरएक्स्प्रेस्-संस्थायाः स्थायि-आर्थिक-विकासस्य विविधीकरणस्य च महत्त्वपूर्णः उपायः भविष्यति |.